The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
Không trên trời, giữa biển, không lánh vào động núi, không chỗ nào trên đời, trốn được quả ác nghiệp.Kinh Pháp cú (Kệ số 127)
Không làm các việc ác, thành tựu các hạnh lành, giữ tâm ý trong sạch, chính lời chư Phật dạy.Kinh Đại Bát Niết-bàn
Không nên nhìn lỗi người, người làm hay không làm.Nên nhìn tự chính mình, có làm hay không làm.Kinh Pháp cú (Kệ số 50)
Nên biết rằng tâm nóng giận còn hơn cả lửa dữ, phải thường phòng hộ không để cho nhập vào. Giặc cướp công đức không gì hơn tâm nóng giận.Kinh Lời dạy cuối cùng
Người trí dù khoảnh khắc kề cận bậc hiền minh, cũng hiểu ngay lý pháp, như lưỡi nếm vị canh.Kinh Pháp Cú - Kệ số 65
Hương hoa thơm chỉ bay theo chiều gió, tiếng thơm người hiền lan tỏa khắp nơi nơi. Kinh Pháp cú (Kệ số 54)
Tinh cần giữa phóng dật, tỉnh thức giữa quần mê.Người trí như ngựa phi, bỏ sau con ngựa hèn.Kính Pháp Cú (Kệ số 29)
Người ta trói buộc với vợ con, nhà cửa còn hơn cả sự giam cầm nơi lao ngục. Lao ngục còn có hạn kỳ được thả ra, vợ con chẳng thể có lấy một chốc lát xa lìa.Kinh Bốn mươi hai chương
Sự nguy hại của nóng giận còn hơn cả lửa dữ. Kinh Lời dạy cuối cùng
Ai sống quán bất tịnh, khéo hộ trì các căn, ăn uống có tiết độ, có lòng tin, tinh cần, ma không uy hiếp được, như núi đá, trước gió.Kinh Pháp cú (Kệ số 8)
Trang chủ »» Kinh Bắc truyền »» Mục lục »» Kinh Karuṇāpuṇḍarīka sūtram »»
karuṇāpuṇḍarīka-sūtram
dharma-cakra-pravartano nāma prathamaḥ parivartaḥ
om namaḥ śrīsarvabuddhabodhisattvebhyaḥ||
buddhaṁ praṇamya sarvajñaṁ dharmaṁ saṅghaṁ guṇākaraṁ|
karuṇāpuṇḍarīkākhyaṁ pravakṣye bodhisūtrakaṁ||
evaṁ mayā śrutam| ekasmin samaye bhagavān rājagṛhe viharati sma gṛdhrakūṭe parvate mahatā bhikṣusaṅghena sārdhaṁ dvādaśabhirbhikṣuśataiḥ sarvairarhadbhiḥ kṣīṇāsravairniḥkleśairvaśībhūtaiḥ suvimuktacittaiḥ suvimuktaprajñairājāneyairmahānāgaiḥ kṛtakṛtyaiḥ kṛtakaraṇīyairapahṛtabhārairanuprāptasvakārthaiḥ parikṣīṇabhavasaṁyojanaiḥ samyagājñāsuvimuktacittaiḥ sarvacetovaśiparamapāramitāprāptairabhijñānābhijñātairmahāśrāvakaiḥ| tadyathā, āyuṣmatā cājñātakauṇḍinyena āyuṣmatā cāsvajitā āyuṣmatā ca bāṣpeṇa āyuṣmatā ca mahāsthāmnā āyuṣmatā ca bhadrikeṇa āyuṣmatā ca mahākāśyapena āyuṣmatā coruvilvākāśyapena āyuṣmatā ca gayākāśyepena āyuṣmatā ca śāriputreṇa āyuṣmatā ca mahāmaudgalyāyanena āyuṣmatā ca mahākātyāyanena āyuṣmatā cāniruddhena āyuṣmatā ca revatena āyuṣmatā ca kaṁphillena āyuṣmatā ca gavāṁpatinā āyuṣmatā ca pilindavatsena āyuṣmatā ca bakulena āyuṣmatā ca mahākauṣṭhilena āyuṣmatā ca bharadvājena āyuṣmatā ca mahānandena āyuṣmatā copanandena āyuṣmatā ca sundaranandena āyuṣmatā ca pūrṇena āyuṣmatā ca subhūtinā āyuṣmatā ca rāhulena| evaṁ pramukhaiścānekairmahāśrākairāyuṣmatā cānandena śaikṣeṇa, anyābhyāṁ bhikṣusahasrābhyāṁ śaikṣāśaikṣābhyāṁ| mahāprajāpatīpramukhaiśca ṣaḍbhikṣuṇīsahasraiḥ, yaśodharayā ca bhikṣuṇyā rāhulamātrā saparivārayā| aśītibhiśca bodhisattvasahasraiḥ sarvairavaivartikairekajātipratibaddhairyadutānuttarāyāṁ samyaksaṁboddhau dhāraṇīpratilabdhairmahāpratibhānapratiṣṭhitairavaivartyadharmacakrapravartakairbahubuddhaśatasahasraparyupāsitair
bahubuddhaśatasahasrāvaropitakuśalamūlairbahubuddhaśatasahasrasaṁstutairmaitrīparibhāvitakāyacittaistathāgatajñānāva-tāraṇakuśalairmahāprajñaiḥ prajñāpāramitāgatiṁgatairbahulokadhātuśatasahasraviśrutairbahuprāṇakoṭīniyutaśatasahasrasaṁpālakaiḥ| tadyathā, mañjuśriyā ca kumārabhūtena bodhisattvena mahāsattvena avalokiteśvareṇa ca mahāsthāmaprāptena ca sarvārthanāmnā ca nityodyuktena ca anikṣiptadhureṇa ca ratnapāṇinā ca bhaiṣajyarājena ca bhaiṣajyasamudgatena ca vyūharājena ca pradānaśūreṇa ca ratnacandreṇa ca pūrṇacandreṇa ca mahāvikramiṇā ca anantavikramiṇā ca trailokyavikramiṇā ca mahāpratibhānena ca satatasamitābhiyuktena ca dharaṇiṁdhareṇa ca akṣayamatinā ca mahāmatinā ca śāntamatinā ca nakṣatrarājena ca ratnavairocanena ca maitreyeṇa ca bodhisattvena mahāsattvena siṁhena ca bodhisattvena mahāsattvena| bhadrapālapūrvaṁgamaiśca ṣoḍaśabhiḥ satpuruṣaiḥ sārdhaṁ| tadyathā, bhadrapālena ca ratnākareṇa ca susārthavāhena ca naradattena ca guhaguptena ca varuṇadattena ca indradattena ca uttaramatinā ca viśeṣamatinā ca vardhamānamatinā ca amoghadarśinā ca susaṁprasthitena ca suvikrāntavikramiṇā ca anupamamatinā ca sūryagarbheṇa ca dharaṇiṁdhareṇa ca| evaṁ pramukhairaśītibhirbodhisattvasahasraiḥ sārdhaṁ| śakreṇa ca devānāmindreṇa viṁśatidevaputrasahasraparivāreṇa| tadyathā, candreṇa ca devaputreṇa sūryeṇa ca samantagandhena ca ratnaprabheṇa ca avabhāsaprabheṇa ca| evaṁ pramukhaiścānyairdevaputraiḥ| caturbhiśca mahārājaiḥ sārdhaṁ saparivāraiḥ| brahmaṇā ca sahāpatinā sārdhaṁ dvādaśabrahmakāyikāsahasreṇa śikhinā ca brahmaṇā jyotiḥprabheṇa ca brahmanā| evaṁ pramukhairdvādaśabhiśca brahmakāyikadevaputrasahasraiḥ| aṣṭābhiśca nāgarājaiḥ sārdhaṁ bahunāgakoṭīśatasahasraparivāraiḥ| caturbhiśca kinnararājaiḥ sārdhaṁ bahukinnarakoṭīśatasahasraparivāraiḥ| caturbhiśca gandharvakāyikairdevaputraiḥ sārdhaṁ bahugandharvaśatasahasraparivāraiḥ| caturbhiścāsurendraiḥ sārdhaṁ bahvasurakoṭīśatasahasraparivāraiḥ| caturbhiśca garuḍendraiḥ sārdhaṁ bahugaruḍakoṭīniyutaśatasahasraparivāraiḥ| rājñā cājātaśatruṇā māgadhena vaidehīputreṇa sārdhaṁ bahumanuṣyarājasāmātyapaurajānapadaparivāraiḥ||
tena khalu punaḥ samayena bhagavāṁścatasṛbhiḥ parṣadbhiḥ parivṛtaḥ puraskṛtaḥ satkṛto gurukṛto mānitaḥ pūjito'rcito'pacāyitaḥ, tadā bodhisattvaviṣayasaṁdarśanapraṇidhānavyūhasamādhiviṣayadhāraṇīmukhavyūhaṁ samādhānamukhanirdeśaṁ caryāvaiśāradyaṁ nāma dharmaparyāyaṁ sūtrāntaṁ mahāvaipulyaṁ bodhisattvānugataṁ sarvabuddhaparigrahaṁ bhāṣitumārabdhavān, tadā nānāvarṇaraśmayo niścaritā yatprabhābhirayaṁ trisāhasramahāsāhasro lokadhāturmahatāvabhāsena sphuṭo'bhūt| tena cāvabhāsena lokāntarikā aghā aghasphuṭā andhakāratamisrāḥ, yatremau candrasūryau eva maharddhikau mahānubhāvau maheśākhyau nābhipatato na virocatastatra ye sattvā upapannāste svakasvakamapi bāhuprasāritaṁ na paśyanti sma, tatrāpi tenāvabhāsena parisphuṭāḥ samānā anyonyaṁ paśyanti smānyonyaṁ saṁjānante sma| sarvāṇi buddhakṣetrāṇi ca parisphuṭāni saṁdṛśyante sma yāvad avīcirmahānirayo yāvadbrahmalokaṁ parisphuṭaṁ dṛśyate sma| ye ca teṣu sarveṣu kṣetreṣu ṣaṭsu gatiṣu sattvāste sarve saṁdṛśyante sma| ye ca teṣu buddhakṣetreṣu buddhā bhagavantastiṣṭhanto dhriyanto yāpayanto yaṁ dharmaṁ bhāṣante sma sa ca sarvo nikhilena śrūyate sma| ye ca teṣu buddhakṣetreṣu bhikṣubhikṣuṇyupāsakopāsikā yogino yogācārāḥ prāptaphalāścāprāptaphalāśca te'pi sarve saṁdṛśyante sma| ye ca teṣu buddhakṣetreṣu bodhisattvā mahāsattvā anekavividhāśravaṇārambaṇādhimuktihetukāraṇopāyakauśalyairbodhicaryācāriṇaste'pi sarve saṁdṛśyante sma| ye ca teṣu buddhakṣetreṣu buddhā bhagavantaḥ parinirvṛtāste'pi sarve saṁdṛśyante sma| ye ca teṣu parinirvṛtānāṁ buddhānāṁ bhagavatāṁ ratnamayadhātustūpāste'pi sarve saṁdṛśyante sma| antarīkṣācca puṣpavarṣam abhiprāvarṣat, manojñaśabdā amāradundubhyaḥ prasasvanuḥ ; sarvaścāyaṁ trisāhasramahāsāhasro lokadhātuḥ ṣaḍvikāram aṣṭādaśamahānimittam akampat prākampat saṁprākampat, avedhat prāvedhat saṁprāvedhat, acalat prācalat saṁprācalat, akṣubhyat prākṣubhyat saṁprākṣubhyat, araṇat prāraṇat saṁprāraṇat, agarjat prāgarjat saṁprāgarjat| tasmin kṣaṇe sarvato lokeṣu harṣaṇīyāstoṣaṇīyāḥ prasādanīyā avalokanīyāḥ prahlādanīyā manojñāḥ śabdāḥ śrūyante sma| na ca kasyacit sattvasya viheṭhā vā trāso vā bhayaṁ vā stambhitatvaṁ vā| na cānyadevalokānāṁ prabhāḥ prajñāyante| sarvanarakatiryagyoniyamalokopapannāḥ sattvā vigataduḥkhāḥ sarvasukhasamarpitāścābhuvān| na ca kasyacit sattvasya rāgo vā dveṣo vā moho vā mātsaryo vā īrṣyā vā māno vā mrakṣo vā mado vā krodho vā vyāpādo vā paridāho vā bādhate| sarvasattvāśca parasparamitracittā hitacittā mātṛpitṛsaṁjñino'bhūvan||
atha ratnavairocano nāma bodhisattvo mahāsattvastaṁ mahānimittaprātihāryaṁ dṛṣṭvā sahasotthāyaikāṁśamuttarāsaṅgaṁ kṛtvā dakṣiṇajānumaṇḍalaṁ pṛthivyāṁ pratiṣṭhāpya yena bhagavāṁstenāñjaliṁ praṇamya bhagavantametadavocat| “paramāścaryādbhutaprāpto'haṁ bhagavan, kuta ime raśmaya āgatāḥ ?, kasyaiṣa prabhāvaḥ ?, ko nvatra bhagavan hetuḥ ?, kaḥ pratyayo bhaviṣyati ?”
atha khalu bhagavān ratnavairocanaṁ bodhisattvaṁ mahāsattvametadavocat - “śṛṇu kulaputra sādhu ca suṣṭhu ca manasikuru bhāṣiṣye'haṁ te”| “sādhu sādhu bhagavan” niti ratnavairocano bhagavataḥ pratyaśroṣīt| bhagavān ratnavairocanaṁ bodhisattvaṁ mahāsattvametadavocat|
“asti kulaputra pūrvadakṣiṇasyāṁ diśi, ito buddhakṣetrakoṭīśatasahasragaṅgānadīvālukāsamān buddhakṣetrān atikramya padmā nāma lokadhāturnānāguṇavibhūṣitā nānāpuṣpasamīritā nānāgandhaiśca sphuṭā ratnavṛkṣairalaṅkṛtā ratnaparvatairākīrṇā; nīlavaiḍūryamayī tatra bhūmirbodhisattvairākīrṇā dharmaśabdena sphuṭā; sā ca punarvaiḍūryamayī bhūmirmṛdukācalindikasukhasaṁsparśa, nikṣipte ca caraṇe caturaṅgulamavanamati, utkṣipte ca caraṇe caturaṅgulamunnamati, nānāpadmaiścākīrṇā| tatra ca saptaratnamayā vṛkṣāḥ saptayojanānyuccatvena; teṣu ca vṛkṣeṣu divyakāṣāyavastrāṇi pralambante, divyāni ca vādyāni manojñāni saṁpravādyante; teṣu ca vṛkṣeṣu nānāśakuntā indriyabalabodhyaṅgamanojñāṁ śabdāṁ pravyāharanti; teṣāṁ vṛkṣāṇāṁ patrāṇi parasparaṁ spṛśya divyātikrāntaṁ pañcāṅgikatūryaśabdaṁ niścārayanti; ekaikasya ca vṛkṣasya divyātikrāntenodāreṇa gandhena yojanasahasraṁ sphurati; teṣu ca vṛkṣeṣu divyānyalaṅkārāṇyabhipralambante sma| teṣu ca vṛkṣāntareṣu saptaratnamayāḥ kūṭāgārāḥ, pañcayojanaśatamuccatvena sapādaśatayojanaṁ vistāreṇa| teṣu ca kūṭāgāreṣu samantāccaturdiśaṁ toraṇāḥ| tebhyaśca toraṇāgrebhyo bahirdhā kūṭāgārebhyaḥ puṣkariṇyaḥ, aśītiyojanāni dīrghatvena pañcāśadyojanāni vistāreṇa| tābhyaśca puṣkariṇībhyaḥ samantāccaturdiśaṁ sopānāḥ saptaratnamayāḥ| sāmantakāśca puṣkariṇyaḥ saptaratnamayaiḥ padmaiḥ pūrṇāḥ, ekaikaṁ ca padmaṁ yojanaṁ vistāreṇa| tebhyaśca puṣpakeśarebhyo bodhisattvā mahāsattvāḥ prajāyanti; te rātryāḥ prathame yāme teṣu padmakeśareṣupapadyante, tāṁ ca rātriṁ paryaṅkenātināmayanti, vimuktiprītisukhaṁ ca pratisaṁvedayanti| tatra ca rātryāḥ pratyūṣakālasamaye śītalā vāyavaḥ sugandhikā mṛdukāḥ sukhasaṁsparśacalitāḥ pravāyante, te ca saṁkucitāni puṣpāṇi rohayanti| te ca bodhisattvāḥ samādhito vyutthāya vimuktiprītisukhaṁ pratiprasrabhya padmakeśareṣvavatīryā, teṣu ca kūṭāgāreṣu praviśya saptaratnamayeṣvāsaneṣu paryaṅkeṇa niṣaṇṇā dharmaṁ śṛṇvanti sma| teṣu ca vṛkṣakūṭāgārāntariteṣu ca caturdiśaṁ jāmbunadamayāḥ parvatā, viṁśatiyojanānyuccatvena trīṇi yojanāni vistāreṇa; teṣu ca parvateṣu anekaśatasahasrāṇi sūryakāntacandrakāntendranīlajyotīrasāśca maṇayo'ntarāntare dṛśyanti sma| padmottarasya buddhasyābhā teṣu parvatemaṇiṣu nipatyā tayā ca buddhābhayā ca maṇiprabhayā sarvā sā padmā lokadhāturnityodāreṇāvabhāsena sphuṭā| na ca tatra candrasūryayoḥ prabhā prajñāyate, nānyatra yadā padmāḥ saṁkucanti pakṣiṇaścālpaśabdā bhavanti tadā rātrīti saṁjñā bhavati, viparyayāddivasaṁ| teṣāṁ ca parvatānāmupari nīlavaiḍūryamayāḥ kūṭāgārāḥ ṣaṣṭiyojanānyuccatvena viṁśatiyojanāni vistāreṇa, tebhyaśca kūṭāgārebhyaścaturdiśaṁ saptaratnamayāstoraṇāstebhyaḥ kūṭāgārebhyaśca saptaratnamayāḥ paryaṅkā yatraikajātipratibaddhā bodhisattvā dharmaṁ śṛṇvanti| padmāyāṁ kulaputra lokadhātau indro nāma bodhivṛkṣastrīṇi yojanasahasrāṇyudvedhena pañcayojanaśatāni vistāreṇa, yojanasahasraṁ śākhāpatrapalāśaṁ susaṁsthitaṁ| tasya ca bodhivṛkṣasya mūle padmo raupyamayo nālaḥ pañcayojanaśatānyudvedhena, tasya koṭīśatasahasrasuvarṇamayāni patrāṇi pañcadaśayojanānyudvedhena| sarveṣu ca keśareṣvaśmagarbhamayāni kiñjalkāni, saptaratnamayāḥ keśarā daśayojanānyudvedhena saptayojanāni vistāreṇa| tatrādyarātrau padmottareṇa tathāgatenārhatā samyaksaṁbuddhenānuttarā samyaksaṁbodhirabhisaṁbuddhā, tasya buddhāsanapadmasya samantataḥ padmā yatra bodhisattvā niṣaṇṇāḥ padmottarasya tathāgatasyārhataḥ samyaksaṁbuddhasya prātihāryāṇi paśyanti sma”|
evamukte, ratnavairocano bodhisattvo bhagavantametadavocat - “kiyadrūpāṇi bhagavān padmottarastathāgato mahāprātihāryāṇi kṛtavān ?”| evamukte, bhagavān ratnavairocanaṁ bodhisattvametadavocat - “adyarātryāḥ paścime yāme padmottareṇa tathāgatenārhatā samyaksaṁbuddhenānuttarā samyaksaṁbodhirabhisaṁbuddhā, rātryāḥ pratyuśakālasamaye tadrupamṛddhyabhisaṁskāramabhisaṁskṛtavān, yāvad brahmalokamātmānamabhinirmāya uṣṇīṣamūrdhnaḥ ṣaṣṭiraśmikoṭīnayutaśatasahasrāṇi pramucyate, raśmibhirūrdhvāyā diśo buddhakṣetraparamāṇurajaḥsamān lokadhātūn avabhāsayati| ye punastasmin samaye ūrdhvāyāṁ diśi sthitā bodhisattvā adhodiśam avalokayanti, teṣāṁ na sumeruravabhāsamāgacchati, na cakravāḍamahācakravāḍā na kālaparvatāḥ| ye ca bodhisattvāstebhyo lokadhātubhyo vyākṛtā ye samādhipratilabdhā ye dhāraṇīpratilabdhā ye kṣāntipratilabdhā ye ca bhūmyatikrāntā ye caikajātipratibaddhā bodhisattvā mahāsattvāste'pi tenāvabhāsena sphuṭā, añjaliṁ pragṛhya padmottarasya tathāgatasyātmabhāvaṁ vyavalokayitvā dvātriṁśadbhirmahāpuruṣalakṣaṇaiḥ samalaṅkṛtagātraṁ aśītibhiścānuvyañjanairdṛṣṭvā ca tāṁ bodhisattvaparṣadaṁ padmāṁ ca lokadhātuṁ buddhakṣetraguṇavyūhāṁśca dṛṣṭvā paramaprītisaumanasyajātāste ca bodhisattvā mahāsattvā buddhakṣetraparamāṇurajaḥsamebhyo lokadhātubhyo gaṇanāsamatikrāntā bodhisattvāstāṁstāṁ lokadhātūnapahāya ṛddhibalena padmāṁ lokadhātumanuprāptāḥ padmottarasya tathāgatasyārhataḥ samyaksaṁbuddhasya pūjanāya vandanāya paryupāsanāya| sa ca kulaputra padmottarastathāgato jihvendriyaṁ mukhānnirnāmayitvā sarvāvatīmimāṁ cāturdvīpikāṁ lokadhātuṁ niṣaṇṇāḥ sthitāścaṅkramanto jihvendriyeṇa paricchāditavān| ye cātra bodhisattvāḥ samāpannāste samādhibhyo vyutthāya sarvāvatī sā parṣat padmottarasya tathāgatasya pūjākarmaṇe udyuktā| atha kulaputra padmottarastathāgato jihvendriyamṛddhyabhisaṁskāreṇa pratiprasrambhayitvā, punaraparaṁ padmottarastathāgataḥ sarvāvantātkāyāt sarvaromakūpebhya ekaikasmād romakūpavivarāt ṣaṣṭiraśmikoṭīnayutaśatasahasrāṇi niścārayitvā daśasu dikṣvekaikasyāṁ diśi buddhakṣetraparamāṇurajaḥsamāṁ lokadhātūn udāreṇāvabhāsena sphuritvā, bodhisattvā mahāsattvāstebhyo lokadhātubhyo vyākṛtā ye samādhipratilabdhā iti te'pi bodhisattvā mahāsattvāḥ svakasvakabuddhakṣetrābhayā ṛddhibalena padmāṁ lokadhātuṁ saṁprāptāḥ padmottarasya tathāgatasyārhataḥ samyaksaṁbuddhasya darśanāya vandanāya pūjanāya paryupāsanāya|
atha khalu kulaputra padmottarastathāgato'rhan samyaksaṁbuddho ṛddhyabhisaṁskāraṁ pratiprasrabhya sarvāvatyāṁ bodhisattvaparṣadi avaivartikacakraṁ nāma dhārmikaṁ dharmacakraṁ pravartitavān bahujanahitāya bahujanasukhāya lokānukampāyai, arthāya hitāya sukhāya devānāṁ ca manuṣyāṇāṁ ca mahāyānasya paripūraṇārthaṁ”||
iti śrīkaruṇāpuṇḍarīke mahāyānasūtre dharmacakrapravartano nāma prathamaḥ parivartaḥ || 1 ||
dvitīyo dhāraṇī-mukha-parivartaḥ
atha khalu ratnavairocano bodhisattvo mahāsattvo bhagavantametadavocat - “kathaṁ bhadanta bhagavan padmāyāṁ lokadhātau rātriṁdivaṁ prajñāyate?, kiyadrūpāśca tatra śabdāḥ śrūyante?, kiyadrūpeṇa te bodhisattvāścāśayena samanvāgatāḥ?, katamena vā vihareṇa viharanti?” bhagavān āha - “nityāvabhāsitā kulaputra padmā lokadhāturbuddhābhayā| tatra yadā puṣpāḥ saṁkucanti, pakṣiṇaścālpaśabdā bhavanti, bhagavāṁśca te ca bodhisattvā dhyānaiḥ krīḍanti vimuktiprītisukhaṁ pratisaṁvedayanti, tadā rātrīti prajñāyate| yadā punaste puṣpā vāteneritā bhavanti, śakunāśca manojñāni kūjanti, puṣpavṛṣṭiścābhipravarṣati, caturdiśaṁ paramasugandhā manojñā mṛdukāḥ sukhasaṁsparśā vāyavaḥ pravāyanti, bhagavāṁśca samādhervyutthāya padmottaro bodhisattvānāṁ mahāsattvānāmatikramya śrāvakapratyekabuddhakathāṁ bodhisattvapiṭakaṁ dharmaṁ deśayati, tena ca tatra divasaḥ prajñāyate| avirahitāśca tatra kulaputra bodhisattvā mahāsattvā buddhaśabdena dharmaśabdena saṅghaśabdena, vaiśāradyaśabdenānabhisaṁskāraśabdenānutpādaśabdenānirodhaśabdena śāntaśabdenopaśāntaśabdena praśāntaśabdena mahāmaitrīśabdena mahākaruṇāśabdenānutpattikadharmaśabdenābhiṣekabhūmipratilābhaśabdena buddhabodhisattvaśabdenāvirahitā, nityaṁ te bodhisattvā evaṁrūpaṁ śabdaṁ śṛṇvanti sma| punaraparaṁ kulaputra ye bodhisattvā mahāsattvāḥ padmāyāṁ lokadhātau pratyājātāḥ pratyājāyiṣyanti vā sarve te dvātriṁśadbhirmahāpuruṣalakṣaṇaiḥ samanvāgatā yojanaprabhā hyavinipātadharmāṇo yāvadbodhiparyantāt| sarve te bodhisattvā maitracittāḥ snigdhacittā akaluṣacittā dāntacittāḥ kṣamācittāḥ samāhitacittāḥ prasannacittā apratihatacittāḥ śuddhacittāḥ kalyāṇacittā dharmaprīticittāḥ sarvasattvānāṁ kleśapraśamanacittāḥ pṛthivīsamacittā laukikāyāṁ kathāyām anabhiratacittā lokottarāyāṁ kathāyāṁ sābhiratacittāḥ sarvakuśaladharmaparyeṣṭicittā nirupadhau sadāprayuktacittā vyādhijarāmaraṇebhyaḥ praśāntacittāḥ sarvakleśadahanacittāḥ sarvasaṁyojanapraśamanacittāḥ sarvadharmāmanyanacittāḥ, āśayabalinaḥ prayogabalinaḥ pratyayabalinaḥ praṇidhānabalino'sārabhinnāccālanabalino nidhyaptibalinaḥ kuśalamūlabalinaḥ samādhānabalinaḥ śrutabalinaḥ śīlabalinaḥ tyāgabalinaḥ kṣāntibalino vīryabalino dhyānabalinaḥ prajñābalinaḥ śamathabalino vipaśyanābalino'bhijñābalinaḥ smṛtibalino bodhibalinaḥ sarvamāravidhvaṁsanabalinaḥ sarvamārabalapramardanabalinaḥ sarvaparapravādināṁ sahadharmeṇa nigrahabalinaḥ sarvakleśapramardanabalinaḥ| te ca bodhisattvā ye padmāyāṁ lokadhātau pratyājātāḥ pratyājāyiṣyanti vā bahubuddhaśatasahasrakṛtādhikārā hi avaruptakuśalamūlā; ye ca tatra padmāyāṁ lokadhātau buddhakṣetre bodhisattvāḥ pratyājātāḥ pratyājāyiṣyanti vā dhyānāhārāste bodhisattvā dharmāhārā gandhāhārāstadyathāpi nāma devā brahmakāyikā, na ca tatra kavaḍikāhārāḥ prajñāyante| sarvaśaśca tatrākuśalasya nāmāpi nāsti; sarvaśaśca tatra mātṛgrāmasya nāmāpi nāsti, prajñaptirapi nāsti; sarvaśaśca tatra duḥkhaśabdo nāsti; sarvathā priyāpriyaśabdo nāsti, peyālaṁ na kleśaśabdo na parigraho na cātrāndhakāraṁ na durgandhaṁ na cittaklamatā na kāyaklamatā na narakatiryagyoniyamalokaśabdaḥ, apāyaprajñaptirapi nāsti, na kaṇṭakagahanapāṣāṇaśarkarā na cāgnirna candrasūryā na tārakārūpā na mahāsamudrā na sumerucakravāḍā na lokāntarikā na kālaparvatā na mīḍhapāṣāṇā na pāṁśuparvatāḥ, na meghavarṣaśabdo na kaluṣavāyuśabdaḥ, sarvathāpāyaśabdo nāsti, sarvathākṣaṇaśabdo nāsti| atha ca punaḥ padmā lokadhāturnityaṁ buddhābhayā bodhisattvābhayā puṇyābhayā ratnābhayā udāreṇāvabhāsena sphuṭā| saphalāścātra nāma pakṣiṇomanojñāḥ snigdhāḥ svakasvakena svareṇa indriyabalabodhyaṅgāni pravyāharanti sma”
atha khalu ratnavairocano bodhisattvo bhagavantametadavocat - “kiyanmahatī bhagavan sā padmā lokadhātuḥ?, kiyacciramasau padmottarastathāgatastiṣṭhati dhriyate yāpayati dharmaṁ ca deśayati yenādyarātrāvanuttarā samyaksaṁbodhiracirābhisaṁbuddhā?, kiyacciraṁ ca parinirvṛtasya saddharmaḥ sthāsyati?, kiyaccirasthāyinaste bodhisattvā ye padmāyāṁ lokadhātau buddhakṣetre pratyājātāḥ pratyājāyiṣyanti vā?, kin te bodhisattvā virahitā buddhadarśanena dharmaśravaṇena saṅghopasthānena utāhosvinneti?, kiṁ nāma cāsītpūrve sā padmā lokadhātuḥ?, kiyaccireṇa vā tatra jinasūryāstaṁgataḥ yasyānantareṇa padmottarena tathāgatenānuttarā samyaksaṁbodhirabhisaṁbuddhā?, kiṁ pratyayamapyekatyā buddhavikurvāṇān buddhaprātihāryān paśyanti ye daśasu dikṣvanyeṣu buddhakṣetreṣu buddhā bhagavantaḥ prātihāryān kurvanti, ekatyā na paśyanti?”|
bhagavān āha - “tadyathāpi nāma kulaputra sumeruḥ parvatarājā, aṣṭaṣaṣṭhiyojanasahasrāṇyudvedhena caturaśītiyojanasahasrāṇi vistāreṇa| kaścid eva puruṣa āgacchet vīryavān balavān, samādhibalena vā taṁ sumeruṁ parvatarājaṁ sarṣapamātrapramāṇaṁ bhindyāt; gaṇanātikrāntāste sarṣapā bhavanti, na śakyaṁ te sarṣapāḥ kenacid gaṇayituṁ sthāpya sarvajñajñānena; yāvantaste sarṣapaphalā bhavanti tāvantaścāturdvīpikā pramāṇā| padmā buddhakṣetramevākīrṇā bodhisattvaiḥ tadyathā sukhāvatī lokadhāturbodhisattvairākīrṇā| padmottarasya kulaputra tathāgatasyārhataḥ samyaksaṁbuddhasya triṁśadantarakalpānyāyuḥpramāṇaṁ tiṣṭhato dhriyato yāpayato dharmaṁ ca deśayataḥ| padmottarasya kulaputra tathāgatasyārhataḥ samyaksaṁbuddhasya parinirvṛtasya daśāntarakalpān saddharmaḥ sthāsyati| teṣāṁ ca bodhisattvānāṁ mahāsattvānāṁ ye padmāyāṁ lokadhātau pratyājātāḥ pratyājāyiṣyanti vā teṣāṁ catvāriṁśadantarakalpāyuḥpramāṇaṁ|
pūrvaṁ ca kulaputra sā padmā lokadhātuścandanā nāma babhūva, na tvevaṁ pariśuddhābhūnna tvevam ākīrṇā śuddhasattvairbabhūva yathaitarhi padmā lokadhātuḥ| candanāyāṁ kulaputra lokadhātau candrottamo nāmābhūt tathāgato'rhan samyaksaṁbuddho vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṁ ca manuṣyāṇāṁ ca buddho bhagavān, sa cāpi viṁśatyantarakalpān dharmaṁ deśitavān| parinirvāṇakālasamaye cāpyekatyā bodhisattvāḥ praṇidhānavaśitayānyadbuddhakṣetraṁ saṁkrāntāḥ| ye cāvaśiṣṭā bodhisattvāsteṣām etadavocan - “adyarātrau madhyame yāme candrottamastathāgato'rhan samyaksaṁbuddhaḥ parinirvāsyati, parinirvṛtasya bhagavato daśāntarakalpān saddharmaḥ sthāsyati| kaḥ saddharmāntardhānasyānantaramanuttarāṁ samyaksaṁbodhimabhisaṁbhotsyate?”
tena khalu punaḥ samayena gaganamudro nāma bodhisattvaḥ, sa pūrvapraṇidhānena candrottamena tathāgatenārhatā samyaksaṁbuddhena vyākṛtaḥ| “bhaviṣyasi tvaṁ kulaputra mama parinirvṛtasya daśābhyantarakalpān saddharmaḥ sthāsyati| rātryāḥ prathame yāme mama saddharmo'ntarahāsyati, tatraiva rātryāḥ paścime yāme tvamanuttarāṁ samyaksaṁbodhimabhisaṁbhotsyase, padmottaro nāma bhaviṣyasi tathāgato'rhan samyaksaṁbuddho vidyācaraṇasampanno yāvadbuddho bhagavāṁs”| tatkālaṁ te bodhisattvā mahāsattvā yena candrottamastathāgato'rhan samyaksaṁbuddho bhagavāṁstenopajagmuḥ, upetya candrottamasya tathāgatasyārhataḥ samyaksaṁbuddhasya sarve te bodhisattvāḥ samādhānabalena nānāprakārairbodhisattvavikurvaiścandrottamasya tathāgatasya pūjāṁ kṛtvā triskṛtvaśca pradakṣiṇīkṛtvā bhagavantametadavocan - “icchāmo vayam bhadanta bhagavan nime daśābhyantarakalpā nirodhamavahitena cittenātināmayituṁ”|
tatra khalu kulaputra candrottamastathāgato'rhan samyaksaṁbuddho gaganamudraṁ bodhisattvam mahāsattvamāmantryaitadavocat -“udgṛhṇa tvaṁ kulaputremaṁ sarvajñātākāradhāraṇīmukhapraveśaṁ sarvātītānāgataistathāgatairarhadbhiḥ samyaksaṁbuddhairyauvarājyābhiṣiktānāṁ bodhisattvānāṁ deśitaṁ, ye caitarhi daśasu dikṣu sarvalokadhātuṣu buddhā bhagavantastiṣṭhanti dhriyante yāpayanti te'pi buddho bhagavanto yauvarājyābhiṣiktānāṁ bodhisattvānāṁ deśayanti, ye'pi te bhaviṣyantyanāgate'dhvani buddhā bhagavantaste'pi yauvarājyābhiṣiktānāṁ bodhisattvānāmimaṁ sarvajñatākāradhāraṇīmukhapraveśaṁ deśayiṣyanti| tadyathā;
jalijalini mahājalini phutke butke sammade mahāsammade devāṁ aṭi caṭi ṭake ṭharaṭhakke amimakasi hilicilitili ruruke mahāruruke jaye durjaye jayamati śānte śāntanirghoṣaṇi amūle ale amūlaparichinne mārasainya vitrāsane mukte muktapariśuddhe abhīte bhayamocane bhāradroharaṇā dānta vidyāvidyā varuttame, nigrahaṁ paravādināṁ dharmavādināmanugrahaṁ ārakṣā dharmavādināṁ caturṇāṁ smṛtyupasthānānām adhimuktipadaprakāśanapadamidaṁ|
buddhakāśaye amama nimama avevi arthe arthani stīraṇe lokādhimukte sandadha paribhāvane, caturṇāmāryavaṁśānāṁ adhimuktipadaprakāśanapadā|
bhāṣīthe bhāṣaṇe dhāre dhārayati gupte śubhe śubhaprade tatphale agraphale'niṣphale nilaha samukta amukta nirmukte atravita vimuktavati vilaphala ayukta iviti diviti ratitula tulamaṁ ahiṁsāma ititāva atvānatvāna sarvaloka anaka livindha abhūsare hatamatte veśāgravate aphala kaphala, trayāṇām ārakṣitānāṁ adhimuktipadamidaṁ|
jaḍataḥ aniharavavatavyo idaṁ phalaṁ niyomaphalaṁ samudānāya vibhuṣa paśya sāmantra anumanto akumanto chedāvane mantrastā daśabala vigrahasthā isusthita sunikhama tīkṣṇamati āloko atitṛṣṇā adimati, pratyutpannabuddhapūrvaprahāre caturṇāṁ samyakprahāṇānāṁ adhimuktipadaprakāśanapadamidaṁ|
anye manye mane mamane vire virate śame śamitā viśānte mukte nirakṣame same samasame kṣaye akṣaye ajiti śānte samiṣṭhe dhāraṇī ālokāvabhāse ratnavrate raśmyavate jñānavate meruvate kṣayanidarśane lokapradīpanidarśane, caturṇāṁ pratisaṁvidāmadhimuktipadaprakāśanapadamidaṁ|
cakṣa ābhāsanidarśane jñānālokanidarśanaṁ ca prabhāsane sarvendriya bhūmātikrante sarvasarve vamāṁ sarve prāthavā kṣayaṁ kare gokāha vadane lokānudarśana vibhū, caturṇāṁ ṛddhipādānām adhimuktipadaprakāśanapadamidam|
acale buddhe dṛhapracale sattve gṛhna siddhi kaṁpati nisiddha smahiddhe parekasire some caṇḍe datve acale acale apare vicivale nipare pracacale prasare anayan prabhyāse kaṁkame prabhāvini same nijase grakrame nayute, indriyāṇāṁ balānām adhimuktipadaprakāśanapadamidaṁ|
puṣpe supuṣpe drumaparihāre abhayarucire cekaratke akṣayamastu ninile mamale pañcaśiśire lokasya vijñāne nayasaṁgṛhīte ca yukte succendena, saptānāṁ bodhyaṅgānāṁ adhimuktipadaprakāśanapadamidaṁ|
cakravajre maitra samāpade krānte kete karuṇa rudīkṣayi prītirūpe kṣamasaṁpanne arake varate kharo khare amūle mūle sādhane, caturṇāṁ vaiśāradyānām adhimuktipadaprakāśanapadamidaṁ|
vartte cakre cakradhare varacakre vare prare hile hile dhare ārūpāvate huhure yathā jibhaṁga niṁbare yathāgne yathāparaṁ cariniśe yathā bhayaririśi satyanirhāra jaracavila vīryanirhāra cure mārganirhāra samādhinirhāra prajñānirhāra vimuktinirhāra vimuktijñānadarśananirhāra nakṣatranirhāra candranirhāra sūryanirhāra padāścaturuttaratathāgatena adbhutaṁ niradbhutaṁ saṁbuddhaṁ abuddha ihabuddhaṁ tatrabuddhaṁ nihaṁgamapare alaha dalaha paṇḍare paṇḍare tatrāntalu māṁgagharaṇi pūṭani saṁpūṭani gatapraṁgamanuniruva nāśani nāśabandhani cicchini cicchidra mayova hidiṁgamā vare mare hanane bharaṁ bhare bhinde bhire bhire ruṣare śaraṇe darane pravartte varaṇāḍaye vidranvumā varakhumā brahmacāriṇa indravani dhidhirāyani maheśvaralalani mamasume alamini ekākṣaraci vaṁcani carasti ābhicaṇḍāla sūre sarvasurā āvarasurā punakanitāṁ paṇḍitāṁ āyinakaṇḍi jabhāme gandhare atra runimakare bhirohiṇī siddhamatte vilokamate, buddhādhiṣṭhite dhāraṇīmukhe daśānāṁ balānām adhimuktiprakāśanapadamidaṁ”||
samanantarārabdhe khalu punarbhagavatā asmin sarvajñatākāradhāraṇīmukhapraveśe atha tāvadiyaṁ trisāhasramahāsāhasralokadhātuḥ ṣaḍvikāraṁ kaṁpitā prakaṁpitā saṁprakaṁpitā calitā pracalitā saṁpracalitā kṣubhitā prakṣubhitā saṁprakṣubhitā garjitā pragarjitā saṁpragarjitā, unnamati praṇamati saṁpraṇamati| tathārūpaścāvabhāsaḥ prādurbhūtaḥ yaddaśasu dikṣu gaṇanāsamatikrāntā gaṅgānadīvālikāsamā lokadhātavaḥ udāreṇāvabhāsena sphuṭā babhūva| naiva tasmin samaye sumerucakravāḍamahācakravāḍaḥ cakṣuṣa ābhāsamāgacchanti| daśasu dikṣu gaṇanāsamātikrāntā lokadhātavaḥ samāpāṇitalajātā saṁdṛśyante| ye'pi te bodhisattvā mahāsattvā daśasu dikṣu gaṇanāsamatikrāntāsu lokadhātuṣu prativasanti, ye samādhidhāraṇīkṣāntipratilabdhāḥ, te tathāgatabalena svakasvakeṣu buddhakṣetreṣvantarhitā imāṁ sahāṁ lokadhātumāgatvā gṛdhrakūṭe parvate bhagavataḥ sakāśam upasaṁkrāntā, upasaṁkramya bhagavataḥ pādau śirasā vanditvā nānāprakārairvividhairbodhisattvavikurvitairbhagavataḥ pūjāṁ kṛtvā tatraiva niṣeduḥ sarvajñatākāradhāraṇīmukhapraveśaśravaṇārthaṁ| gaṇanāsamatikrāntāśca devanāgayakṣāsurakumbhāṇḍapiśācā yena gṛdhrakūṭaḥ parvato yena ca bhagavāṁstenopajagmuḥ, upetya bhagavataḥ pādau śirobhirabhivandya, ekānte niṣedurimaṁ ca sarvajñatākāradhāraṇīmukhapraveśaṁ śravaṇārthāṁ| ye cātra bodhisattvā mahāsattvāḥ sannipatitāste sarve padmāṁ buddhakṣetraṁ paśyanti sma, padmottaraṁ ca tathāgatamarhantaṁ samyaksaṁbuddhaṁ mahatā bodhisattvagaṇena parivṛtaṁ| samanantarodāhṛtasya cāsya bhagavatā sarvajñatākāradhāraṇīmukhapraveśasya dvāsaptabhirgaṅgānadīvālikāsamairbodhisattvairmahāsattvairiyaṁ dhāraṇī pratilabdhā, dhāraṇīpratilabdhāśca te bodhisattvā daśasu dikṣu gaṇanāsamatikrāntān lokadhātusthān buddhān bhagavataḥ paśyanti sma, sarvāṁśca buddhakṣetraguṇavyūhān paśyanti sma| āścaryaprāptāste samādhibalena bodhisattvavikurvitena ca buddhapūjāṁ kṛtvā tasthuḥ|
bhagavāṁstān evam āha - “imaṁ kulaputra sarvajñatākāradhāraṇīmukhapraveśaṁ bodhisattvo mahāsattvo bhāvayamānaścaturaśītidhāraṇīmukhaśatasahasrāṇi pratilabhate, dvāsaptatiśca dhāraṇīmukhasahasrāṇi pratilabhate, ṣaṣṭiṁ ca samādhimukhasahasrāṇi pratilabhate| imāṁ ca dhāraṇīṁ pratilabdho bodhisattvo mahāsattvo mahāmaitrīṁ pratilabhate mahākaruṇāṁ pratilabhate| kevalamasya samādheḥ pratilābhāya bodhisattvo mahāsattvaḥ saptatriṁśadbodhipakṣān dharmān avabudhyate sarvajñajñānaṁ ca pratilabhate| iha ca sakalabuddhadharmāṇāṁ parigrahaḥ| imāṁ ca dhāraṇīṁ svabhāvena buddhvā buddhā bhagavantaḥ sattvānāṁ dharmāṁ deśayanti, na cātikṣipraṁ parinirvāyanti|
paśyata kulaputrāsyāḥ sarvajñatākāradhāraṇīmukhapraveśāyā dhāraṇyā anubhāvenāyaṁ mahataḥ pṛthivīcālasya prādurbhūtaḥ, mahāṁścābhāso yenāvabhāsenānantāparyantā buddhakṣetrā udāreṇāvabhāsena sphuṭā, yenāvabhāsenānantāparyantebhyo buddhakṣetrebhya ime'nantāparyantā bodhisattvā abhyāgatāḥ, imaṁ sarvajñatākāradhāraṇīmukhapraveśaṁ śravaṇārthaṁ| ye ceha sahāyāṁ lokadhātāvanantāparyantā devāḥ kāmāvacarā rūpāvacarā nāgā yakṣāsuramanuṣyāmanuṣyā vā imāṁ sarvajñatākāradhāraṇīmukhapraveśaṁ śroṣyanti, te sahaśravaṇena sarvajñatākāradhāraṇīmukhapraveśasyāvaivartino bhavantyanuttarāyāṁ samyaksaṁbodhau| likhamānaścāvirahito bhavati buddhadarśanena dharmaśravaṇena saṅghopasthānena yāvadanuttareṇa parinirvāṇena; svādhyāyamānaśca bodhisattva imaṁ sarvajñatākāradhāraṇīmukhapraveśaṁ sarvāṇi gāḍhakarmāṇi niravaśeṣaṁ kṣapayati, janmaparivartena ca prathamāṁ bhūmimākrāmati; bhāvayamānaśca bodhisattvo mahāsattva imaṁ sarvajñatākāradhāraṇīmukhapraveśaṁ, yadi tasya bodhisattvasya pañcānantaryāṇi karmāṇi kṛtāṇi syurupacitāṇi tānyapyasya parikṣayaṁ gacchanti, yena janmaparivartena ca prathamāṁ bhūmimavakrāmati; yasya nāstyanantaryāṇi tasya tena janmanā sarvāṇyanyāni karmāṇi niravaśeṣaṁ parikṣayaṁ gacchanti, janmaparivartena ca prathamāṁ bhūmimavakrāmati| yo'pi na bhāvayati na svādhyāyati śṛṇvanaśca dharmabhāṇakasya paṭṭaṁ bandhati, tasya gaṅgānadīvālikāsamā buddhā bhagavantastiṣṭhanto dhriyanto yāpayantaḥ anyalokadhātusthāḥ sādhukāramanupradāsyanti, te'pi buddhā bhagavanto vyākariṣyantyanuttarāyāṁ samyaksaṁbodhau, na cireṇa cāsau bodhisattvaḥ paṭṭaparityāgena yauvarājye'bhiṣicyate, ekajātipratibaddhaśca bhavatyanuttarāyāṁ samyaksaṁbodhau| evameva yaḥ kaścid gandhena pūjāṁ karoti so'pi na cireṇānuttarāṁ samyaksaṁbodhigandhasya lābhī bhavati, puṣpeṇa pūjāṁ kṛtvā dharmabhāṇakasyānuttarāṇi jñānapuṣpāṇi pratilabhate, bhakṣyānnapānaṁ dattvā dharmabhāṇakasyānuttarasya tathāgatāhārasya lābhī bhavati bodhisattvaḥ, vastreṇācchādya dharmabhāṇakamanuttaratathāgatavarṇalābhī bhavati; yaśca dharmabhāṇakaṁ ratnairācchādayati so'pyacirāt saptatriṁśatāṁ bodhipākṣikadharmaratnāṇāṁ lābhī bhavati|
tadevaṁ mahārthikaḥ kulaputra bodhisattvānāṁ mahāsattvānāṁ ayaṁ sarvajñatākāradhāraṇīmukhapraveśaḥ| tatkasmāddheto ? yasmād atra sākalyena bodhisattvapiṭakamupadiṣṭaṁ| anena ca sarvajñatākāradhāraṇīmukhapraveśena bodhisattvo mahāsattvaḥ asaṅgapratibhānatāṁ pratilabhate, manojñadharmacatuṣkaṁ ca pratilabhate|
ebhiḥ kulaputra sarvajñatākāradhāraṇīmukhapraveśaiścandrottamastathāgato'rhan samyaksaṁbuddho yadā gaganamudraṁ bodhisattvaṁ mahāsattvamavādata tathaiva pṛthivīcālo'bhūt, mahataścāvabhāsasya loke prādurbhāvo'bhut, gaṇanātikrāntāni ca daśasu dikṣu buddhakṣetrāṇyudāreṇāvabhāsena sphuṭānyabhūvan| evameva samāni pāṇitalopamāni viṣamāni pṛthivīpradeśāni dṛśyante|
ye ca tatra bodhisattvāḥ sannipatitāste daśasu dikṣu gaṇanāsamatikrānteṣu buddhakṣetreṣu buddhān bhagavataḥ paśyanti| evameva daśabhyo digbhyo gaṇanāsamatikrāntebhyo buddhakṣetrebhyo gaṇanāsamatikrāntā bodhisattvāścandanāṁ lokadhātumupasaṁkrāntāścandrottamasya tathāgatasyārhataḥ samyaksaṁbuddhasya vandanāya paryupāsanāya, idam eva sarvajñatākāradhāraṇīmukhapraveśaṁ śrotuṁ”||
tatra kulaputra candrottamastathāgato'rhan samyaksaṁbuddho bodhisattvān mahāsattvān āmantrayate - “abhijānāmyahaṁ kulaputra ye bodhisattvā ekajātipratibaddhāsta imān daśāntarakalpān nirodhām avahitena cetasā viharitvāvaśiṣṭā bodhisattvā asya gaganamudrasya bodhisattvasya sakāśādimān daśāntarakalpān imameva sarvajñatākāradhāraṇīmukhapraveśaṁ bodhisattvapiṭakaṁ śrutavanto'bhūvan”| imān daśāntarakalpān dharmaṁ śrutvā daśasu dikṣu teṣu gaṇanāsamatikrānteṣu buddhakṣetreṣu teṣāṁ gaṇanātikrāntānāṁ tiṣṭhatāṁ dhriyatāṁ yāpayatāṁ bhagavatāmantike cittamabhiprasādya tena cittaprasādahetunāvaruptakuśalamūlā bhūtvā nānāvidhairbodhisattvavikurvitaiḥ candrottamasya tathāgatasyārhataḥ samyaksaṁbuddhasya pūjāṁ kṛtvā, bhagavantametadavocan - “eṣāṁ bhadanta daśānāmantarakalpānām atyayena gaganamudro bodhisattvo mahāsattvo'nuttaraṁ dhārmikaṁ dharmacakraṁ pravartayiṣyati ?”|
candrottama āha - “evameva kulaputremam, eṣām daśānām antarakalpānāmatyayena gaganamudro bodhisattvo mahāsattvo'nuttarāṁ samyaksaṁbodhimabhisaṁbhotsyate, tasyāmeva rātryāmatyayena dhārmikaṁ dharmacakraṁ pravartayiṣyati, bodhisattvānāmiha daśāntarakalpānidameva sarvajñatākāradhāraṇīmukhapraveśaṁ deśayiṣyati| tatra yo bodhisattvo mahāsattvastasyāntikāddharmaṁ śroṣyati taṁ dharmaṁ śrutvā kuśalamulānyavaropayitvā, yasmin samaye gaganamudro bodhisattvo'nuttarāṁ samyaksaṁbodhimabhisaṁbhotsyate; so'bhisaṁbuddhabodhiṁ dhārmikaṁ dharmacakraṁ pravaracakraṁ avaivartikacakraṁ pravartayitvā bahubodhisattvakoṭīnayutaśatasahasrāvaivartikāṁ sthāpayitvā, ye bodhisattvā iha daśāntarakalpān tasya sakāśādimaṁ sarvajñatākāradhāraṇīmukhapraveśaṁ dharmaṁ deśāmānaṁ śroṣyanti te tasmin samaye dharmaṁ śrutvā ekajātipratibaddhā bhaviṣyanti, ye tu kalpaṁ śroṣyanti te bodhisattvāstasmin samaye bhūmimavakramiṣyanti, avaivartikāśca bhaviṣyanti anuttarāyāṁ samyaksaṁbodhau, tasminneva samaye imāṁ dhāraṇīṁ paryantato lapsyante” ityuktvā, candrottamastathāgato'rhan samyaksaṁbuddho bodhisattvānāṁ mahāsattvānāṁ vividhāni buddhaviṣayaprātihāryāṇi saṁdarśayitvā, gaganamudrasya bodhisattvasya mahāsattvasya nārāyaṇaṁ samādhiṁ nidarśayitvā, vajramayamātmabhāvamadhitiṣṭhati prabhāvyūhaṁ samādhiṁ nidarśayati sma| yena pravartitaṁ dharmacakramiha daśāntarakalpān bodhisattvānāmidaṁ sarvajñatākāradhāraṇīmukhapraveśaṁ dharmaṁ deśayati,
sarvabuddhakṣetreṣu buddhānubhāvena lakṣaṇānuvyañjanairavabhāsitaḥ saṁdṛśyate, vajramaṇḍalasamādhiṁ nidarśayati| yena bodhyāsane supravartitadharmacakro bodhisattvānāṁ dharmaṁ deśayati, cakramālaṁ samādhiṁ nidarśayati| yena dharmacakraṁ pravartayamāno bahuprāṇakoṭīnayutaśatasahasrāṇi avaivartikāṁ sthāpayati| dharmacakrapravartanāyeti viditvā gaganamudro bodhisattvo mahāsattvo'parimitena bodhisattvasaṅghena bhagavatāḥ pūjāṁ kṛtvā svakasvakeṣu kūṭāgāreṣu praviśya sthitāścandrottamo'pi tathāgato'rhan samyaksaṁbuddhastāmeva rātrimanupadhiśeṣe nirvāṇadhātau parinirvṛtaste ca bodhisattvāstasyāmeva rātryāmatyayāt tasya bhagavataḥ śarīre pūjāṁ kṛtvā svakasvakeṣu kūṭāgāreṣu praviśanti sma| apare punarbodhisattvāḥ svakasvakaṁ buddhakṣetraṁ gatāḥ| ye ca tatra bodhisattvā ekajātipratibaddhāste nirodhasamādhānenaitān daśāntarakalpān atināmayanti| gaganamudro bodhisattvo mahāsattvo bodhisattvān mahāsattvān ārabhya dharmaṁ deśayati, teṣāṁ ca bodhisattvānāṁ mahāsattvānāṁ daśāntarakalpān kuśalamūlānyavaropitavān| so'dyarātrāvanuttarāṁ samyaksaṁbodhimabhisaṁbuddhaḥ: tena cādya dharmacakraṁ pravartitaṁ, mahāprātihāryaṁ kṛtaṁ, anekāni prāṇikoṭīnayutaśatasahasrāṇi avaivartikānyanuttarāyāṁ samyaksaṁbodhau pratiṣṭhāpitāni| asmin khalu punaḥ sarvajñatākāradhāraṇīmukhapraveśe bhāṣyamāṇe aśītīnāṁ bodhisattvanayutaśatasahasrāṇām anutpattikeṣu dharmeṣu kṣāntipratilabdhā, dvānavatiśca prāṇakoṭyo'vaivartikāṁ sthāpitā anuttarāyāṁ samyaksaṁbodhau, dvāsaptatibhiśca bodhisattvanayutairiyaṁ sarvajñatākāradhāraṇīmukhapraveśā dhāraṇī pratilabdhā, gaṇanātikrāntānāṁ devamanuṣyāṇāmanuttarāyāṁ samyaksaṁbodhau cittānyutpāditāni”||
atha khalu ratnacandravairocano bodhisattvo mahāsattvo bhagavantametadavocat - “katamairbhadanta bhagavan dharmaiḥ samanvāgato bodhisattvo mahāsattva imāṁ dhāraṇīṁ pratilabhate ?”|
bhagavān āha - “caturbhiḥ kulaputra dharmaiḥ samanvāgato bodhisattvo mahāsattva imāṁ dhāraṇīṁ pratilabhate| katamaiścaturbhi ?, iha bodhisattvo mahāsattvaścaturṣvāryavaṁśeṣu vyavasthito bhavati| katameṣu caturṣu ?, iha bodhisattvo mahāsattva itaretareṇa cīvareṇa saṁtuṣṭo bhavati| itaretaracīvarasaṁtuṣṭaśca varṇavādī bhavati| sa na cīvarahetorapratirūpāṁ eṣaṇāṁ samāpadyate| alabdhacīvaro na paritapyate, labdhvā ca cīvaramaraktaḥ paribhuṅkte, asakto'gṛddho'grathito'mūrcchito'navadhyavasito'nadhyavasānamāpannaḥ, ādīnavadarśī niḥsaraṇaṁ prajānaṁ paribhuṅkte| asmin prathame āryavaṁśe vyavasthito bhavati bodhisattvo mahāsattvaḥ| yathā cīvaram evaṁ piṇḍapātaṁ śayyāsanaṁ| punaraparaṁ bodhisattvo mahāsattva itaretareṇa glānapratyayabhaiṣajyapariṣkāreṇa saṁtuṣṭo bhavati| itaretaraglānapratyayabhaiṣajyapariṣkārasaṁtuṣṭaśca varṇavādī bhavati| sa glānapratyayabhaiṣajyapariṣkārahetorapratirūpameṣaṇāṁ na samāpadyate| so'labdhyaglānapratyayabhaiṣajyaṁ na paritapyate, pratilabdhvāraktaḥ paribhuṅkte'gṛddho hyagrathito'mūrcchito'navadhyavasito'nadhyavasānamāpanna ādīnavadarśī niḥsaraṇaṁ prajānaṁ paribhuṅkte| eṣu caturṣvāryavaṁśeṣu vyavasthito bhavati| ebhiścaturbhirdharmaiḥ samanvāgato bodhisattvo mahāsattva imāṁ dhāraṇīṁ pratilabhate bhāvayati ca|
aparaiḥ pañcabhirdharmaiḥ samanvāgato bodhisattvo mahāsattva imāṁ sarvajñatākāradhāraṇīmukhapraveśadhāraṇīṁ pratilabhate| katamaiḥ pañcabhir ?, iha bodhisattvo mahāsattvaḥ ātmanā śīlavāṁ viharati, prātimokṣasaṁvarasaṁvṛtaḥ, ācāragocarasaṁpanno'ṇumātreṣvavadyeṣu bhayadarśī, samādāya śikṣati śikṣāpadeṣu, parānapi śīlavirahitāṁ dṛṣṭvā śīlasaṁpade samādāpayati vinayati niveśayati pratiṣṭhāpayati; anena prathamena dharmaṇa samanvāgato bodhisattvo mahāsattvaḥ| punaraparaṁ bodhisattvo mahāsattvaḥ dṛṣṭivyasanagatāṁ sattvāṁ mithyādṛṣṭyāṁ vyutthāpya samyagdṛṣṭyāṁ samādāpayati vinayati niveśayati pratiṣṭhāpayati; anena dvitīyena dharmeṇa samanvāgato bodhisattvo mahāsattvaḥ| punaraparaṁ bodhisattvo mahāsattvo'nācāravyasanagatāṁ sattvān samyagācāre samādāpayati vinayati niveśayati pratiṣṭhāpayati; anena tṛtīyena dharmeṇa samanvāgato bodhisattvo mahāsattvaḥ| punaraparam āśayavipannān sattvān āśayasaṁpattau samādāpayati vinayati niveśayati pratiṣṭhāpayati; anena caturtheṇa dharmeṇa samanvāgato bodhisattvo mahāsattvaḥ| punaraparaṁ bodhisattvo mahāsattvaḥ śrāvakapratyekabuddhayāne saṁprasthitān sattvān anuttarāyāṁ samyaksaṁbodhau samādāpayati vinayati niveśayati pratiṣṭhāpayati; anena pañcamena dharmeṇa samanvāgato bodhisattvo mahāsattvaḥ| ebhiḥ pañcabhirdharmaiḥ samanvāgato bodhisattvo mahāsattva imāṁ dhāraṇīṁ pratilabhate|
aparaiḥ ṣaḍbhirdharmaiḥ samanvāgato bodhisattvo mahāsattva imāṁ dhāraṇīṁ pratilabhate| katamaiḥ ṣaḍbhir ?, iha bodhisattvo mahāsattvaḥ svayameva bahuśruto bhavati śrutādhāraḥ śrutasannicayaḥ, tasya ye te dharmā ādau kalyāṇā madhye kalyāṇāḥ paryavasāne kalyāṇāḥ svarthāḥ suvyañjanāḥ kevalaṁ paripūrṇaṁ pariśuddhaṁ paryavadātaṁ brahmacaryaṁ abhivadamānā abhivadanti, tadrūpā anena dharmā bahavaḥ śrutā bhavanti dhṛtā vacasā paricitā manasā anvīkṣitā dṛṣṭyā supratividhāḥ, sa evaṁ bahuśrutaḥ samānaḥ parān aśrutān sattvān bāhuśrutye samādāpayati vinayati niveśayati pratiṣṭhāpayati; anena prathamena dharmeṇa samanvāgato bhavati| punaraparaṁ bodhisattvo mahāsattvo'nīrṣyako bhavati amatsarī, sa parān īrsyāmātsaryābhibhūtān sattvān anīrṣyāyām tyāgasaṁpadi ca samādāpayati yāvat pratiṣṭhāpayati; anena dvitīyena dharmeṇa samanvāgato bodhisattvo mahāsattvo bhavati| punaraparaṁ bodhisattvaḥ sattvānāmaviheṭhanajātīyo bhavati abhayapradātā, nānopadravairupadrūtān sattvān upadravebhyaḥ parimocayati, akuhakaśca bhavatyalapako'śaṭhaśca bhavatyamāyāvī śūnyatayā ca bahulīviharati| ebhiḥ ṣaḍbhirdharmaiḥ samanvāgato bodhisattvo mahāsattva imāṁ sarvajñatākāradhāraṇīmukhapraveśadhāraṇīṁ pratilabhate| evaṁrūpairdharmaiḥ samanvāgato bodhisattvo mahāsattvaḥ sarvān samāsavistareṇa saptavarṣāṇīmān drāmiḍamantrapadāṁ triḥ kṛtvā divā pañcamaṇḍalena niṣadya kāyagatāṁ smṛtimupasthāpya śūnyatāvihāreṇa imā evaṁ dramiḍā mantrapadā utsārayitavyāḥ| uttiṣṭhatā samantato daśasu dikṣu tiṣṭhato dhriyato yāpayato buddhān bhagavataḥ smaratā satataṁ buddhānusmṛtiṁ bhāvayatā saptānāṁ varṣāṇāṁ atyayena imāṁ sarvajñatākāradhāraṇīmukhapraveśadhāraṇīṁ pratilabhate bodhisattvo mahāsattvaḥ| asyā dhāraṇyāḥ pratilambhād bodhisattvo mahāsattvastadrūpam āryaṁ prajñācakṣuḥ pratilabhate, yena prajñācakṣuṣā daśasu dikṣu gaṅgānadīvālikāsameṣu buddhakṣetreṣu tiṣṭhato dhriyato yāpayato mahāprātihāryavidarśayataḥ sarvāṁ paśyati, teṣāṁ buddhānāṁ bhagavatāṁ smitavidarśanaṁ dṛṣṭvā caturaśītidhāraṇīmukhasahasrāṇi pratilabhate, dvāsaptatiśca samādhimukhasahasrāṇi pratilabhate, ṣaṣṭiśca dharmamukhasahasrāṇi pratilabhate| asyāṁ ca sarvajñatākāradhāraṇīmukhapraveśadhāraṇyāṁ pratiṣṭhito bodhisattvo mahāsattvo mahāmaitrīṁ pratilabhate, mahākaruṇāṁ pratilabhate| yena bodhisattvena mahāsattveneyaṁ dhāraṇī pratilabdhā bhavati tena yadi pañcānantaryāṇī karmāṇyācīrṇāni bhavati, tasya janmāntareṇa parikṣayaṁ gacchanti, tṛtīye janmani niravaśeṣaṁ tāni karmāṇi naṣṭāni bhavanti, daśamīṁ ca bhūmimavakrāmati| yasya tu bodhisattvasya nānantaryāṇi karmāni kṛtāni bhavanti tasyānyāni sarvakarmāvaraṇāni parikṣayaṁ gacchanti, janmaparivartena daśabhūmīḥ samatikrāmati, na cirasyedānīṁ saptatriṁśadbodhipakṣān dharmān pratilabhate, sarvajñajñānaṁ ca pratilabhate|
evaṁ bahukaraḥ kulaputra bodhisattvānāṁ mahāsattvānāmayaṁ sarvajñatākāradhāraṇīmukhapraveśaḥ, satatasamitaṁ bodhisattvo mahāsattvo buddhānāṁ bhagavatāṁ smitavidarśanāt prātihāryaṁ dṛṣṭvā evaṁrūpeṇa ṛddhiviṣayena samanvāgato bhavati| yad gaṅgānadīvālikāsameṣu lokadhātuṣu gaṅgānadīvālikāsamānāṁ buddhānāṁ bhagavatāṁ pūjāṁ kṛtvā teṣāṁ buddhānāṁ bhagavatāṁ dharmaṁ śrutvā nānāvidhasamādhikṣāntidhāraṇīṁ pratilabdhāḥ, imameva buddhakṣetramāgacchanti|
evaṁ kulaputra bodhisattvānāṁ mahāsattvānāṁ sarvajñatākāradhāraṇīmukhapraveśaḥ karmaparikṣayāya saṁvartate kuśalābhivṛddhaye| ye ca kulaputra sattvā asyāḥ sarvajñatākāradhāraṇīmukhapraveśadhāraṇyā nāma śroṣyanti tasya ca bhagavataścandrottamasya tathāgatasya, teṣāṁ sarvakarmāvaraṇāni kṣayaṁ gamiṣyanti, niyatāśca bhaviṣyanti anuttarāyāḥ samyaksaṁbuddheḥ"|
atha te bodhisattvā evamāhuḥ - "asmābhirbhadanta bhagavan gaṅgānadīvālikāsameṣu atīteṣu buddheṣu bhagavatsu tiṣṭhatsu dhriyatsu yāpayatsu iyaṁ dhāraṇī śrutā ca pratilabdhā ca"| aparevamāhuḥ - "asmābhirdvigaṅgānadīvālikāsamānāṁ", apare "tribhiḥ", apare "caturbhiḥ", apare "pañcabhiḥ", apare "ṣaḍbhiḥ", apare "saptabhiḥ", apare "aṣṭabhiḥ"| apare evam āhuḥ, "asmābhirnavasu gaṅgānadīvālikāsameṣu samyaksaṁbuddheṣu atīteṣu tiṣṭhatsu dhriyamāneṣu yāpayatsu iyaṁ sarvajñatākāradhāraṇīmukhapraveśadhāraṇīṁ śrutvā sarvākāreṇa pratilabdhā"||
maitreyastu bodhisattvo mahāsattva evamāha - "mayā daśagaṅgānadīvālikāsamān kalpān atikramya santāraṇo nāma mahākalpo'bhūt| tatredaṁ buddhakṣetraṁ sarvālaṅkāravibhūṣitaṁ nāmābhūt| sālendrarājo nāma buddho'bhūd vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathīḥ śāstā devamanuṣyāṇāṁ buddho bhagavān| anantakoṭīnayutaśatasahasreṇa bhikṣusaṅghena parivṛtaḥ tathā gaṇanātikrāntairbodhisattvaiḥ parivṛta imāmeva sarvajñatākāradhāraṇīmukhapraveśāṁ dhāraṇīṁ bhāṣitavān, tasyāntike mayeyaṁ dhāraṇī śrutā bhāvanā paripūryādhigatāḥ| evamaprameyeṣu kalpeṣu aprameyatareṣu asaṁkhyeyatareṣu atītānāṁ samyaksaṁbuddhānāṁ tiṣṭhatāṁ dhriyatāṁ yāpayatāṁ asaṁkhyeyairbodhisattvavikurvitaisteṣāṁ buddhānāṁ bhagavatāṁ pūjāṁ kṛtvā, ekaikasya buddhasya sakāśe aprameyāṇyasaṁkhyeyānyatulyāni aprameyāṇi kuśalamūlānyavaropya puṇyaskandhaḥ parigṛhītastenāhaṁ kuśalamūlena bahubhirbuddhasahasrairvyākṛtaḥ| kālamavekṣyāhaṁ praṇidhānaviṣayenaiva ciraṁ saṁsāre saṁsṛto, yena me pūrvaṁ saṁsāre saṁsarato'nuttarā samyaksaṁbodhirnābhisaṁbuddhā, so'hamidānīṁ bhagavatā yauvarājyenābhiṣikto, vimuktipaṭṭaśca me prajñāśirasi baddho'nuttarāyāṁ samyaksaṁbodhau"|
atha khalu bhagavān maitreyaṁ bodhisattvametad avocat - "evametan maintreya yastvaṁ sālendrarājasya tathāgatasyārhataḥ samyaksaṁbuddhasyāntikādimāṁ sarvajñatākāradhāraṇīmukhapraveśadhāraṇīṁ pratilabdhavān| ākāṅkṣamāṇastvaṁ maitreya daśānāṁ kalpānāmatyayenānuttarāṁ samyaksaṁbodhimabhisaṁbhotsyase, yathaiva te maitreyāśāparipūrṇāśaktastvaṁ maitreya śīghramevānuttareṇa jñānenānupadhiśeṣe nirvāṇadhātau praveṣṭuṁ| yacca tvaṁ maitreya iyacciraṁ saṁsāre'bhiratastat sarvaṁ praṇidhānavaśena kālaprekṣiṇā, tena te maitreya etarhi mamāntikādyauvarājyaṁ parigṛhītaṁ, atītānāmapi te tathāgatānāmantike yauvarājyaṁ parigṛhītaṁ"||
tatra bhagavān sarvāvatīṁ parṣadaṁ avalokayate, bodhisattvaparṣadaṁ bhikṣuparṣadaṁ bhikṣuṇyupāsakopāsikāparṣadaṁ devanāgayakṣarākṣasagandharvamanuṣyāmanuṣyaṁ vyavalokya tasyāṁ velāyām imāni mantrapadānyabhāṣata|
"dāntabhūmiḥ damathabhūmiḥ smṛtibhūmiḥ prajñābhūmirvaiśāradyabhūmiḥ pratisaṁvidbhūmiranutkṣepabhūmiḥ samatāparikṣayopekṣabhūmirjātikṣayabhūmirmanuja vinmujaḥ malanmujaḥ visāgraḥ daśāvate veśataḥ teraṇa vesalagra śamuśavataḥ vimati vimati yopahira regamata vasisakrama iticāravate mekhemudra daharavate prajñākṣābubu dahakramitā sadoṣavantaḥ elaya tilaya ahusuṭā amundhamaṁ arthavati muruvati tehīnadvivā akaneti bakanate samake visābhaṭe iṭe iṭabale atra tatra kuruṣaṁ laruṣaṁ latatha katha sarvantaḥ sarvatarvaḥ aniruddhaḥ dihakhaṭambiphala bahuphala śataphala śīṣṭavate, api devānāṁ bhagavān pratītyasamutpādapratisaṁyuktānyadhimuktipadāṇi prakāśayati, eṣu prakāśyamāneṣu ṣaṣṭibhirdevanayutaiḥ satyadarśanaṁ kṛtamabhūt|
tatphalam agraphalaṁ lalaha alaha nilaṁhare vacatakhyā idaṁphalaṁ niyāmaphalaṁ namudaya vibhūkha prajñācakra sunirvṛticakra jñānīcakra, ebhiradhimuktipadairdaśānāṁ devakoṭīnāmanuttarāyāṁ samyaksaṁbodhau cittānyutpāditāni, tatraivāvaivartikā sthitāḥ|
paśya momate anumato akumato akumatī chīdratrake mantrasthā deśabala vipravastha iśasthita atimati tīkṣṇamati āloko sterituṣṇa, ebhiradhimuktipadaiścatuḥṣaṣṭīnāṁ nāgasahasrāṇāṁ anuttarāyāṁ samyaksaṁbodhau cittānyutpāditāni, tatraiva ca avaivartikāḥ saṁvṛtāḥ|
aprabhā samadanā ahadyo bhagavadyo karaṇyākṣa siddhamati samantakṣau alabale piṭakaro mahābale ojadaro dharaṇe migalekṣe udākṣa kudākṣa kukākṣa viroyo virūpamukha akṣihasta saṁkṣibala asurovina asuropramardane, ebhiradhimuktipadairdvādaśānāṁ yakṣakoṭīnāmanuttarāyāṁ samyaksaṁbodhau cittānyutpannāni, tatraivāvaivartikāḥ saṁvṛtāḥ|
arthe pilile tinithe saṁtīrthe katitene nakeme nanamaste ubherabhe mudame madame matime saniha śūre dhāraṇīya sendra sadeva sanāga sayakṣāsuradevā nāga nirukti parivāra niruktalāni smṛti prajñā parivāramati pratilābhī gatidhṛtiparivāra gatidhṛtilābhīḥ pūrvakeṣu hiteṣu caritavantaḥ abhiskāmavantaḥ śūravantaḥ ciravīryavantaḥ bhītavantaḥ sitabhāge mārgamudra diśāpakarṣaṇi kṣaparahu oharaṇo devaracatu suramudra yakṣamudra rākṣasamudra vedivedime tape tattape uṣṇāname prakhādye nanava dhāraṇīya āviśa diśāśodhane vākyaśuddhe jihvāśuddhe vāciparikarmaḥ prajñā buddhi smṛti mati gati dhṛti gaṇana pratisaraṇabuddhiḥ jayacakre śūnyacakre vyaya, ebhiradhimuktipadaiḥ ṣaṭpañcāśānāmasurasahasrāṇāṁ anuttarāyāṁ samyakasaṁbodhau cittānyutpāditāṇi, avaivartikāśca vyavasthitāḥ||
tatra bhagavān vaiśāradyasamavasaraṇaṁ nāma bodhisattvamāmantrayate sma - "durlabhaṁ kulaputra tathāgatānāmarhatāṁ samyaksaṁbuddhānāṁ loke prādurbhāvo; durlabhā ime śīlasamādhiprajñāvimuktivimuktijñānadarśanaparibhāvitā amī mantrapadāḥ; sattvānāṁ hitāya bodhisattvaguṇaniṣpādanārthaṁ kulaputra tathāgatena pūrvaṁ bodhisattvacaryāṁ caratā dānadamasaṁyamakṣāntivīryasamādhiprajñā parigṛhītā bahavo buddhakoṭīnayutaśatasahasrāḥ paryupāsitāḥ, kvacid dānān dattaṁ, kvaciccīlaṁ rakṣitaṁ, kvacid brahmacaryaṁ cīrṇaṁ, kvacid bhāvanā niṣevitā, kvacit kṣāntirbhāvitā, kvacid vīryamārabdhaṁ, kvacit samādhirniṣpāditā, kvacit prajñā sevitā, bahvaprameyaṁ vividhaṁ nānāprakāraṁ śubhaṁ karma kṛtaṁ, yenaitarhi mamānuttaraṁ jñānaṁ pratilabdhaṁ| anekāṁ kalpakoṭīnayutaśatasahasrāṁ kulaputra tathāgatena pūrvaṁ bodhisattvacaryāṁ caratā mṛṣāpaiśunyaparuṣasaṁbhinnapralāpā varjitāḥ, anekavidhaṁ kuśalaṁ vākkarma sevitaṁ bahulīkṛtaṁ, yenaitarhi prabhūtajihvatā pratilabdhā, na hi kulaputra tathāgatā arhantaḥ samyaksaṁbuddhā anyathā kathayanti"|
atha bhagavāṁstataḥ parṣadaṁ ṛddhyabhisaṁskāramabhisaṁskārṣīt, yathābhisaṁskṛtenarddhyabhisaṁskāreṇa sarvapuṇyasamavasaraṇaṁ nāma samādhiṁ samāpannaḥ| mukhācca jihvendriyaṁ nirṇāmayitvā svaṁ mukhamaṇḍalaṁ pracchādya tasmājjihvendriyāt ṣaṣṭiraśmikoṭyaḥ pramuktāstaiśca raśmibhiḥ ayaṁ trisāhasramahāsāhasro lokadhāturudāreṇāvabhāsena sphuṭo'bhūt, taiśca raśmibhirnirayatiryagyoniyamalokadevamanuṣyāḥ sphuṭā babhūvuḥ| te ca raśmayo ye nairayikāḥ sattvā agninā prajvalitagātrā dahyante teṣāṁ śītalā vāyavo vānti yeṣāṁ spṛṣṭānāṁ tanmuhūrtaṁ sukhā vedanā prādurbabhūva| ekaikasya ca nairayikasya sattvasya purataḥ buddhanirmitaṁ tiṣṭhati dvātriṁśadbhirmahāpuruṣalakṣaṇaiḥ samalaṅkṛtagātraḥ aśītibhiranuvyañjanairvirājitatanuryaṁ dṛṣṭvā te nairayaikāḥ sukhasamarpitā buddhadarśanāpyāyitāśarīrā buddhaṁ dṛṣṭvaivaṁ cintayanto'sya sattvasyānubhāvenāsmābhiḥ sukhā vedanā pratilabdhā; te bhagavataḥ sakāśe premaprasādaṁ gauravaṁ ca saṁjanayanti| bhagavāṁsteṣāṁ kathayati - "bhoḥ sattvā evaṁ vācaṁ bhāṣadhvaṁ, "namo buddhāya namo dharmāya namaḥ saṅghāya", nityamevaṁ sukhasamarpitā bhaviṣyatha"| tataste nairayikāḥ sattvā añjaliṁ pragṛhya vācamudīrayanti, "namo buddhāya namo dharmāya namaḥ saṅghāya"| atha te nairayikāḥ sattvāstena kuśalamūlena tena ca cittaprasādena tataścyavitvā ekatyā deveṣūpapannā, ekatyā manuṣyeṣu; ye'pi śītanarakeṣūpapannāḥ sattvāsteṣām uṣṇā vāyavaḥ pravāyanti, pūrvavad yāvan manuṣyeṣūpapadyante| evaṁ pretānāṁ piśācānāṁ kṣuttṛṣṇāprajvalitagātrāṇāṁ teṣāṁ te raśmayo bubhukṣāgniṁ nirvāṇaṁ kurvanti, sukhāṁ ca vedanāṁ saṁjanayanti| ekaikasya pretasya nirmitaṁ buddharūpamagrataḥ sthitaṁ bhavati dvātriṁśatā mahāpuruṣalakṣaṇaiḥ samalaṅkṛtaṁ aśītyā cānuvyañjanairvirājitagātraṁ; taṁ dṛṣṭvā te pretā buddhadarśanāt sukhā prīṇitagātrā evaṁ cintayantaḥ, "asya sattvasyānubhāvenāsmākaṁ sukhā vedanā pratilabdhā"| te bhagavataḥ sakāśe prasādaṁ premagauravaṁ cotpādayanti| bhagavāṁsteṣāṁ kathayati - "eta yūyaṁ sattvā, evaṁ vācamudīrayata, "namo buddhāya namo dharmāya namaḥ saṅghāyā", nityamevaṁ sukhasamarpitā bhaviṣyatha"| tataste pretā añjaliṁ pragṛhyaivaṁ vācamudīrayanti, "namo buddhāya namo dharmāya namaḥ saṅghāya"| atha te pretasattvāstena kuśalamūlena tataścyavitvā kecid deveṣūpapannāḥ ekatyā manuṣyeṣvevaṁ tiraścāṁ saṁcodayanti, evaṁ manuṣyāṁ saṁcodayanti|
gaṇanātikrāntā devamanuṣyā bhagavatsakāśaṁ upasaṁkramya bhagavataḥ pādau śirasābhivandya niṣaṇṇā dharmaśravaṇāya| tena ca samayena gaṇanātikrāntā devamanuṣyakāyā anuttarāyāṁ samyaksaṁbodhau cittānyutpādayām āsuḥ| gaṇanātikrāntāścātra bodhisattvāḥ samādhikṣāntidhāraṇīṁ pratilabdhavantaḥ||
iti śrīkaruṇāpuṇḍarīke mahāyānasūtre
dvitīyo dhāraṇīmukhaparivartaḥ||2||
III dāna-visargas tṛtīyaḥ
atha khalu śāntimatir bodhisattvo mahāsattvo bhagavatā svarddhyābhisaṁskāre pratiprasraṁbhite bhagavantam etad avocat| "ko bhagavan hetuḥ kaḥ pratyayo yad anyeṣāṁ buddhānāṁ bhagavatāṁ pariśuddhā buddhakṣetrā apagatakaluṣā apagatapañcakaṣāyā nānāguṇavyūhā buddhakṣetrāḥ, sarve cātra bodhisattvā mahāsattvā nānāviddhaguṇaparipūrṇā nānāsukhasamarpitā, nāpi śrāvakapratyekabuddhānāṁ nāmāpi vidyate, kutaḥ punar upapattiḥ ?| ko bhagavan hetuḥ kaḥ pratyayo yad bhagavān pañcakaṣāye buddhakṣetra upapannaḥ, āyuḥkaṣāye kalpakaṣāye sattvakaṣāye dṛṣṭikaṣāye kleśakaṣāye vartamāne anuttarāṁ samyaksaṁbodhim abhisaṁbuddhaḥ, catasraś ca pariṣadaḥ trīṇī yānāny ārabhya dharmaṁ deśayati ?| kasmād bhagavatā pariśuddhaṁ buddhakṣetraṁ na parigṛhītaṁ apagatapañcakaṣāyaṁ ?"|
bhagavān āha| "praṇidhānavaśena kulaputra bodhisattvāḥ pariśuddhaṁ buddhakṣetraṁ parigṛhṇanti, praṇidhānavaśenāpariśuddhaṁ buddhakṣetraṁ parigṛhṇanti| mahākaruṇāsamanvāgatatvāt kulaputra bodhisattvā mahāsattvā apariśuddhaṁ buddhakṣetraṁ parigṛhaṇanti| tat kasmād dhetos ?, tathā mayā praṇidhānaṁ kṛtaṁ yenāham etarhy evaṁ pratikaṣṭe pañcakaṣāye buddhakṣetra upapannaḥ| tac cṛṇu sādhu ca suṣṭhu ca manasikuru bhāṣīṣye 'haṁ te śāntimate"| "sādhu bhagavān" niti śāntimatir bodhisattvo bhagavataḥ pratyaśroṣīt||
bhagavāṁs tān idam avocat| "bhūtapūrvaṁ kulaputraikagaṅgānadīvālikāsameṣu asaṁkhyeyeṣv atikrānteṣu asmin buddhakṣetre dhāraṇo nāma mahākalpo babhūva| tasmiṁś ca mahākalpe buddhakṣetre tasyāṁ cāturdvīpikāyāṁ araṇemī nāma rājābhūc caturdvīpakaḥ cakravartī| tasya khalv āraṇeminaḥ samudrareṇur nāma brāhmaṇo 'bhūt purohitaḥ|tasya putro jāto dvātriṁśanmahāpuruṣalakṣaṇaiḥ samanvāgataḥ aśītibhir anuvyañjanair virājitaḥ śatapuṇyalakṣaṇo vyāmaprabhaḥ nyagrodhaparimaṇḍalo 'secanakadarśanaḥ| jātamātrasya ca devaśatasahasraiḥ pūjāṁ kṛtvā samudragarbha iti nāma sthāpitaṁ| so 'pareṇa samayena niṣkramya keśaśmaśrūṇy avatārya kāṣāṇi vastrāṇy āccādya anuttarāṁ samyaksaṁbodhim abhisaṁbuddhaḥ, ratnagarbho nāma tathāgata udapādi, dharmacakrapravartanena sa bhagavān bhahuprāṇakoṭīnayutaśatasahasrāṁ svargamokṣaphale pratiṣṭhāpitavān| so 'pareṇa samayena bahuśrāvakakoṭīnayutaśatasahasraiḥ parivṛtaḥ puraskṛto grāmanagaranigama janapadarāṣṭrarājadhānīṣu caryāṁ cañcūryamāṇo 'nupūrveṇānyataraṁ nagaraṁ anuprāpto, yatrāsau rājā cakravartī vasati| tatra "bahir nagarasya nātidūre jambūvano nāmodyāne ratnagarbhas tathāgato 'rhan samyaksaṁbuddho viharati sārdham anekaiḥ śrāvakakoṭīnayutaśatasahasrair" iti aśroṣīd, rājāraṇemī "ratnagarbhas tathāgato 'rhan samyakasaṁbuddho 'smākaṁ vijitam anuprāpto jambūvanodyāne viharati anekaiḥ śrāvakakoṭīnayutaśatasahasraiḥ sārdhaṁ|yan nūnam ahaṁ upasaṁkrāmayeyam, upasaṁkramya taṁ tathāgatam satkuryāṁ gurukuryāṁ mānayeyaṁ"| athāraṇemī rājārājarddhyā mahatā ca rājānubhāvenānekaiḥ prāṇikoṭīnayutāśatasahasraiḥ parivṛtaḥ puraskṛto nagarān nirjagāma, yena jambūvanodyānaṁ tenopajagāmopetya, yāvad eva yānasya bhūmis tāvad yānena yātvā padbhyām evārāmaṁ prāviśad, yena ratnagarbhas tathāgatas tenopajagāma; upetya ratnagarbhasya tathāgatasyārhataḥ samyaksaṁbuddhasya pādau śirasā vanditvā triṣkṛtvaḥ pradakṣiṇīkṛtyaikānte nyaṣīdad, ekānte niṣaṇṇaṁ rājānam araṇeminaṁ ratnagarbhas tathāgato 'rhan samyaksaṁbuddho dhārmyā kathayā saṁdarśayati samādāpayati samuttejayati saṁpraharṣayati| anekaparyāyeṇa dhārmyā kathayā saṁdarśayitvā samādāpayitvā samuttejayitvā saṁpraharṣayitvā tūṣṇīm abhūt|
atha rājāraṇemī utthāyāsanād ekāṁśaṁ uttarāsaṅgaṁ kṛtvā pādayor nipatya yena ratnagarbhas tathāgatas tenāñjaliṁ praṇamya ratnagarbham tathāgatam arhantaṁ samyaksaṁbuddham etad avocat|"adhivāsayatu me bhagavān idam traimāsaṁ sārdhaṁ bhikṣusaṅghena, ahaṁ bhagavantam upasthāsyae cīvarapiṇḍapātraśayanāsanaglānapratyayabhaiṣajyapariṣkārair bhikṣusaṅghaṁ ca"| adhivāsayati kulaputra ratnagarbhas tathāgato rājño 'raṇeminaḥ tūṣṇībhāvena| atha rājāraṇemī ratnagarbhasya tathāgatasya tūṣṇībhāvenādhivāsanāṁ viditvā bhagavataḥ pādau śirasābhivandya triṣkṛtvaḥ pradakṣiṇīkṛtvā bhagavato 'ntikāt prakāntaḥ|
atha rājāraṇemī koṭṭarājānāhūyāmātyamahāmātrān bhaṭabalāgrapaurajānapadān pauruṣeyān āmantryovāca - "yannūnaṁ grāmaṇyo jānīyurmayā ratnagarbhastathāgato'rhan samyaksaṁbuddha imaṁ traimāsaṁ sarvopakaraṇairupanimantritaḥ sārdhaṁ bhikṣusaṅghena| so'haṁ yo me kaścid upabhogaparibhoga upasthānaṁ paricaryāntaḥpuraṁ ca gauraveṇa tatsarvaṁ bhagavato nivedayāmi bhikṣusaṅghasya ca| yad api yuṣmākaṁ paudgalikaṁ upabhogaparibhogopasthānaparicaryāntaḥpuraṁ gauraveṇa tatsarvaṁ bhagavato niryātayata bhikṣusaṅghasya ca"| tairapi niryātitaṁ| gṛhapatiratnamapi bhadramudyānaṁ sarvaṁ jāmbūnadasuvarṇamayaṁ kṛtvā, tasmin nevodyāne bhagavato'rthāya kūṭāgāraṁ māpayati saptaratnamayaṁ samantataḥ caturdiśaṁ cātra saptaratnamayāni dvārāṇi māpayati sma| sarvaṁ codyānaṁ saptaratnamayairvṛkṣairalaṅkṛtaṁ| te ca vṛkṣā nānāprakārairvastrairalaṅcakre nānāduṣyairnānācchatrairnānāvidhaiśca muktāhārairnānāprakāraiścābharaṇairnānāratnamayaiścābharaṇairvividhaiḥ sugandhaiḥ, sarvaratnamayaiśca puṣpaphalaistān vṛkṣānalaṅkṛtavān| sarvaṁ ca tadudyānamanekavidhairmaṇibhiralaṅkṛtamabhūt, nānāpuṣpāvakīrṇaṁ, nānāpaṭṭaduṣyaprāvaraṇaprāvārebhya āsanāni prajñaptāni| tad api cakraratnaṁ bahiḥ kūṭāgārasya bhagavata evābhimukhaṁ puruṣamātrapramāṇamuparyantarīkṣe sthitaṁ jvalati| hastiratnamapi sarvaśvetaṁ saptāṅgaṁ supratiṣṭhitaṁ, bhagavataḥ pṛṣṭhataḥ sthitvā bhagavata upari ratnavṛkṣaṁ dhārayati| sa ca vṛkṣo'laṅkṛtaḥ saptabhī ratnairnānāvidhaiśca muktāhārairvicitraiścābharaṇairnānāvidhaiśca mālyairnānāraṅgaiśca paṭṭairnānāvidhaiśca duṣyairuparacitaṁ, tasya vṛkṣasya saptaratnamayaṁ chatraṁ sthāpitamabhūt| yā cāraṇemino rājño'gramahiṣī sā bhagavataḥ purataḥ sthitā, bhagavantaṁ gośīrṣacandanoragasāracandanacūrṇaiścāvakiramāṇā| yacca rājño'raṇemino maṇiratnamabhūt prabhāsvaraṁ, tataḥ svayameva bhagavataḥ purataḥ sthāpayāṁ āsa| tatastayā maṇiratnābhayā sarvaṁ tadudyānaṁ satatasamitamudāreṇāvabhāsena sphuṭaṁ abhūt, buddhābhayāyaṁ trisāhasramahāsāhasro lokadhātuḥ sarvamidaṁ satatasamitaṁ sphuṭamabhūt| ekaikasya ca śrāvakasya gauśīrṣasyaiva candanasya pādapīṭhaṁ sthāpitaṁ, ekaikasya ca śrāvakasya pṛṣṭhataḥ sarvaśveto hastināgaḥ sthāpita uparyevaṁrūpameva cakraratnaṁ puruṣapramāṇaṁ sthāpitaṁ yathā bhagavatastathā, ekaikasya ca śrāvakasyāgrataḥ sarvālaṅkāravibhūṣitā kanyā sthāpitā gośīrṣoragasāracandanacūrnairavakirati, ekaikasya ca śrāvakasyāgrato vaiḍūryamaṇiḥ sthāpitaḥ| samantataścodyānasyābhyantare nānāvidhāni vādyāni vādyante, bahiścodyānasya samantena pariṇāyakaratnaṁ vijahāra sārdhaṁ caturaṅgeṇa balakāyena|
atha khalu kulaputra rājāraṇemī divasedivase nagarānniryāti bhagavantaṁ darśanāya vandanāya paryupāsanāya| tasya yāvad yānasya bhūmistāvad yānena yātvā yānād avatīrya padbhyāmevodyānaṁ prāviśat, praviśya yena ratnagarbhastathāgatastenopajagāmopetya ratnagarbhasya tathāgatasyārhataḥ samyaksaṁbuddhasya pādau śirasābhivandya bhagavantaṁ trīnvārān pradakṣiṇīkṛtvā, ratnagarbhasya tathāgatasya svayaṁ hastaśaucamadāt, svayaṁ ca praṇītena prabhūtena khādanīyabhojanīyena lehyapeyena svahastaṁ saṁtarpayati saṁpravārayati, svahastaṁ saṁtarpayitvā saṁpravārayitvā bhagavataṁ bhuktavantaṁ viditvā dhautahastamapanītapātrapāṇiṁ svayameva vyajanamādāya bhagavantaṁ vījayāmāsa| ekaikasya ca śrāvakasya rājaputrasahasraṁ koṭṭarājasahasraṁ caivaṁrūpamupasthānaṁ kṛtvā vyajanaṁ gṛhītvā śrāvakān vījayati sma| samanantaraparyavasite bhakṣavisarge'nekāni prāṇikoṭīnayutaśatasahasrāṇyārāmaṁ praviṣṭāni dharmaśravaṇāya| gaganatale cānekairdevakoṭīnayutaśatasahasraiḥ puṣpavṛṣṭirabhivṛṣṭā divyāni vādyāni abhivādayanti, divyāni ca chatrāṇi vāsāṁsi ābharaṇāni ca pralambayanti| nīlavāsasaṁ ca yakṣāṇāṁ catvāriṁśacchatasahasrāṇi ye candanadīpāt gośīrṣasya candanasya kāṣṭhānyānayanti, bhagavato'rthāyāhāraṁ pratijāgrati bhikṣusaṅghasya ca| rātrau svayameva rājāraṇemī bhagavataḥ purato bhikṣusaṅghasya cānekāni dīpakoṭīnayutaśatasahasrāṇi jvālayati| atha kulaputra rājāraṇemī bhagavataḥ purataḥ sthitvā ekāṁ dīpasthālikāṁ śirasyupasthāpayitvā dvāvaṁśayordvau pāṇyordvau caraṇayordīpasthālīḥ, sarvarātrīrbhagavataḥ purato dīpaṁ jvālayamāno, bhagavato'nubhāvenāklāntakāya evaṁrūpaṁ kāyasukhaṁ pratisaṁvedayati sma| tadyathāpi nāma tṛtīyadhyānasamāpannasya bhikṣorevamaklāntakāyaḥ aklāntacitto māsatrayaṁ bhagavantamupasthitavān| evaṁ sahasraṁ rājāputrāṇāṁ caturaśītiśca koṭṭarājasahasrāṇi anyāni ca prāṇakoṭīnayutaśatasahasrāṇi, ekaikaṁ śrāvakaṁ rājakīyenopakareṇena māsatrayamevaṁrūpeṇopasthānenopasthitavantaḥ| yathā rājāraṇemī ratnagarbhan tathāgatamupasthitavān tathāgramahiṣī devī māsatrayaṁ gandhapuspairupasthitavatī| evamanyairapi bahukanyākoṭīnayutaśatasahasrairekaikaḥ śrāvako māsatrayaṁ puṣpagandhairupasthitaḥ|
atha khalu kulaputra rājāraṇemī trayāṇāṁ māsānāmatyayena caturaśītiṁ jāmbūnadamayāni niṣkasahasrāṇi bhagavato niryātayati| cakraratnacakrapūrvaṁgamāni ca suvarṇamayāni caturaśītiścakraratnasahasrāṇi bhagavato niryātayati| hastiratnapūrvaṁgamāni caturaśītirnāgasahasrāṇi sarvaśvetāni bhagavato niryātayati| aśvaratnapūrvaṁgamāni caturaśītiraśvasahasrāṇi bhagavato niryātayati| maṇiratnapūrvaṁgamāni caturaśītiḥ sūryakāntimaṇisahasrāṇi bhagavato niryātayati sma| gṛhapatiratnapūrvaṁgamāni caturaśītirājaputrasahasrāṇi bhagavato niryātayati sma| upasthānāya pariṇāyakaratnapūrvaṁgamāni caturaśītikoṭṭarājasahasrāṇi bhagavata upasthānāya niryātayati sma| añcuranagarapūrvaṁgamāni caturaśītinagarasahasrāṇi bhagavata upajīvyāni niryātayati bhikṣusaṅghasya ca| caturaśītiratnamayāni kalpavṛkṣasahasrāṇi caturaśītiratnarāśipuṣpasahasrāṇi caturaśītisaptaratnamayāni chatrasahasrāṇi caturaśītyudārāṇāṁ rājārhanāṁ vastrāṇāṁ sahasrāṇi caturaśītisahasrāṇi ratnamayānāṁ mālānāṁ ābharaṇapīṭhaśīrṣanayanakuṇḍalasuvarṇasūtramuktāhāropānahaśayyāpādapīṭhabhājanabherīvādyaśaṅkhaghaṇṭādhvajāṁ bhṛṅgārārāmā dīpasthālikā bhagavato niryātayati sma| ratnamayāḥ śakunā ratnamayāśca mṛgāścaturaśītivyajanasahasrāṇi bhagavato niryātayati sma| caturaśītirasāyanasahasrāṇi ratnagarbhasya tathāgatasyārhataḥ samyaksaṁbuddhasya niryātayati sma| evaṁ cāha, "ahaṁ bhagavan bahukṛtyo bahukaraṇīyaḥ, kṣamatu me bhagavān, asmākamupavane'bhiramatu, bhagavān asminnupavane ramatu nityaṁ; punarapyahaṁ bhagavantamupasaṁkramiṣye darśanāya vandanāya paryupāsanāya ca"| yacca rājño'raṇeminaḥ putrasahasraṁ bhagavataḥ pādayornipatya bhagavantamekaikamidamavocat - "adhivāsayatvasmākamekaikasya traimāsaṁ vayaṁ bhagavantamupasthāsyāmaḥ sarvopakaraṇaiḥ sārdhaṁ bhikṣusaṅghena"| adhivāsayati bhagavāṁstasya rājaputrasahasrasya tūṣṇībhāvena| teṣāṁ adhivāsitaṁ bhagavatā viditvātha rājāraṇemī bhagavataḥ pādau śirasābhivandya bhikṣusaṅghaṁ ca triskṛtvaḥ pradakṣiṇīkṛtya bhagavanto'ntikāt prakāntaḥ| atha teṣāṁ rājaputrāṇāṁ jyeṣṭho'nimiṣo nāmā bhagavantaṁ traimāsamevaṁrūpeṇopasthānenopastiṣṭhati bhikṣusaṅghaṁ ca, tadyathā rājāraṇemī tathaivamanimiṣapramukhaṁ rājakumārasahasraṁ dinedine bhagavantaṁ darśanāyopasaṁkrāmati bhikṣusaṅghaṁ ca dharmaṁ ca śrotuṁ|
atha kulaputra bhagavato ratnagarbhasya tathāgatasya pitā samudrareṇurnāma brāhmaṇaḥ, sa sarvaṁ jambūdvīpamanvāhiṇḍya strīpuruṣadārakadārikābhyaḥ piṇḍapātaṁ yācate, sa taṁ piṇḍapātaṁ parigṛhītastaṁ sarvaṁ jambūdvīpanivāsilokaṁ triśaraṇagamane pratiṣṭhāpayati, pratiṣṭhāpayitvānuttarāyāṁ samyaksaṁbodhau cittamutpādayati| tenaivamanvāhiṇḍatā na sa kaścijjambūdvīpe manuṣyabhūto'sti yaḥ samudrareṇunā brāhmaṇena piṇḍakena na parigṛhīto, yo vā na triśaraṇagamane pratiṣṭhāpitāḥ, yasya vānuttarāyāṁ samyaksambodhau cittaṁ notpādayati, yo vā nānuttare jñāne samādāpito na pratiṣṭhāpitaḥ| bahuprāṇakoṭīnayutaśatasahasrāṇi triśaraṇakriyāvastuṣu sthāpitāni, evamanuttarāyāṁ samyaksaṁbodhau samādāpitāni niveśitāni pratiṣṭhāpitāni|
animiṣo'pi rājakumāro bhagavantaṁ māsatrayamevaṁrūpeṇopasthānenopasthitavān sārdhaṁ bhikṣusaṅghena yathā rājñāraṇeminā, so'pi trayāṇāṁ māsānāmatyayena caturaśītiścakraratnasahasrāṇi niryātayati sarvasauvarṇāni nagarāṇi divyāni ca hastyaśvamaṇistrīgṛhapatipariṇāyakaratnāni sthāpayitvā caturaśītihastyaśvasahasrāṇi, evaṁ sūryakāntimaṇikanyākumārakalpavṛkṣapuṣparāśicchatravastramālyābharaṇaratnapīṭhaśīrṣanayanakuṇḍala-suvarṇasūtramuktāhāropānahaśayyāpādapīṭhabhājanabherīvādyaśaṅkhapaṭahadhvajabhṛṅgārāmadīpasthālikādīni nānāratnamayāśca śakunā nānāmṛgāṁśca ratnamayāṁ rasāyanāṁśca; ekaikaśaścaturaśītisahasrāṇi bhagavato niryātitavanta evaṁ bhikṣusaṅghasya ca|
atha sa rājakumāro bhagavantaṁ kṣamāpitavān bhikṣusaṅghaṁ ca, animiṣo rājakumāro bhagavantamevaṁrūpeṇopasthānenopasthitavān sārdhaṁ bhikṣusaṅghena yathā rājñāraṇeminā tathaiva dakṣiṇā dattā anantā| evamindragaṇena māsatrayaṁ bhagavān upasthito vibhavaśca parityaktaḥ, peyālaṁ, tathaivānaṅgaṇaḥ, abhayaḥ, ambaraḥ, aśajaḥ, middhaḥ, miṣaḥ, mārdavaḥ, paṅgagaṇaḥ, mādhvavaḥ, mānavo, māsaṁvo, mājavaḥ, aravaḥ, ājñavaḥ, mukhavaḥ, arthabahuḥ, alindraḥ, neravaḥ, reṇajaḥ, candranemī, sūryanemī, indranemī, vajranemī, kṣāntinemī, sthānanemī, javanemī, raṇemī, rāhuḥ, rāhubalaḥ, rāhucitraḥ, dāmacitraḥ, rājadhānaḥ, rāgabhramaḥ, rāndhavaḥ, rakṣakaḥ, kāyaḥ, śayamāḥ, yatravaḥ, syajalaḥ, yārmathaḥ, yadhvajaḥ, yamānaḥ, yasyanaḥ, namajyotiḥ, arañjanadhvaḥ, yāvad araṇemino rājñaḥ putrasahasreṇa ekaikena ratnagarbhastathāgato'rhan samyaksaṁbuddhaḥ sārdhamaprameyena bhikṣusaṅghena, evaṁrūpeṇa bhagavata upasthānenopasthitaḥ cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārairmāsatrayaṁ yathā jyeṣṭhena rājaputreṇa, tathaivaikaikaścaturaśītiḥ svarṇamayāścakrasahasrāṇi vistareṇa yāvaccaturaśītirasāyanasahasrāṇi bhagavato niryātitāni bhikṣusaṅghasya ca| evaṁrūpeṇa mahāprasādena praṇidhānaṁ kṛtvā kecid devatvaṁ kecicchakratvaṁ kecin māratvaṁ keciccakravartirājyaṁ kecin mahābhogatāṁ kecicchrāvakayānaṁ kecit pratyekabuddhayānaṁ prārthayanti, adhiṣṭhamānāśca dvau varṣaśatau pañcapañcāśacca varṣāṇi bhagavantaṁ kṣamāpayanti bhikṣusaṅghaṁ ca| tatkāle samudrareṇurbrāhmano'grapurohito'bhyāgato'drākṣīt taṁ bhagavantaṁ tai rājaputrairupasthitaṁ dṛṣṭvā saptavarṣāṇi sarvopakaraṇairupanimantrayate, yaduta cīvarapiṇḍapātaśayyāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sārdhaṁ bhikṣusaṅghena| adhivāsayati bhagavān pituragrapurohitasya tūṣṇībhāvena| atha samudrareṇurbrāhmaṇa evaṁrūpeṇa sarvopakaraṇasaṁpannenopasthānena bhagavata upasthitaḥ cīvarapiṇḍapātaśayyāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sārdhaṁ bhikṣusaṅghena||
atha khalu kulaputrāpareṇa samayena samudrareṇorbrāhmaṇasyaivaṁ cetasaḥ parivitarka udapādi| "mayā tāvad bahuprāṇakoṭinayutaśatasahasrāṇi anuttarāyāṁ samyaksaṁbodhau samādāpitāni| na cāhamasya rājño'raṇeminaḥ praṇidhānaṁ jāne, kim ayaṁ prārthayati devatvaṁ vā uta śakratvaṁ vā māratvaṁ vā mahābhogatāṁ vā śrāvakayānaṁ vā pratyekabuddhayānaṁ vānuttarāṁ vā samyaksaṁbodhim ākāṅkṣate| kaccid aham anuttarāṁ samyaksaṁbodhimabhisaṁbuddhaḥ, atīrṇān sattvāṁstārayeyaṁ, amuktāmmocayeyaṁ jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsebhyaḥ, aparinirvṛtān sattvān parinirvāpayeyaṁ| kaccit svapne nivedayatu devo vā yakṣo vā nāgo vā buddho vā śrāvako vā brāhmaṇo vā kin tāvad rājā devaśriyaṁ kāṅkṣate uta manuṣyaśriyaṁ atha śrāvakatvamatha pratyekabuddhabhūmimatha vānuttarāṁ samyaksaṁbodhiṁ"|
atha kulaputra samudrareṇurbrāhmaṇaḥ agrapurohitaḥ svapne tathārūpamavabhāsamadrākṣīt, yenāvabhāsena daśasu dikṣu gaṅgānadīvālikāsameṣu buddhakṣetreṣu buddhān bhagavataḥ paśyati| te ca buddhā bhagavantaḥ tasya brāhmaṇasya padmāni svarṇapatrāṇi rūpyadaṇḍāni vaiḍūryakarṇikāni aśmagarbhakeśarāṇi preṣayanti| sarveṣu ca teṣu padmeṣu sūryamaṇḍalaṁ dṛśyate| sūryamaṇḍalasyopari saptaratnamayaṁ chatraṁ saṁsthitaṁ| ekaikasmācca sūryamaṇḍalāt ṣaṣṭiraśmikoṭyo niścerustā raśmayaḥ sarvāstasya brāhmaṇasya vaktre praviśanti| sahasrayojanapramāṇamātmabhāvaṁ samanupaśyati pariśuddhaṁ tadyathā pariśuddhamādarśamaṇḍalaṁ| svakāyasya ca kukṣau ṣaṣṭibodhisattvakoṭīnayutaśatasahasrāṇi padmeṣu paryaṅkopaviṣṭāṁ dhyāyamānāṁ paśyati| tānapi sūryavigrahānātmanaḥ śirasi mālān paśyati| chatraṁ copari cākāśe yāvad brahmalokaparyante sthitaṁ paśyati| nānāpadmāni sāmantake sthitāni paśyati| tebhyaśca padmebhyo divyānyatikrāntamānuṣāṇi tūryāṇi niścaranti śṛṇoti ca| tatra ca rājānamāraṇeminaṁ paśyati, rudhiramrakṣitena kāyena dhāvantaṁ sūkaramukhena vividhān bahuprāṇino bhakṣayante, bhakṣayitvā cairaṇḍavṛkṣamūle niṣaṇṇaṁ| vividhāśca prāṇinaḥ samāgamya taṁ rājānaṁ bhakṣayanti yāvad asthiśaṅkalāvaśeṣaṁ kṛtvā chorayanti| evaṁ punaḥ punastathaiva prādurbhavantaṁ sūkaramukhaṁ rudhiramrakṣitena kāyena bahuvidhān prāṇino bhakṣayitvā eraṇḍamūle niṣaṇṇaṁ, vividhaiḥ prāṇibhiḥ khādyamānamasthiśaṅkalāvaśiṣṭaṁ kṛtvā choritaṁ| punaraparaṁ rājaputrān paśyati sūkaramukhenāpare gajamukhenāpare mahiṣamukhenāpare siṁhamukhenāpare vṛkamukhenāpare śṛgālamukhenāpare śvamukhenāpare markaṭamukhena paśyati, śoṇitābhyukṣitagātrānanekavidhān prāṇino bhakṣayitvā eraṇḍavṛkṣamūle niṣaṇṇān vividhaiḥ prāṇibhirbhakṣyamāṇān asthiśaṅkalāvaśiṣṭānutsṛṣṭān| punarapi tenaiva kāyena sthitān tathaiva prāṇino bhakṣayataḥ paśyati| anyāṁśca rājaputrān paśyati mahiṣarathābhirūḍhān sumanāpuṣpābhyalaṅkṛtān kupathena dakṣiṇābhimukhān gacchataḥ| śakrabrahmalokapālāścāgatvā brāhmaṇasya kathayanti| "imāni brāhmaṇa padmāni bhāgaṁ kuru, bhāgaṁ kṛtvā tataḥ prathamaṁ rājñaḥ saṁvibhāgamekaṁ padmamanuprayaccha, tata eṣāmapi rājaputrāṇāmekaikaṁ padmaṁ dada, avaśiṣṭāni koṭṭarājñāṁ prayaccha, aparāṁ janasya"| śrutvā brāhmaṇa prāha| "yathājñāpayanti devāḥ"|
atha sa brāhmaṇaḥ padmāni bhājayamāna eva pratibuddhaḥ, saṁvicintayamāna utthāyāsanāt punarvicintayati, "hīnapraṇidhirayaṁ rājā cakravartī saṁsārasukhābhirato hīnā vāsyādhimuktiḥ sārdhamekatyai rājaputrairekatyāḥ punā rājaputrāḥ śrāvakayānamākāṅkṣanti ye mayā mahiṣarathābhirūḍhā dṛṣṭāḥ sumanāpuṣpairalaṅkṛtā dakṣiṇābhimukhā gacchanti| yacca mayā sarvasattvārthaṁ mahāyajñasyārambhaṁ kṛtaṁ| yacca mayādhatriyāṁ varṣaśatāṁ jambūdvīpamanvāhiṇḍya sarvasattvā anuttarāyāṁ samyaksaṁbodhau yāvat pratiṣṭhāpiṭāḥ| tad evaṁ mayā sarvajambūdvīpe gatānekāni prāṇakoṭīnayutaśatasahasrāṇi triṣu puṇyakriyāvastuṣu samādāpitāni niveśitāni pratiṣṭhāpitāni| tasyaitannimittaṁ yena mayā svapne mahāvabhāso dṛṣṭaḥ daśasu dikṣu buddhā bhagavanto dṛṣṭāḥ| yacca mayā sarvaṁ jambūdvīpamanvāhiṇḍya strīpuruṣadārakadārikābhyaḥ piṇḍapātaṁ yācayitvā bahuprāṇakoṭīnayutaśatasahasrāṇi triśaraṇakriyāvastuṣu sthāpitāni vinītāni niveśitāni pratiṣṭhāpitāni| yacca mayā tathāgato'rhan samyaksaṁbuddhaḥ saptavarṣāṇyupanimantritaḥ sarvopakaraṇaiḥ sārdhaṁ bhikṣusaṅghena, tena mama daśabhyo digbhyaḥ anyebhyo buddhakṣetrebhyaḥ buddhairbhagavadbhiḥ padmānyanupreṣitāni| yacca mayānuttarāyāṁ samyaksaṁbodhau praṇidhānaṁ kṛtaṁ, tena te buddhā saptaratnamayāni chatrāṇi visarjayanti| yatpunarmayā teṣu padmeṣu sūryavigrahā dṛṣṭā, yacca raśmayo mukhe praviśamānā dṛṣṭāḥ, yaccāsau mahān ātmabhāvo dṛṣṭaḥ, yacca sūryavigrahamālā dṛṣṭā, yacca kukṣau bodhisattvakoṭīnayutaśatasahasrāṇi padmeṣu paryaṅkaniṣaṇṇāni dhyāyamānāni, imā evaṁrūpāḥ svapnā dṛṣṭāḥ, yacca me śakrabrahmalokapāla dṛṣṭā ājñāpayantīmāni padmāni bhāgaṁ kuru, yacca mayā tāni padmāni bhāgaṁ kṛtvā dattāni| yannvaham imāḥ svapnā buddhāya bhagavata ākhyāsye, kiṁhetukāḥ kiṁpratyayā mayaivaṁrūpāḥ svapnā dṛṣṭā, yannvahaṁ tathāgataṁ pṛccheyaṁ"|
atha samudrareṇurbrāhmaṇaḥ tasyā eva rātryā atyayena bhojanaṁ sajjīkṛtvā kālyate eva yena bhagavāṁstenopajagāma, upetya svayameva bhagavato hastaśaucamupanāmayati bhikṣusaṅghasya ca| hastaśaucamupanīya prabhūtena khādanīyena bhojanīyena svahastaṁ saṁtarpayati saṁpravārayati, saṁtarpayitvā saṁpravārayitvā bhikṣusaṅghamanekaparyāyena saṁtarpya saṁpravārya bhagavantaṁ viditvā bhikṣusaṅghaṁ ca dhautahastamapanītapātraṁ nīcamāsanaṁ gṛhītvā bhagavataḥ purato niṣaṇṇo dharmaśravaṇāya| atha rājāraṇemī tatraivābhyāgataḥ sārdhaṁ putrasahasreṇānekaiśca prāṇisahasraiḥ parivṛtaḥ puraskṛtaḥ, sa yāvad yānasya bhūmistāvad yānena yātvā yānād avatīrya padbhyāmevārāmaṁ prāvikṣat, praviśya ca yena bhagavāṁstenopajagāmopetya bhagavataḥ pādau śirasā vanditvā bhikṣusaṅghasya ca bhagavataḥ purataḥ niṣaṇṇo dharmaśravaṇāya| atha samudrareṇurbrāhmaṇo yathādṛṣṭāṁ svapnāṁ bhagavato nivedayati| bhagavān āha - "yattvaṁ brāhmaṇādrākṣīt mahāntamavabhāsaṁ yenāvabhāsena gaṅgānadīvālikāsameṣu buddhakṣetreṣu buddhā bhagavanto dṛṣṭā tava padmāni visarjayanti, teṣu ca padmeṣu sūryavigrahā dṛṣṭā raśmayaḥ pramuñcamānāste ca raśmayastava mukhe praviśanti| yattvayā brāhmaṇa adhatrikāyāṁ varṣaśatāṁ jambudvīpamāhiṇḍatā, tena tvayā gaṇanātikrāntāḥ sattvāstriṣu puṇyakriyāvastuṣu niveśitāḥ pratiṣṭhāpitāśca, gaṇanātikrāntāśca sattvā anuttarāyāṁ samyaksaṁbodhau samādāpitā niveśitāḥ pratiṣṭhāpitāḥ| yacca tvayā sarvasattvārthaṁ mahāyajñasyārambhaḥ kṛtastena tvaṁ brāhmaṇa buddhā bhagavanto vyākariṣyantyanuttarāyāṁ samyaksaṁbodhau, ye daśasu dikṣu gaṅgānadīvālikāsameṣu lokadhātuṣu tiṣṭhanti dhriyante yāpayanti dharmaṁ ca deśayanti, yaiśca tava padmāni visarjitāni suvarṇapatrāṇi rūpyadaṇḍāni vaiḍūryakarṇikāni asmagarbhakeśarāṇi, teṣu ca sarveṣu padmeṣu sūryavigrahā dṛśyante| idaṁ tasya svapnasya pūrvanimittaṁ| yattvaṁ brāhmaṇādrākṣīt svapne ye daśausu dikṣu gaṅgānadīvālikāsameṣu lokadhātuṣu buddhā bhagavantastiṣṭhanti dhriyante yāpayanti dharmaṁ ca deśayanti, tairbuddhairbhagavadbhiḥ saptaratnamayāni chatrāṇi visarjitāni, yāni chatrāṇi copari cākāśe yāvad brahmalokaparyantaṁ saṁtiṣṭhanti| yasyāṁ eva rātrau tvaṁ brāhmaṇānuttarāṁ samyaksaṁbodhimabhisaṁbhotsyase tasyāṁ eva rātrau daśasu dikṣu gaṅgānadīvālikāsameṣu lokadhātuṣūdāraḥ kīrtiśabdaśloko'bhyudgacchate, upari ca yāvad brahmalokaparyantaṁ kṛtvā na śakyante tava mūrdhānaṁ vyavalokayituṁ brahmādibhirdevalokairapi| idaṁ tasya svapnasya pūrvanimittaṁ| yattvaṁ brāhmaṇādrākṣit mahāntamātmabhāvaṁ yāvad brahmalokaṁ yacca sūryamaṇḍalānāṁ mālā śīrasi baddhā, tadye tvayā gaṇanātikrāntāḥ sattvāḥ samādāpitā anuttarāyāṁ samyaksaṁbodhau, te ca tavābhisaṁbuddhabodherbrāhmaṇa buddhakṣetraparamāṇurajaḥsameṣu lokadhātuṣu deśasu dikṣu sthitā anuttarāṁ samyaksaṁbodhimabhisaṁbhotsyante| sarve ye tvayā bodhau samādāpitā te tavābhīkṣṇaṁ varṇaṁ udāhariṣyanti, "anena tathāgatenārhatā samyaksaṁbuddhena vayaṁ prathamamanuttarāyāṁ samyaksaṁbodhau samādāpitā, yenāsmaitarhyanuttarāṁ samyaksaṁbodhimabhisaṁbuddhā, eṣa cāsmākaṁ kalyāṇamitraṁ"| te buddhā bhagavanto bodhisattvān visarjayiṣyanti tava pūjākarmaṇe, tataste bodhisattvā mahāsattvā vividhairbodhisattvavikurvitaistava pūjāṁ kṛtvā, tatra tava sakāśāddharmaṁ śrutvā nānāvidhāḥ samādhirdhāraṇīḥ kṣāntiśca pratilapsyante| te bodhisattvā mahāsattvāḥ svakasvakeṣu buddhakṣetreṣu gatvā tava varṇaṁ uccārayiṣyanti ghoṣamanuśrāvayiṣyanti| idaṁ brāhmaṇa tasya svapnasya pūrvanimittaṁ| yattvayā brāhmaṇa svapne dṛṣṭā bodhisattvakoṭīnayutaśatasahasrāṇi tāni tava kukṣau praviśya padmeṣu paryaṅkopaviṣṭā dhyāyanti, abhisaṁbuddhabodhiśca tvaṁ brāhmaṇa bahuprāṇakoṭīnayutaśatasahasrāṇi yānyanuttarāyāṁ samyaksaṁbodhau samādāpayiṣyasi avaivartikāni sthāpayiṣyasyanuttarāyāṁ samyaksaṁbodhau| te tava parinirvṛtasya brāhmaṇānuttareṇa parinirvāṇena buddhakṣetraparamāṇurajaḥsameṣu kalpeṣu paścāddaśāsu dikṣvanyeṣu buddhakṣetreṣu te buddhā bhagavanto dharmeṇa rājyaṁ kārayantastava varṇaṁ bhāṣiṣyanti| "evam asaṁkhyeyeṣu kalpeṣvatikrānteṣu evaṁnāmā tathāgato abhūd arhan samyaksaṁbuddhaḥ, tena tathāgatenārhatā samyaksaṁbuddhena vayamanuttarāyāṁ samyaksaṁboddhau samādāpitā vinītā niveśitāḥ pratiṣṭhāpitā avaivartikāśca sthāpitā, yena vayametarhyanuttarāṁ samyaksaṁbodhimabhisaṁbuddhāḥ, dharmarājyaṁ ca pratilabdhāḥ"| idaṁ brāhmaṇa tasya svapnasya pūrvanimittaṁ| yattvaṁ brāhmaṇa svapne dṛṣṭavān sūkaramukhena yāvacchvamukhena rudhiramrakṣitena gātreṇānekavidhāṁ prāṇino bhakṣayitvā hīna eraṇḍamūle niṣaṇṇāste'pyanye vividhaiḥ prāṇibhirbhakṣyante yāvadasthiśaṅkalāvaśeṣā utsṛjyante, punarapyāpyāyitakāyā rudhirābhyaktena kāyena yāvacchvamukhena bahuvidhāṁ prāṇino bhakṣayitvā punarhīnasyairaṇḍavṛkṣasya mūle niṣaṇṇā vividhaiśca prāṇibhiḥ khādyante| te tvayā mohapuruṣāstrividhe puṇyakriyāvastuni samādāpitā prātiṣṭhāpitā dāne yame saṁyame ca, te deveṣu cyavanaduḥkhamabhilaṣanti, manuṣyeṣu jarāvyādhimaraṇāpriyasaṁprayogapriyavinābhāvaduḥkhāṁ preteṣu kṣutpipāsaduḥkhaṁ tiryakṣvanyonyabhakṣaṇaduḥkhaṁ nārakeṣu dāhacchedavadhabandhananānāvidhakāraṇādiduḥkhamabhilaṣanti| trividhe ca puṇyakriyāvastuni pratiṣṭhāpitā deveṣu devarājyamabhilaṣanti manuṣyeṣu caikadvīpaiśvaryamākāṅkṣante| teṣāṁ tatra sarvasattvāḥ paribhogaṁ gacchanti, te'pi ca sarvasattvānāmāhāraparibhogaṁ gacchanti| evaṁ te mohapuruṣāḥ sarve tvayā trividhe puṇyakriyāvastuni pratiṣṭhāpitāstavopāsakā bhaviṣyanti| idaṁ brāhmaṇa tasya svapnasya pūrvanimittaṁ| yattvaṁ brāhmaṇa svapnamadrākṣīt apare manuṣyā mahiṣarathābhirūdhāḥ sumanāmālālāṅkṛtaśirasaḥ apathena dakṣiṇābhimukhaṁ gacchanti, te'pi tvayā brāhmaṇa kulaputrāḥ triṣu puṇyakriyāvastuṣu pratiṣṭhāpitāḥ kevalamātmadamanārthaṁ ātmaśamanārthaṁ śrāvakayānasaṁprasthitāḥ, teṣāṁ śrāvakayānasaṁprasthitānāṁ brāhmaṇa pudgalānāmidaṁ purvanimittaṁ"||
atha khalu kulaputra brāhmaṇaḥ samudrareṇū rājānamāraṇeminametadavocat - "durlabhaṁ mahārāja manuṣyatvaṁ, durlabhā kṣaṇasaṁpat, durlabhamudumbarapuṣpasadṛśānāṁ tathāgatānāmarhatāṁ samyaksaṁbuddhānāṁ prādurbhāvo loke, durlabhaḥ kuśaladharme chandaḥ, durlabhaṁ samyakpraṇidhānaṁ| duḥkhotpattibhūtaṁ mahārāja devarājatvaṁ, duḥkhotpattibhūtaṁ mahārāja manuṣyeṣu caikadvīpaiśvaryarājatvaṁ, duḥkhotpattibhūtaṁ dvistriścāturdvīpikarājatvaṁ| ciraṁ mahārāja saṁsāraduḥkhamanubhavitavyaṁ| anavasthitā mahārāja vāyuvegacapalā devamanuṣyasaṁpattayo, dakacandropamā bālāḥ pañcabhiḥ kāmaguṇairatṛptā viṣayeṣu mattā devamāṇuṣāṁ śriyamabhilaṣanti| te bālāḥ punaḥ punarnarakeṣu kāraṇāduḥkhamanubhavanti tiryakṣu saṁmohaduḥkhaṁ preteṣu kṣutpipāsāduḥkhaṁ manuṣyeṣu priyaviprayogaduḥkhaṁ deveṣu cyavanaduḥkhaṁ punargarbhavāsaduḥkhaṁ parasparaśīrṣaprapātanaduḥkhaṁ anyonyabhakṣaṇaduḥkhaṁ, evaṁ bhramamāṇā bālā duḥkhamanubhavanti| tatkasmāddhetoḥ ?, kalyāṇamitravirahitāḥ samyakpraṇidhānaṁ na kurvanti na vyāyamanti aprāptasya prāptaye'nadhigatasyādhigamāyāsākṣātkṛtasya sākṣātkriyāyai| evaṁ mūrkhā bālāḥ khidyante bodhicittena yatra sarvaduḥkhakṣayo bhavati, saṁsāreṇa ca na khidyante nodvijanti yatra punaḥ punarduḥkhotpattirbhavati| parīkṣasva mahārāja yathā saṁsāraḥ sarvaduḥkhānāṁ bhājanabhūtaḥ| tasmāttarhi tvaṁ mahārāja kṛtādhikāro bhagavataḥ śāsane'varopitakuśalamūlastriṣu ratneṣu labdhaprasādaḥ, bhagavato dattadāno mahābhogatāyai rakṣitaśīlaḥ svargopapattipratilābhāya śruto bhagavato'ntikāddharmaṁ prajñāmahādharmapratilābhāya te saṁpatsyante| yaṣṭayajñastvaṁ mahārāja utpādāyanuttarāyāṁ samyaksaṁbodhau cittaṁ"| āha, "alaṁ brāhmaṇa, nāhaṁ brāhmaṇānuttarāṁ samyaksaṁbodhimabhilaṣāmi saṁsārābhirataḥ, yanmahābrāhmaṇa mayā dānaṁ dattaṁ śīlaṁ rakṣitaṁ dharmaḥ śrutaḥ| durlabhā hi brāhmaṇānuttarā samyaksaṁbodhiḥ"|
dvirapi samudrareṇurbrāhmaṇo rājānamāha - "śuddho mahārāja bodhimārgaḥ| āśayena praṇidhānaṁ kartavyaṁ| paripūryābhiprasannaḥ sa mārgo'dhyāśayena viśuddhaḥ| ṛjuḥ sa mārgaḥ aśaṭhaḥ| śuddhaḥ sa mārgaḥ kleśapravāhakatvāt| vipulo'sau mārgaḥ anāvarṇatvāt| samavasaraṇaḥ sa mārgaḥ cintanāya| nirbhayaḥ sa mārgaḥ sarvapāpākaraṇatayā| sumṛduḥ sa mārgaḥ dānapāramitayā| śītalaḥ sa mārgaḥ śīlapāramitayā| nirāśrayaḥ sa mārgaḥ kṣāntipāramitayā| adhiṣṭhānāśrayaḥ sa mārgaḥ vīryapāramitayā| anāvilaḥ sa mārgaḥ dhyānapāramitayā| suviditaḥ sa mārgaḥ prajñāpāramitayā| suprasannaḥ sa mārgo mahāmaitryā| svabhāvajñānānugataḥ sa mārgaḥ mahākaruṇayā| sadānanditaḥ sa mārgaḥ mahāmuditayā| akliṣṭaḥ sa mārgaḥ upekṣayā| apagatakaṇṭakaḥ sa mārgaḥ kāmavyāpādavihiṁsāvitarkaiḥ| kṣemaṁgamanaḥ sa mārgo'pratihatacittatayā| dhūrtavirahitaḥ sa mārgaḥ rūpaśabdagandharasasparśaviditatvāt| nihatamārapratyarthikaḥ sa mārgaḥ dhātvāyatanasuvimṛṣṭatvāt| suprabodhaḥ sa mārgaḥ avidyāndhakāranirāvaraṇatvāt| dṛḍhavīryasattvacittagamanaḥ sa mārgaḥ apagataśrāvakapratyekabuddhamanasikāratvāt| utsoḍhaḥ sa mārgaḥ sarvatathāgatādhiṣṭhitatvāt| mahāratnaniṣpādakaḥ sa mārgaḥ sarvajñatāratnānukūlatvāt| sadāprakāśitaḥ sa mārgaḥ asaṅgajñānasya bhagavataḥ| kuśalamūladeśakānucīrṇaḥ sa mārgaḥ sarvatathāgatānugṛhītatvāt| duṣṭakleśānukūlavigataḥ sa mārgaḥ anunayapratighaprahīṇatvāt| nihatarajaḥ sa mārgaḥ vyāpādakhilakrodhāpagatatvāt| sugatigamanīyaḥ sa mārgaḥ sarvākuśalavirahitatvāt| kṣemaṁgamo mahārāja saṁbodhimārgaḥ nirvāṇaparyavasānaḥ| utpādaya mahārāja bodhicittaṁ"| rājā prāha - "ayaṁ brāhmaṇa tathāgataḥ aśītivarṣasāhasrikāyāṁ prajāyāṁ loka utpanno, na śakyaṁ tathāgatena sarve'pāyaḥ śamayituṁ| ye sattvā avaruptakuśalamūlaste sattvāḥ phale sthitāḥ, kecit samādhidhāraṇīkṣāntiṣu niṣpannāḥ, utkṛṣṭakuśalamūlāstu ye sattvāste bodhau avaivartyāḥ saṁvṛttāḥ, kecidavaruptakuśalamūlāḥ devamanuṣyaśriyamanubhavanti| svakasvakaiḥ sattvāḥ kuśalākuśalaiḥ karmabhirbhramanti| katame sattvā bhagavatā vinītāḥ sadekasattvasyāpi duḥkhaṁ na praśāntaṁ, kṣetrabhūtaḥ kevalaṁ bhagavata āśrayaḥ, nānavaruptakuśalamūlānāṁ sattvānāṁ duḥkhamocanaṁ karoti| utpādayāmyahaṁ bodhicittaṁ| bodhisattvacaryāṁ caraṁstenāhaṁ mahājñānasamucchrayeṇa acintyenodāreṇa dharmamukhapraveśena sattvān vinayeyaṁ buddhakāryaṁ ca kuryāṁ| na kevalamasmiṁ kliṣṭe buddhakṣetre bodhāya cittaṁ pariṇāmayeyaṁ| yadyahaṁ tādṛśaṁ buddhakṣetraṁ labheyamutpādayeyamahaṁ bodhicittaṁ, tadāhaṁ bodhisattvacaryāṁ cariṣyāmi yadāhamanuttarāṁ samyaksaṁbodhiṁ ca spṛśeyaṁ, sarvaṁ ca tatra buddhakṣetre sattvānāṁ duḥkhaṁ praśamayeyaṁ"|
atha khalu kulaputra ratnagarbhastathāgato'rhan samyaksaṁbuddhastādṛśamṛddhyabhisaṁskāramabhisaṁskṛtavān tadādarśavyūhaṁ nāma samādhiṁ samāpannaḥ| tathā samāhitena bhagavatā ādarśavyūhe samādhau tathārūpāvabhāsaḥ prādurbhūtaḥ, yenāvabhāsena daśasu dikṣvekaikasyāṁ diśi sahasrabuddhakṣetraparamāṇurajaḥsamā lokadhātavaḥ sarvaguṇavyūhā dṛṣyante; keṣucid buddhā bhagavantaḥ parinirvṛtāḥ, keṣucit parinirvāṇāya saṁsthitāḥ; yatra ca bodhisattvā mahāsattvā bodhivṛkṣamūle niṣaṇṇā māraṁ parājayanti, yatra cācirābhisaṁbuddhā dharmacakraṁ pravartayanti, yatra cācirapravṛttadharmacakraṁ dharmaṁ deśayanti, yatra ca buddhānāṁ bodhisattvānāṁ sphuṭāṁ buddhakṣetrāṁ, yatra śrāvakapratyekabuddhānāmutpādo nāsti, yatra ca śrāvakapratyekabuddhā utpadyante, yatra ca śūnyaṁ buddhakṣetraṁ buddhebhyo bodhisattvebhyaḥ śrāvakapratyekabuddhebhyaḥ; kvacit kliṣṭaṁ buddhakṣetraṁ pañcakaṣāyaṁ, kvacit pariśuddhamapagatapañcakaṣāyaṁ, kvacidutkṛṣṭāḥ sattvāḥ, kvaciddhīnāḥ, kvaciddīrghāyuṣkāḥ, kvacidalpāyuṣkāḥ; kānicidbuddhakṣetrānyagninā saṁvartante, kānicidudakena, kānicidvāyunā; kvacidvivartante, kvacidvivṛttāstiṣṭhanti; te sarva udāreṇāvabhāsena sphuṭāḥ saṁdṛśyante| sarvāvatī sā parṣattāṁ dṛṣṭvā buddhakṣetre guṇavyūhān, samudrareṇurbrāhmaṇaḥ punā rājānametadavocat - "paśya mahārājaitān buddhakṣetraguṇavyūhān, utpādaya mahārājanuttarāyāṁ samyaksaṁbodhau cittaṁ, gṛhāṇa mahārāja buddhakṣetraṁ yādṛśamākāṅkṣasi"|
athāraṇemī rājā yena bhagavāṁstenāñjaliṁ praṇamya bhagavantametadavocat - "kena bhagavan karmaṇā bodhisattvo mahāsattvaḥ pariśuddhaṁ buddhakṣetraṁ parigṛhṇāti, kena karmaṇāpariśuddhaṁ; utkṛṣṭāḥ sattvāḥ kena karmaṇā, yāvaddīrghāyuṣkāḥ sattvā vistaraḥ"| bhagavān āha - "praṇidhānavaśena mahārāja bodhisattvo mahāsattvaḥ pariśuddhaṁ buddhakṣetraṁ parigṛhṇāti apagatapañcakaṣāyaṁ, praṇidhānenāpariśuddhaṁ"| rājā prāha - "ahaṁ bhadanta bhagavan nagaraṁ praviśyaikāgre niṣadya praṇidhānaṁ cintayiṣyāmi, tathārūpaṁ me buddhakṣetramapagatapañcakaṣāyaṁ rocate tatremā subhavacaryā pariṇāmayiṣyāmi"| bhagavān āha - "yasyedānīṁ mahārāja kālaṁ manyase"| atha khalu kulaputra rājāraṇemī bhagavataḥ pādau śirasā vanditvā bhikṣusaṅghaṁ ca triṣkṛtvaḥ pradakṣiṇīkṛtya bhagavato'ntikāt prakāntaḥ| nagaraṁ praviśya svake gṛha ekāgraḥ pratisaṁlīno niṣaṇṇaḥ, buddhakṣetrapraṇidhānaṁ vyūhaṁ cintayati|
atha khalu samudrareṇurbrāhmaṇaḥ jyeṣṭhaṁ rājaputramanimiṣamāmantrayati| "utpādaya tvamanimiṣānuttarāyāṁ samyaksaṁbodhau cittaṁ| yacca tvayā tribhiḥ puṇyakriyāvastubhiḥ śubhaṁ caratā puṇyamārjitaṁ tatsarvamanuttarayāṁ samyaksaṁbodhau pariṇāmayā"| sa prāha - "ahamapyupādhyāya svagṛhaṁ gatvaikākī rahogato niṣadya buddhakṣetraguṇavyūhāṁścintayiṣyāmi| yadi bodhāya cittamutpatsyate, punarāgamya bhagavataḥ sakāśaṁ bodhicittaṁ pariṇāmayiṣyāmi"| ataḥ so'pi rājaputro bhagavataḥ pādau śirasābhivandya bhikṣusaṅghasya ca triṣkṛtvaḥ pradakṣiṇīkṛtvā bhagavato'ntikāt prakāntaḥ, svakaṁ niveśanaṁ gatvā ekākī rahogato niṣadya buddhakṣetraguṇavyūhaṁ cintayati| atha khalu kulaputra samudrareṇurbrāhmaṇo'grapurohito dvitīyaṁ rājaputraṁ nimantrayitvovāca, "utpādaya tvaṁ kumāra bodhicittaṁ", vistareṇa peyālaṁ yāvat, sarvarājaputrasahasraṁ bodhau samādāpayati, caturaśītiḥ koṭṭarājasahasrāṇi, anyāni ca navatiḥ koṭyaḥ sattvānāṁ bodhau samādāpayati| te'pi sarva evamāhuḥ, "vayamapi svasvagṛhaṁ gatvaikākino niṣadya buddhakṣetraguṇavyūhaṁ cintayiṣyāmaḥ"| evamuktvā sarva eva svagṛhāṇi gatvaikākino niṣaṇṇāḥ saptavarṣāṇi buddhakṣetraguṇavyūhapraṇidhānāni cintayanti||
atha khalu kulaputra samudrareṇorbrāhmaṇasyaivaṁ apareṇa samayena cetasaḥ parivitarka udāpādi| "mayā khalvanuttarāyāṁ samyaksaṁbodhau bahuprāṇakoṭīnayutaśatasahasrāṇi samādāpitāni| ayaṁ ca mayā buddho bhagavān saptavarṣāṇi sarvopakarṇairupanimantritaḥ sārdhamaparimitena bhikṣusaṅghena| yadi ca mamānuttarāyāṁ samyaksaṁbodhau āśā paripūryate tathā cāyaṁ praṇidhānaṁ saṁpadyate yad ahaṁ devāsuragandharvayakṣarākṣasakumbhāṇḍān asmin mahāyajñe samādāpayāmi"|
atha kulaputra samudrareṇurbrāhmaṇaḥ purohito vaiśravaṇamākāṅkṣate darśanāya| atha khalu vaiśravaṇo mahārājānekairyakṣaśatasahasraiḥ parivṛtaḥ puraskṛto yena samudrareṇurbrāhmaṇastenopajagāmopetya samudrareṇorbrāhmaṇasyāgrataḥ sthitvaitadavocat - "kiṁ brāhmaṇa matto hyākāṅkṣase ?" brāhmaṇaḥ prāha - "ko bhavān ?" vaiśrāvaṇaḥ prāha - "śrutaṁ tvayā brāhmaṇāsti vaiśravaṇo nāma yakṣādhipatiḥ| so ahaṁ; brāhmaṇa kim ājñāpayasi kiṁ karavāṇi?"| brāhmaṇaḥ prāha| "śṛṇu yakṣādhipate'haṁ bhagavatpūjāṁ kariṣye, tvamatrautsukyamāpadyasva"| sa prāha - "tathāstu yathā tvaṁ brāhmaṇākāṅkṣase"| "tena hi tvaṁ mahārāja yākṣān asmākaṁ vacanenānuttarāyāṁ samyaksaṁbodhau samādāpaya| evaṁ ca punaḥ samādāpaya, sacedyūyaṁ yakṣā anuttarāyāṁ samyaksaṁbodhāvarthikā gacchata, yūyaṁ pārāt samudrasya gośīrṣaṁ uragasāracandanamānayantu, apare bhagavato'rthe gandhamapare vividhāṁ puṣpān, yenāhaṁ divasedivase bhagavataḥ pūjāṁ kariṣyāmi"| "evamastu brāhmaṇa", vaiśravaṇo mahārājā tasya brāhmaṇasya pratiśrutya tatraivāntarhitaḥ bherīmāhatya yakṣarākṣasāṁ sannipātyaitadavocat - "yat khalu mārṣā jānīyuḥ, ayaṁ jambudvīpe samudrareṇurnāma brāhmaṇo rājño'raṇemino'grapurohitaḥ, taṁ ratnagarbhaṁ tathāgatamarhantaṁ samyaksaṁbuddhaṁ sārdhaṁ bhikṣusaṅghena saptavarṣāṇi sarvopakaraṇairupasthāsyati| tadyuṣmābhistat kuśalamanumoditavyaṁ, tena ca yūyaṁ kuśalamūlenānuttarāyāṁ samyaksaṁbodhau cittamutpādayatā"| tena khalu punaḥ samayena bahuyakṣarākṣasakoṭīnayutaśatasahasrāṇi añjaliṁ kṛtvocuḥ| "yaḥ samudrareṇorbrāhmaṇasya puṇyābhisyandaḥ kuśalābhiṣyando ratnagarbhaṁ tathāgatamarhantaṁ samyaksaṁbuddhaṁ saptavarṣāṇi sarvopakaraṇairupatiṣṭhati sārdhamaparimitena bhikṣusaṅghena, tatsarvaṁ vayaṁ puṇyaskandhamanumodāmastena ca kuśalamūlenānuttarāṁ samyaksaṁbodhimabhisaṁbuddhyemahi"| vaiśravaṇo mahārājaḥ prāha - "śṛṇvantu bhavantaḥ, yaḥ kaścid yuṣmākaṁ kuśalamūlenārthikaḥ puṇyārthī sa saptavarṣān pārāt samudrasya gośīrṣoragasāracandanamānayatu, yena samudrareṇurbrāhmaṇo bhagavato bhikṣusaṅghasya cāhāraṁ sajjīkuryāt"| tato dvānavatiyakṣasahasrāṇi ekakaṇṭhenodāhṛtavantaḥ| "vayaṁ mārṣā imān saptavarṣān gośīrṣamuragasāracandanamānayiṣyāmo, yena samudrareṇurbrāhmaṇo bhagavato'rthāyāhāraṁ sajjīkariṣyati bhikṣusaṅghasya ca"| ṣaṭcatvāriṁśadyakṣasahasrāṇi kathayanti| "vayaṁ gandhamānayiṣyāmaḥ"| dvāpañcāśadyakṣasahasrāṇi kathayanti| "vayaṁ vicitrān puṣpān ānayiṣyāmaḥ"| viṁśadyakṣasahasrāṇi kathayanti| "vayaṁ vividharasāyanānāmojāṁ gṛhnīmo bhagavato'rthāya bhikṣusaṅghasya ca, yadannapānasajjīkṛtaṁ bhaviṣyati tatraujāṁ prakṣepsyāmaḥ"| saptatiryakṣasahasrāṇi kathayanti| "vayaṁ mārṣā bhagavato'rthāyāhāraṁ sajjīkariṣyāmo bhikṣusaṅghasya ca"|
atha khalu kulaputra samudrareṇurbrāhmaṇo viruḍhakasya mahārājasyākāṅkṣati darśanaṁ| tato virūḍhako mahārājā yena samudrareṇurbrāhmaṇastenopajagāmopetya yāvad anekakumbhāṇḍakoṭīnayutaśatasahasrāṇi anuttarāyāṁ samyaksaṁbodhau cittānyutpādayanti| evaṁ virūpākṣo dhṛtarāṣṭro bahunāgagandharvakoṭīnayutaśatasahasrāṇyanuttarāyāṁ samyaksaṁbodhau cittānyutpādayanti| atha khalu dvitīyikāyāścāturdvīpikāyā lokapālā buddhānubhāvenāgatāḥ samudrareṇorbrāhmaṇasya sakāśat, tān api brāhmaṇaḥ samādāpayati| te'pi gatvā svakaṁ svakaṁ parṣadamanuttarāyāṁ samyaksaṁbodhau samādāpayanti, yāvat trisāhasramahāsāhasrāt koṭīśataṁ vaiśravaṇānām saparṣatkānāmanuttarāyāṁ samyaksaṁbodhau samādāpayanti, koṭīśataṁ vīrūḍhakānām koṭiśataṁ virūpākṣāṇāṁ koṭiśataṁ dhṛtarāṣṭrāṇāṁ sapārṣadyānāmanuttarāyāṁ samyaksaṁbodhau samādāpayanti|
atha khalu kulaputra samudrareṇorbrāhmaṇasyaitad abhavat| "yadyahamanuttarāṁ samyaksaṁbodhimabhisaṁbuddhyeyaṁ āśā ca samṛdhyeta yadi ca me praṇidhiḥ samṛdhyeta, virūḍhakānāṁ tadahaṁ kārayeyaṁ kāraṁ, asmin mahāyajñe tat sattvānāṁ saṁvibhajeyaṁ, anuttarāyāṁ samyaksaṁbodhau samādāpayeyaṁ| sacedahamanena puṇyenānuttarāṁ samyaksaṁbodhimabhisaṁbuddhyeyañchakro mamādya devānāmindro darśanāyopasaṁkrāmatu, suyamo devaputraḥ saṁtuṣito devaputraḥ sunirmito devaputraḥ paranirmitavaśavartī ca devaputraḥ darśanāyopasaṁkrāmatu"| sahacittotpādādeva kulaputra samudrareṇorbrāhmaṇasya śakro devānāmindro darśanāyopasaṁkrāntaḥ, suyāmaśca devaputraḥ saṁtuṣitaśca devaputraḥ sunirmitaśca devaputraḥ paranirmitavaśavartī ca devaputraḥ taṁ brāhmaṇaṁ darśanāyopasaṁkrāntaḥ| tāṁ samudrareṇurbrāhmaṇaḥ pṛcchati| "ke bhadantaḥ?" pañcadevarājānaḥ svakasvakā nāmagotrāṇyanuśrāvayanti| evaṁ cāhuḥ| "kiṁ bhoḥ brāhmaṇāsmākamājñāpayasi?| kānyasmābhirasmin mahāyajñe upakaraṇānyupasthāpayitavyāni ?" brāhmaṇaḥ prāha| "yāni yuṣmākaṁ devaloke sarvaviśiṣṭāni ratnamayāni kūṭāgārāṇi ratnavṛkṣā vā kalpavṛkṣā vā gandhavṛkṣā vā puṣpavṛkṣā vā phalavṛkṣā divyāni cīvarāṇi divyāsanāni divyāni prajñapanāni divyāni ratnabhājanāni divyānyalaṅkāracchatradhvajapatākābharaṇāni divyāni ca vādyāni tairvastubhiḥ sarvajambūdvīpamalaṅkuruta bhagavato'rthāya bhikṣusaṅghasya ca"| "evam astu mārṣāste" pañcadevarājāno brāhmaṇasya pratiśrutya brāhmaṇasyāntikāt prākāntā devalokaṁ gatā gatvā veṭakaṁ devaputramāveṭukaṁ devaputraṁ rohiṇaṁ devaputraṁ korabhanandaṁ devaputramāmantrayitvaivamāhuḥ|" gacchata yūyaṁ mārṣā jambūdvīpamavatīrya jambūvanaṁ udyānamevaṁvidhenālaṅkāraviśeṣenaivaṁvidhairāsanaiḥ saṁstatairalaṅkuruta yathaivāyaṁ devaloko'laṅkṛtaḥ| evaṁvidhameva bhagavato'rthāya ratnamayaṁ kūṭāgāraṁ kārayata yādṛśo'yaṁ ratnaniryūhaḥ kūṭāgāra īdṛśaṁ mārṣā kūṭāgāraṁ kārayata"| te pañcadevaputrā devarājñaḥ pratiśrutya jambūdvīpamavatīrya ekarātryā sarvaṁ jambūvanamudyānamevaṁrūpeṇālaṅkāreṇa ratnavṛkṣairyāvaddhvajairalaṅkṛtaṁ| evaṁrūpaḥ kūṭāgāro bhagavato'rthāya kṛtastadyathā śakrasya devānāmindrasya ratnaniryūhaḥ kūṭāgāraḥ sarvākārapariniṣṭhitaṁ kṛtsnaṁ ca jambūvanaṁ divyenālaṅkāreṇālaṅkṛtya devarājānāṁ saṁkramyārocayanti| "yat khalu mārṣā jānīyuryathaivāyaṁ devalokaḥ svabhyalaṅkṛtaḥ tathaiva jambūvanodyānaṁ divyairalaṅkāraviśeṣaiḥ svalaṅkṛtaṁ sarvākārapariniṣṭhitaṁ, evaṁrūpaśca sarvaratnamayaḥ kūṭāgāro bhagavato'rthāya kṛtaḥ tadyathā śakrasya devānāmindrasya ratnaniryūhaḥ kūṭāgāraḥ| na hi mārṣā devalokasya jambudvīpe ca jambūvanasyodyānasya kiṁcidapyasti nānākaraṇaṁ"| atha te pañcadevarājānaḥ śakrasuyāmasaṁtuṣitāḥ sunirmitaparanirmitavaśavartī jambūdvīpamavatīrya samudrareṇuṁ brāhmaṇamupasaṁkramyaivamāhuḥ| "alaṅkṛtaṁ brāhmaṇa bhagavato'rthāya bhikṣusaṅghasya ca jambūvanaṁ| kimasmābhirbhūyaḥ karaṇīyaṁ ?"| evamukte samudrareṇurbrāhmaṇaḥ pañcadevaputānetadavocat - "yūyaṁ khalu pañcadevarājānaḥ pṛthagdevanikāye rājyaṁ kārayata tatra yuṣmākaṁ vaśo vartate, gacchata rājānaḥ svakasvakāṁ devaparṣadāṁ, sannipātayata jambūdvīpe, bhagavantaṁ darśanāyopasaṁkrāmata vandanāya paryupāsanāya bhiksusaṅghaṁ ca, bhagavataścāntikāddharmaṁ śṛṇvata"| atha te pañcadevarājānaḥ svakasvakeṣu sthānāntareṣu gatvā śakro devānāmindro devāṁstrayastriṁśān sannipātyaivamāhuḥ - "yut khalu mārṣā jānīyurjambudvīpe'raṇemino rājñaḥ samudrareṇurnāma brāhmaṇaḥ agrapurohitaḥ, sa ratnagarbhaṁ tathāgataṁ saptavarṣāṇi sarvopakaraṇairupanimantrya pratimānayati sārdhamaparimitena bhikṣusaṅghena| asmābhiśca bhagavato'rthāya bhikṣusaṅghasya ca sarva ārāmo'laṅkṛtaḥ, tadyūyaṁ kuśalamūlamanumodyānuttarāyāṁ samyaksaṁbodhau cittamutpādayata samudrareṇorbrāhmaṇasya samādāpanayā"| tena khalu punaḥ samayena bahavastrayastriṁśaddevakoṭīnayutaśatasahasrā añjaliṁ pragṛhya vācamudīrayanti| "anumodāmo mārṣā evaṁ puṇyaskandhaṁ tayā cānumodanayā yatpuṇyamasmākaṁ syāttatsarvaṁ anuttarāyāṁ samyaksaṁbodhau pariṇāmayāmaḥ"| suyāmo devaputro yāmān devān sannipātya vistareṇa peyālaṁ tuṣitanirmāṇaratidevaputraḥ paranirmito devaputraḥ paranirmitavaśavartino devān sannipātya yāvad bahūni devaputrakoṭīnayutaśatasahasrāṇyañjaliṁ pragṛhya vācaṁ bhāṣante sma| "anumodāmo vayaṁ mārṣā yat kuśalamūlaṁ tasmācca kuśalamūlatyatpuṇyaṁ tatsarvamanuttarāyāṁ samyaksaṁbodhau pariṇāmayāmaḥ| tena hi mārṣā gacchāmo jambudvīpamavatarāmaḥ bhagavato darśanāya vandanāya paryupāsanāya dharmaśravaṇāya ca bhikṣusaṅghaṁ ca"| te pañcadevarājāno rātrāvekaiko devarājñaḥ strīpuruṣadārakadārikābhirbahuprāṇakoṭīnayutaśatasahasraiḥ sārdhaṁ jambudvīpamavatīrya bhagavataḥ pādau śirasābhivandya bhikṣusaṅghaṁ ca bhagavato'ntikād dharmaṁ śṛṇvanti| devā gaganatalasthā bhagavantaṁ divyaiḥ kusumotpalapadmakumudapuṇḍarīkasumanāvārṣikātimuktakacampakamāndāravamahāmāndāravapuṣpavṛṣṭyāvakiranti, divyāni ca vādyāni pravādayanti|
punaraparaṁ kulaputra samudrareṇorbrāhmaṇasya evaṁ cetasi cetaḥparivitarka udapādi| "yadi mamānuttarāyāṁ samyaksaṁbodhau āśā paripūryate, tadayaṁ mama praṇidhiḥ saṁpadyate yadidamasurāṁ bodhau samādāpayeyaṁ"| sahacittotpādena kulaputra pañcāsurendro yenāsau brāhmaṇastenopasaṁkrāntā, upasaṁkramya yāvadbahvasurakoṭīnayutaśatasahasrāṇi brāhmaṇasya vacanena sastrīpuruṣadārakadārikā anuttarāyāṁ samyaksaṁbodhau cittānyutpādayanti, bhagavataśca sakāśamupagamya dharmaṁ śṛṇvanti, vistareṇa peyālaṁ| evaṁ sa brāhmaṇo māramākāṅkṣate| tena khalu punaḥ samayena pūrṇo nāma māra āgatya yāvadanekairmārakoṭīnayutaśatasahasrairmārakāyikairdevaputrasiḥ sastrīpuruṣadārakadārikairanuttarāyāṁ samyaksaṁbodhau cittānyutpāditāni yāvadupasaṁkrāntā dharmaśravaṇāya|
atha khalu kulaputra samudrareṇurbrāhmaṇaḥ ketapuriṁ nāma mahābrahmāṇamākāṅkṣate upasaṁkramaṇāya| yāvadbrāhmaṇasya sakāśāt pratiśrutya brahmalokāt, yāvad bahuprāṇikoṭīniyutaśatasahasrāṇi anuttarāyāṁ samyaksaṁbodhau cittānyutpādayanti, tataścāvataranti bhagavantaṁ darśanāya vandanāya paryupāsanāya bhikṣusaṅghasya ca, bhagavataścāntikāddharmāśravaṇāya| atha khalu kulaputra samudrareṇurbrāhmaṇo dvitīyāyāṁ cāturdvīpikāyāṁ śakramākāṅkṣate suyāmaṁ saṁtuṣitaṁ sunirmitaṁ paranirmitavaśavartinaṁ ca devaputramākāṅkṣate darśanāya| te'pi pañcadevarājāno bhagavato'nubhāvena brāhmaṇasya sakāśamupasaṁkrāntastān brāhmaṇaḥ samanuśiṣṭavān| te'pi svakāni bhavanāni gatvā svakāṁ parṣadaṁ brāhmaṇahastena samādāpayanti| evaṁ bahubhistrayastriṁśaddevaniyutaśatasahasrairanuttarāyāṁ samyaksaṁbodhau cittānyutpāditāni sastrīpuruṣadārakadārikaiste ca sahaśakreṇemāṁ cāturdvīpikāmāgatā bhagavantaṁ darśanāya vandanāya paryupāsanāya bhikṣusaṅghaṁ ca, bhagavataścāntikāddharmaṁ śrotuṁ| evaṁ suyāmaḥ saṁtuṣitaḥ sunirmitaḥ paranirmitavaśavartī devaputraḥ yāvat paranirmitavaśavartikān devān bodhāya samādāpayitvā bahubhiḥ paranirmitavaśavartidevakoṭīniyutaśatasahasraiḥ sastrīpuruṣadārakadārikairanuttarāyāṁ samyaksaṁbodhau kṛtacittotpādaiścāturdvīpikāmāgatā bhagavantaṁ darśanāya vandanāya paryupāsanāya bhikṣusaṅghaṁ ca, bhagavataścāntikāddharmaṁ śrotuṁ| evaṁ dvitīyāyāṁ cāturdvīpikāyāṁ asurendrā mārā brahmāṇaḥ, evaṁ tṛtīyāyāṁ cāturdvīpikāyāṁ caturthyāṁ pañcamyāṁ śakrasuyāmasaṁtuṣitanirmāṇaparanirmitāsurendra mārā brahmāṇaḥ buddhānubhāvenemāṁ cāturdvīpikāṁ āgatāḥ sapariṣaṭkā yāvan te dharmaśravaṇāya| evaṁ yāvattrisāhasramahāsāhasrādbuddhakṣetrāt koṭīśataṁ śakrāṇāṁ koṭiśataṁ suyāmānāṁ koṭīśataṁ saṁtuṣitānāṁ koṭīśataṁ nirmāṇaratīnāṁ koṭīśataṁ paranirmitavaśavartīnāṁ devaputrāṇāṁ, koṭīśatamasurendrāṇāṁ koṭīśataṁ mārāṇāṁ koṭīśataṁ mahābrahmaṇāṁ ekaiko mahābrahmānekaiḥ koṭīniyutaśatasahasrairbrahmakāyikānāṁ devānāmanuttarāyāṁ samyaksaṁbodhau kṛtacittotpādānāṁ parivṛtaḥ puraskṛto bhagavadanubhāvenemāṁ cāturdvīpikāmāgato bhagavato darśanāyopasaṁkramaṇāya vandanāya paryupāsanāya bhikṣusaṅghaṁ ca bhagavataścāntikāddharmaṁ śrotuṁ| tadā ca trisāhasramahāsāhasrayāṁ lokadhātau nāsti sa kāścit pṛthivīpradeśo yo na sphuṭo'bhūt||
atha khalu kulaputra samudrareṇorbrāhmaṇasyaitadabhavat| "yadi mamānuttarāyāṁ samyaksaṁbodhāvāśāparipūrirbhavati tadyathaivaṁ koṭīśataṁ vaiśravaṇānāṁ yāvat koṭīśataṁ mahābrahmaṇāṁ māmanuvartanti tathaivaṁ me bhagavān anuvartate| yadevaṁrūpaṁ mahāprātihāryaṁ kuryāt yāvattrisāhasramahāsāhasre lokadhātau manuṣyāḥ tiryāñco yāmalokikā nairayikāsteṣāṁ sarveṣāṁ duḥkhāvedanā praśāmyeta sukhāvedanotpadyeta, teṣāṁ caikaikakasyāgrato buddhanirmitaṁ tiṣṭhet yastāṁ sattvān anuttarāyāṁ samyaksaṁbodhau samādāpayet"| atha khalu kulaputra ratnagarbhastathāgato'rhan samyaksaṁbuddhaḥ samudrareṇorbrāhmaṇasya cetasā cittamājñāya tasyāṁ velāyāṁ pratāpaṁ nāma samādhiṁ samāpannaḥ| yathā samāhitena cittena bhagavān pratāpe samādhau bhagavataḥ kāyādaikaikasmād romakūpād gaṇanāsamatikrāntā raśmaya udgatāstaiśca raśmibhirayaṁ trisāhasramahāsāhasro lokadhātuḥ sphuṭo'bhut| sa tatra kecid raśmayo narakaṁ gatvā śītanarakopapannānāṁ sattvānāmuṣṇā vāyavo vānti, ye uṣṇanarakopapannāḥ sattvāsteṣāṁ śītalā vāyavo vānti yena teṣāṁ nairayikānāṁ sattvānāṁ sarvaṁ kṣuttarṣaśramaduḥkhaṁ praśāmyati sukhāvedanotpadyate| ekaikasya ca nairayikasya nirmito buddhavigraho'gratastiṣṭhati dvātriṁśadbhirmahāpuruṣalakṣaṇairalaṅkṛtagātraḥ aśītibhiranuvyañjanaiḥ samalaṅkṛtaśarīraḥ| atha teṣāṁ nairayikānāṁ sukhasamarpitānāmetadabhūt| "kiṁ pratyayamasmākaṁ duḥkhapraśāntaṁ sukhaṁ ca prādurbhūtaṁ ?"| te taṁ bhagavantaṁ paśyanti dvātriṁśadbhirmahāpuruṣalakṣaṇairalaṅkṛtaṁ aśītyanuvyañjanavirājitagātraṁ| te taṁ dṛṣṭvaivamāhuḥ| "asya mahākāruṇikasya mahātmano'nubhāvena vayamevaṁ sukhinaḥ saṁvṛttāḥ"| te prītisaumanasyajātaḥ prasannamanaso bhagavantaṁ prekṣante| teṣāṁ bhagavānāha - "sādhu yūyaṁ sattvā namo buddhāyeti vācaṁ bhāṣatāṁ, anuttarāyāṁ ca samyaksaṁbodhau cittamutpādayata| evaṁ yuṣmākaṁ duḥkhāvedanā na bhūya utpadyate, nityaṁ ca sukhāyā vedanāyā lābhino bhaviṣyatha"| ta evaṁ āhuḥ| "namo buddhāyotpādayāmo vayamanuttarāyāṁ samyaksaṁbodhau cittaṁ, taccāsmākaṁ kuśalamūlaṁ karmāvaraṇākṣayāya saṁvartatu"| tataśca kecit cyutvā manuṣyāṇāṁ sabhāgatāyāmupapadyante| ye nairayikāḥ sattvā agninā dahyante teṣāṁ te raśmayaḥ śītalān vāyūn pramuñcanti, te taiḥ spṛṣṭāḥ praśāntakṣuttarṣāścāduḥkhā bhavanti, yāvat kecit tataścyāvitvā manuṣyāṇāṁ sabhāgatāyāṁ upapadyante| evaṁ tiryagyonirvaktavyā evaṁ yāvan manuṣyā vaktavyāḥ| sā ca prabhā pratinivṛtyā bhagavantaṁ triṣkṛtvaḥ pradakṣiṇīkṛtvā bhagavata uṣṇīṣe'ntarhitā, dṛṣṭvā ca gaṇanātikrāntā devamanuṣyā yakṣarākṣasanāgāsurā avaivartikāḥ sthāpitā anuttarāyāṁ samyaksaṁbodhau, gaṇanātikrāntaśca sattvāḥ samādhikṣāntidhāraṇī pratilabdhavantaḥ| yairjambūdvīpakairmanuṣyaiḥ śrutamañjure nagare rājadhānyāṁ jambūvanodyānaṁ bhagavato'rthāya bhikṣusaṅghasya ca devairdivyairalaṅkāravibhūṣaṇairalaṅkṛtaṁ| "yannūnaṁ vayaṁ gatvā paśyemaḥ, tatra ca ratnagarbhaṁ tathāgataṁ paśyema bhikṣusaṅghaṁ ca| tatra gatvā bhagavataḥ sakāśād dharmaṁ śṛṇuyāmaḥ"| tena khalu punaḥ samayena divasedivase'nekāni devamanuṣyebhyaḥ strīpuruṣadārakadārikākoṭīniyutaśatasahasrāṇi mañjurakaṁ nagaramāgacchanti bhagavato darśanāyopasaṁkramaṇāya paryupāsanāya bhikṣusaṅghaṁ ca, taṁ codyānāṁ didṛkṣavaḥ| tasya codyānasya viṁśaddvārasahasrāṇi saptaratnamayānyabhūvan| ekaikasminnudyānadvāre pañcapañcaśatāni ratnapīṭhānāṁ prajñaptāni, teṣu ca pañcapañcamāṇavakaśatānyupaviṣṭāni, ye te sattvā gatāstamudyānaṁ praviśanti tāṁste māṇavakā buddhasāraṇaṁ gamayanti dharmaśaraṇaṁ gamayanti saṅghaśaraṇaṁ gamayanti, anuttarāyāṁ samyaksaṁbodhau samādāpayanti cittaṁ cotpādayanti, āsanasthā ye dūrasthāyinaḥ paścāttamudyānaṁ praviśanti bhagavantaṁ darśanāya vandanāya paryupāsanāya bhikṣusaṅghasya ca darśanāya|
evaṁ samudrareṇumā brāhmaṇenāgrapurohitena tāni saptavarṣāṇi gaṇanātikrāntā devā anuttarāyāṁ samyaksaṁbodhau samādāpitā vinītā niveṣitāḥ pratiṣṭhāpitā, gaṇanātikrāntā nāgāḥ asurā yakṣarākṣasāḥ kumbhāṇḍā gandharvāḥ pretāḥ piśācā nairayikā gaṇanātikrāntāḥ anuttarāyāṁ samyaksaṁbodhau samādāpitā vinītā niveśitāḥ pratiṣṭhāpitāḥ, yāvat tiryagyonigatā iti| sa teṣāṁ saptānāṁ varṣāṇāmatyayena samudrareṇurbrāhmaṇaścaturaśītiścakrasahasrāṇi sthāpayitvā divyaṁ cakraratnaṁ, caturaśītihastisahasrāṇi saptaratnālaṅkāravibhūṣitāni sthāpayitvā hastiratnaṁ, yāvaccaturaśītirathasahasrāṇi niryātayati| teṣāṁ saptānāṁ varṣāṇāṁ atyayena rājño'raṇeminaḥ na rāgacchanda utpadyate, na dveṣacchandaḥ na mohacchandaḥ na rājacchandaḥ na dhanacchandaḥ na putracchandaḥ na devīcchandaḥ nāhāracchandaḥ na pānacchandaḥ na vastracchandaḥ na gandhacchandaḥ na yānacchandaḥ na nidracchandaḥ nātmacchandaḥ, na paracchandaṁ kṛtavān| saptavarṣāṇi na pārśvaṁ nikṣiptavān| na cāsya rātrisaṁjñā utpannā, na divasasaṁjñā utpannā, na rūpasaṁjñāṁ na śabdasaṁjñāṁ na rasasaṁjñāṁ na gandhasaṁjñāṁ na sparśāsaṁjñāṁ utpāditavān| taiśca saptabhirvarṣaiḥ kāyaśramo notpannaḥ, nityaṁ satatasamitaṁ daśasu dikṣu ekaikasyāṁ diśi sahasraṁ buddhakṣetraṁ paramāṇurajaḥsameṣu lokadhātuṣu buddhakṣetraguṇavyūhāṁ paśyati| na ca sumeruścakṣuṣo'vabhāsamāgacchati, nānye parvatāḥ na cakravāḍamahācakravāḍāḥ na lokāntarikā na candrādityau na divyāni vimānāni cakṣuṣo'vabhāsaṁ āgacchanti| yathā tāṁ buddhakṣetraṁ pariśuddhāṁ paśyati, tathaiva pariśuddhabuddhakṣetraguṇavyūhān paśyan praṇidhānaṁ cintayati| yathāraṇemī rājā īdṛśena sukhaguṇavihāreṇa saptavarṣāṇi viharati, īdṛśān buddhakṣetraguṇavyuhān paśyati, pariśuddhabuddhakṣetraguṇavyūhaṁ praṇidhānaṁ cintayanniṣaṇṇaḥ, evamanimiṣo jyeṣṭho rājaputraḥ, nimuḥ, indragaṇaḥ, evaṁ tadrājñaḥ sarvaṁ putrasahastaṁ ca caturaśītikoṭṭarājasahasrāṇi aparāṇi ca dvānavatiprāṇakoṭyaḥ sarvāṇyevameva saptavarṣāṇi ekākino rahogatāḥ pratisaṁlīnāḥ, daśasu dikṣvaikaikasyāṁ diśi sahasrabuddhakṣetraparamāṇurajaḥsamān lokadhātūn paśyanti| na ca teṣāṁ saptānāṁ varṣāṇāṁ antareṇa rāgacchanda utpanno na dveṣacchando na mohacchandaḥ, yāvat na teṣāṁ śramasthānamutpannamabhūt| satatasamitaṁ ca daśasu dikṣvaikaikasyāṁ diśi sahasrabuddhakṣetraparamāṇurajaḥsamān buddhakṣetraguṇavyūhān paśyanti| na ca teṣāṁ sumeruścakṣuso'vabhāsamāgacchati, na cānye parvatā yāvanna divyāni vimānāni cakṣuṣo'vabhāsamāgacchanti| yathaiva te buddhakṣetraguṇavyūhāḥ dṛṣṭāḥ tathaiva pariśuddhabuddhakṣetraguṇavyūhapraṇidhānaṁ cintayanti| sarva evamīdṛśena guṇavihāreṇa saptavarṣān viharanti| kecit pariśuddhabuddhakṣetraguṇavyūhāṁ cintayanti, kecid apariśuddhabuddhakṣetraguṇavyūhaṁ cintayanti||
atha khalu samudrareṇurbrāhmaṇastāni saptavarṣāṇi nirgatāni niṣṭhitāni viditvā saptaratnaṁ niryātayati| yena ratnagarbhastathāgato'rhan samyaksaṁbuddhaḥ tenāñjaliṁ praṇamya bhagavantametadavocat - "mayā bhadanta bhagavan rājāraṇemī anutarāyāṁ samyaksaṁbodhau samādāpitaḥ, sa gṛhaṁ gatvaikākī rahogataḥ pratisaṁlīno niṣaṇṇaḥ, na cātra kasyacin manuṣyasya praveśo dīyate| evaṁ tatsahasraṁ rājaputrāṇāṁ anuttarāyāṁ samyaksaṁbodhau samādāpitaṁ| evameva pratiprati svagṛhāṇi gatvā ekākinaḥ pratisaṁlayananiṣaṇṇaṁ, na cātra kasyacit praveśo dīyate| evaṁ yāvaccaturaśītiḥ koṭṭarājasahasrāṇi evamapare dvānavatiḥ prāṇakoṭyo'nuttarāyāṁ samyaksaṁbodhau samādāpitāḥ niveśitāḥ pratiṣṭhāpitāḥ, sarve svakasvakāni gṛhāṇi gatvā hyekākino rahasi gatā niṣadya pratisaṁlīnā, na cātra kasyacit praveśo dīyate| bhagavāṁścaināṁ samanvāharatu yāvad rājāraṇemī tasmāt pratisaṁlayanād vyutthāyehāgacchet; te'pi sarva ihagaccheyuḥ ye mayā sarve bodhau samādāpitāḥ acalāṁ ca buddhimanugṛhṇeyuranuttarāyāṁ samyaksaṁbodhau, bhagavataścāntikādvyākaraṇaṁ prāpnuyurgotraṁ ca nāma ca buddhakṣetraṁ ca pratigṛhṇīyuḥ"|
atha khalu kulaputra ratnagarbhastathāgato'rhan samyaksaṁbuddho nirhārapatiṁ nāma samādhiṁ samāpannaḥ| yathā samāpannasya mukhānnīlapītalohitāvadātamañjiṣṭhāsphaṭikavarṇā arciṣo niścaranti| yāṁ niśṛtya teṣāṁ pratisaṁlīnānāṁ viharatāmagrato brahmanirmitaḥ sthita evamāha| "uttiṣṭhata mārṣā bhagavantaṁ darśanāyopasaṁkramata vandanāya paryupāsanāya bhikṣusaṅghaṁ ca, parisamāptā mārṣā samudrareṇorbrāhmaṇasya saptavārṣiko yajñaḥ| bhagavān punaranyena caryāṁ prakramiṣyati"| tataste sarve raśmibhiḥ saṁcoditāḥ, utthāya rājānamaraṇeminaṁ codayanti| sa taiḥ saṁcodito vyutthitaḥ prasthitaśca, prasthitasya ca tasya rājño devatā gaganatale bherīmṛdaṁgapaṭahādīn vādyāni pravādayanti|
atha khalu rājāraṇemī rathābhirūḍhaḥ tena putrasahasreṇa caturaśītibhiśca koṭṭarājasahasrairdvānavatibhiśca prāṇakoṭibhiḥ parivṛto nagarānniryāti bhagavato'ntikaṁ bhagavantaṁ darśanāya vandanāya paryupāsanāya| sa yāvad yānasya bhūmistāvadyānena yātvā yānād avatarati, yānād avatīrya padbhyāmeva jambūvanaṁ praviveśa, praviśya ca yena bhagavāṁstenopajagāma, upetya bhagavataḥ pādau śīrasābhivandya bhikṣusaṅghasya caikānte nyaṣīdat sārdham anekaiḥ prāṇakoṭibhiḥ| atha samudrareṇurbrāhmaṇo rājānamaraṇeminaṁ prāha - "anumodatu mahārājemaṁ yacca tvayā māstrayaṁ bhagavataḥ upasthānaṁ kṛtaṁ sarvopakaraṇaiḥ aparimitasya bhikṣusaṅghasya ca nānāvicitrāṇi ca ratnāni niryātitāni caturaśītiśca nagarasahasrāṇi, tadevānumodanāsahagataṁ puṇyaskandhaṁ yacca parityāgasahagataṁ puṇyaskandhaṁ sarvaṁ pariṇāmayānuttarāyāṁ samyaksaṁbodhau"| evaṁ tad rājñaḥ putrasahasraṁ samādāpayati tathaiva caturaśītiḥ koṭṭarājasahasrāṇi aparāśca bahuprāṇakoṭyaḥ, tenānumodanāsahagatena puṇyaskandhenānuttarāyāṁ samyaksaṁbodhau samādāpitāḥ pratiṣṭhāpitāḥ| evaṁ cāha - "anumodata yūyamiha dakṣiṇāṁ niryātayata"| kathayati ca|
"dānenāhamanena nendrabhavanaṁ
na brahmaloke phalaṁ|
kāṅkṣāmi drutavāyuvegacapalāṁ
na tveva rājyaśriyaṁ||
dānasyāsya phalaṁ tu bhaktimahato
yan me ha tenāpnuyāṁ|
cittaiśvaryakariṁ hi bodhimatulāṁ
sattvāṁśca santāraye"||
iti śrīkaruṇāpuṇḍarīke dānavisargastṛtīyaḥ || 3 ||
IV bodhisattva-vyākaraṇa-parivartaścaturthaḥ
atha khalu kulaputra ratnagarbhasya tathāgatasyārhataḥ samyaksaṁbuddhasyaitad abhavat| "bahyo'nena samudrareṇunā brāhmaṇena prāṇakoṭyo'nuttarāyāṁ samyaksaṁbodhau samādāpitā niveśitāḥ pratiṣṭhāpitā avaivartikabhūmau sthāpitāste ca mayā vyākartavyā buddhakṣetrāśca darśayitavyāḥ"| atha khalu bhagavān bodhicittāsaṁpramoṣaṁ nāma samādhiṁ samāpannaḥ| smitaṁ ca prāviṣkṛtavān, yena smitāviṣkaraṇenānantā paryantā buddhakṣetrā udareṇāvabhāsenāvabhāsya rājño'raṇemino'nyeṣāṁ ca bahūnāṁ prāṇakoṭināṁ buddhakṣetraguṇavyūhaṁ ādarśayati| tena khalu punaḥ samayena daśasu dikṣu gaṇanātikrānteṣu buddhakṣetreṣu bodhisattvā mahāsattvāḥ tamavabhāsaṁ dṛṣṭvā buddhānubhāvenemāṁ lokadhātuṁ samāgatā bhagavato darśanāya vandanāya paryupāsanāya bhikṣusaṅghaṁ ca| te ca vividhairbodhisattvavikurvitairbhagavataḥ pūjāṁ kṛtvā pādau śirasābhivandya bhagavantaṁ paryupāsya purato niṣaṇṇā bodhisattvapraṇidhānaṁ śrotukāmāḥ|
atha khalu kulaputra samudrareṇurbrāhmaṇo'grapurohitaḥ rājānamaraṇeminamāha - "tvaṁ tāvan mahārāja prathamaṁ buddhakṣetraguṇavyūhaṁ pratigṛhṇīṣva"| atha rājānaṇemī yena bhagavāṁstenāñjaliṁ praṇamya bhagavantametadavocat - "ahaṁ bhagavan bodhyarthikaḥ, yanmayā māsatrayaṁ bhagavato nānāvidhairupakaraṇairupasthānaṁ kṛtamaprameyasya ca bhikṣusaṅghasya tanmayā kuśalamūlamanuttarāyāṁ samyaksaṁbodhau pariṇāmitaṁ| imāni ca bhagavan mayā saptavarṣāṇi buddhakṣetraguṇavyūhāścintitā; yatrāhaṁ bhagavan buddhakṣetre'nuttarāṁ samyaksaṁbodhimabhisaṁbuddho yatra na nirayā syurna tiryagyonirna yamalokāḥ| ye ca sattvāścyavayuste mā durgatāvupapadyeyuḥ| sarve tatra sattvāḥ suvarṇvarṇā bhaveyuḥ| sarveṣāṁ tatra devamanuṣyāṇāṁ nānātvaṁ na syāt| sarve tatra sattvā jātismarāḥ| sarvasattvāścaivaṁrūpeṇa divyena cakṣuṣā samanvāgatāḥ syuryad buddhakoṭīniyutaśatasahasrāṇi anyeṣu lokadhātuṣu tiṣṭhato yāpayato dharmaṁ ca deśayataḥ paśyeyuḥ| sarvasattvāścaivaṁrupeṇa divyena śrotreṇa samanvāgatāḥ syuḥ, yad buddhakoṭīniyutaśatasahasrāṇāṁ dharmaṁ deśayamānaṁ śṛṇuyuḥ| sarvasattvāścaivaṁrūpeṇa paracittajñānena samanvāgatāḥ syuḥ, teṣāṁ bahubuddhakṣetrakoṭīnayutaśatasahasrasthitānāṁ sattvānāṁ cittacaritānyājāneyuḥ| sarvasattvāḥ tathāvidhenarddhikauśalyena samanvāgatāḥ syuryadekacittotpādena buddhakṣetrakoṭīniyutaśatasahasrāṇi atikrameyuḥ| mā ca tatra sattvā bhaveyuḥ parigrahavanto'ntataḥ svaśarīre'pyanāgṛhītamānasāḥ| sarvasattvāścāvaivartikā bhaveyuranuttarāyāṁ samyaksaṁbodhau| sarvasattvāścopapādukāḥ syuḥ| na tatra mātṛgrāmasya prajñaptirbhavet| na tatra sattvānāṁ āyuḥ pramāṇaparyantaḥ syād, anyatra praṇidhānavaśena| na tatra sattvānāmakuśalasya nāmāpi syāt| na tatra buddhakṣetre durgandhaṁ syāt, divyātikrāntena bhagavadgandhena tadbuddhakṣetraṁ sphuṭaṁ syāt| sarvasattvāśca dvātriṁśadbhirmahāpuruṣalakṣaṇaiḥ samalaṅkṛtāḥ syuḥ| sarvasattvāścaikajātipratibaddhāḥ syuḥ, sthāpayitvā praṇidhānaṁ| sarvasattvāstatraikapūrvāhṇena buddhānubhāvena gaṇanātikrāntān buddhān paryupāsīran, yāvad vividhena bodhisattvavikurvitenākāṅkṣeyuḥ buddhānāṁ pūjāṁ kartuṁ tathaiva teṣāṁ siddhyeyuḥ, tenaiva pūrvabhaktena vivarteyuḥ| sarvasattvāśca buddhapiṭakaṁ kathayeyuḥ| sarvasattvāśca nārāyaṇabalasamanvāgatā bhaveyuḥ| na kaścit sattvo buddhakṣetraguṇālaṅkārasya varṇaparyantaṁ śaktaḥ syādgṛhītumantaśo divyenāpi cakṣuṣā| sarvasattvāstatra pratisaṁvitprāptāḥ syuḥ, asaṁkhyeyapratibhānāḥ| ekaikasya ca bodhisattvasya yojanasahasrapramāṇaṁ syāt| prabhāsvaraṁ ca tadbuddhakṣetraṁ syāt, samantena ca gaṇanātikrāntā buddhakṣetraguṇavyuhāstatra dṛśyeyuḥ| ye cātra sattvā upapadyeyuryāvadbodhiparyantena brahmacāriṇaḥ syuḥ| sarvasattvāḥ sadevakasya lokasya namasyanīyāḥ syuḥ, yāvad bodhiparyantena nendriyavikalā bhaveyuḥ| sahopapannāśca tatra sattvā divyātikrāntamāryaprītisukhaṁ pratilabheyuḥ| sarvasattvāśca tatra kuśalamūlasamavadhānāḥ syuḥ| sarvasattvāśca tatra navāni vastrāṇi kāśāyāṇi dhārayeyuḥ| sahopapannāśca tatra sattvāḥ suvibhaktivatīṁ samādhiṁ pratilabheyuḥ, yasya samādheḥ pratilābhādgaṇanātikrānteṣu buddhakṣetreṣu gatvā buddhān paryupasīran yāvad bodhiparyantenānupaśyeyuḥ| ye ca tatra bodhisattvā upapadyeyuḥ te yādṛgjātīyāṁ buddhakṣetraguṇavyūhān ākāṅkṣeyuḥ tādṛgjātīyān buddhakṣetraguṇavyūhāḥ teṣu ratnavṛkṣeṣu paśyeyuḥ| sahopapannāśca sattvāḥ samādhiṁ pratilabheyuryasya samādheḥ pratilābhāt daśasu dikṣu gaṇanātikrānteṣu anyeṣu buddhakṣetreṣu buddhāstiṣṭhato yāpayato nityaṁ paśyeyurye tatra sattvāḥ pratyājāyeyuḥ te sarva evaṁrūpeṇa cīvaravimānālaṅkārābharaṇavarṇarūpeṇa syuryathā paranirmitavaśavartino devāḥ| na tatra buddhakṣetre pāṁśuśilā kālaparvatā bhaveyuḥ, na cakravāḍamahācakravāḍā na sumerurna mahāsamudrāḥ; na tatrāvareṇanivaraṇakleśaśabdāḥ sarveṇa sarvaṁ sarvataśca; tatra narakatiryagyoniyamalokaśabdo na syānnākṣaṇaśabdo na duḥkhaśabdaḥ|
evaṁrūpeṇāhaṁ bhagavan buddhakṣetreṇārthī; tāvadahaṁ bhadanta bhagavan bodhisattvaduṣkaracaryāṁ cariṣye yāvannaivaṁrūpairguṇairbuddhakṣetraṁ pariśodhayiṣye; evamahaṁ bhadanta bhagavan puruṣakāraṁ kariṣye, tataḥ paścādanuttarāṁ samyaksaṁbodhimabhisaṁbhotsye| daśayojanasāhasrikaśca me bodhivṛkṣo bhavet, tatra niṣaṇṇaścāhamekakṣaṇenacittotpādenānuttarāṁ samyaksaṁbodhimabhisaṁbudhyeya| apramāṇā ca me prabhā syāt buddhakṣetrakoṭīnayutaśatasahasrāṇāṁ avabhāsayanti| aparimāṇā ca mamāyurbhavedaprameyakalpakoṭīnayutaśatasahasrāṇāṁ na śakyaṁ kenacid gaṇayitumanyatra sārvajñena jñānena| aprameyaśca me bodhisattvasaṅghaḥ syāt śrāvakapratyekabuddhavarjito, yanna śakyaṁ gaṇayituṁ anyatra sārvajñena jñānena| bodhiprāptasya ca mamāprameyeṣvasaṁkhyeyeṣu anyeṣu buddhakṣetreṣu buddhā bhagavanto varṇabhāṣaṇaṁ kuryurghoṣaṁ cānuśrāvayeyuryaśa udīrayeyuḥ| bodhiprāptasya ca mamāprameyeṣvasaṁkhyeyeṣvanyeṣu buddhakṣetreṣu ye sattvā nāmadheyaṁ śṛṇuyuste sarve buddhakṣetre kuśalamūlapariṇāmanaṁ kṛtvā mama buddhakṣetra upapadyeyuḥ, sthāpayitvānantaryakārakān sattvān saddharmapratikṣepakān| bodhiprāptasya me'nyāsu gaṇanātikrāntāsu lokadhātuṣu sattvā bodhicittotpādaṁ kuryuḥ, mama buddhakṣetra upapattimākāṅkṣamāṇāḥ, tatra ca kuśalamūlapariṇāmanaṁ kuryuḥ; teṣāṁ cāhaṁ maraṇakālasamayeṣvagratastiṣṭheya bodhisattvagaṇaparivṛtaḥ; te ca māṁ dṛṣṭvā prītiṁ prasādaṁ ca mamāntika utpādayeyuḥ, sarvāvaraṇatāṁ ca nivartayeyuḥ, kālaṁ ca kṛtvāsmākaṁ buddhakṣetra upapadyeyuḥ| ye ca tatra bodhisattvāste'smākaṁ sakāśādaśrutapūrvāṁ dharmadeśanāmākāṅkṣeyuḥ śrotuṁ te yādṛśīmākāṅkṣeyustādṛśīṁ śṛṇuyuḥ| bodhiprāptasya ca mama gaṇanātikrānteṣu buddhakṣetreṣu bodhisattvā nāmadheyaṁ śṛṇuyuḥ te'vaivartikāḥ syuranuttarāyāṁ samyaksaṁbodhau, prathamāṁ kṣāntiṁ pratilabheyuḥ tathā dvitīyāṁ, yādṛśīṁ samādhiṁ dhāraṇīṁ cākāṅkṣeyuḥ tādṛśīṁ samādhiṁ dhāraṇīṁ ca pratilabheyuḥ| parinirvṛtasya ca mama gaṇanātikrānteṣu kalpeṣu paścād gaṇanātikrānteṣu buddhakṣetreṣu bodhisattvā mama nāmadheyaṁ śrutvā paramāṁ prītiṁ prasādaṁ prāmodyaṁ ca prāpnuyurmāmeva namasyamānā āścaryaprāptā yaśakīrtiṁ ca varṇayeyuḥ; bodhisattvabhūtena ca yadā mayā buddhakāryaṁ abhiniṣpāditaṁ tataḥ paścādanuttarāṁ samyaksaṁbodhimabhisaṁbuddhyeyaṁ, abhisaṁbuddhasya ca mama paramaprasādapratilabdhā bodhisattvāḥ prathamāyāḥ kṣāntyā lābhinaḥ syurdvitīyāyāḥ tṛtīyāyāḥ, yādṛśīṁ ca samādhiṁ dhāraṇīṁ ākāṅkṣeyustādṛśīṁ pratilabheyuḥ, yāvadbodhiparyantenānupaśyeyuḥ| bodhiprāptasya ca me gaṇanātikrānteṣu buddhakṣetreṣu yāḥ striyo mama nāmadheyaṁ śṛṇuyustāḥ paramaprītiprāmodyaṁ pratilabheyuḥ, anuttarāyāṁ samyaksaṁbodhau cittānyutpādayeyuḥ, yāvadbodhiparyantena na bhūyaḥ strītvaṁ pratilabheyuḥ| parinirvṛtasya ca me gaṇanātikrānteṣu kalpeṣu gaṇanātikrāntā yāḥ striyo mama nāmadheyaṁ śṛṇuyuḥ tāḥ paramaprītiprāmodyaṁ prasādaṁ ca prāpnuyuḥ, anuttarāyāṁ samyaksaṁbodhau cittānyutpādayeyuḥ, yāvadbodhiparyantena na bhūyaḥ strītvaṁ pratilabheyuḥ| īdṛśamahaṁ bhadanta bhagavan buddhakṣetramākāṅkṣāmi, īdṛśāśca pariśuddhāśayāḥ sattvā, īdṛśo'haṁ bhagavan buddhakṣetre'nuttarāṁ samyaksaṁbodhimabhisaṁbudhyeyaṁ"|
atha khalu kulaputra ratnagarbhastathāgato'rhan samyaksaṁbuddho rājño'raṇeminaḥ sādhukāramadāt|"sādhu sādhu mahārāja, gambhīraste mahārāja praṇidhānaṁ pariśuddhaṁ te buddhakṣetraṁ parigṛhītaṁ| paśya mahārāja paścimāyāṁ diśi koṭīśatasahasrabuddhakṣetrāṇāṁ atikramya indrasuvirājitā nāma lokadhātuḥ, tatrendraghoṣeśvararājo nāma tathāgato'rhan samyaksaṁbuddhastiṣṭhati dhriyate yāpayati pariśuddhānāṁ sattvānāṁ dharmaṁ deśayati| na ca tatra buddhakṣetre śrāvakapratyekabuddhānāṁ prajñaptirapyasti, utpādāya na tatra śrāvakapratyekabuddhakathā kriyate, śuddhā ca tatra mahāyānakathā| sarva evopapādukāḥ sattvā, na ca tatra mātṛgrāmasya nāmāpi jñāyate| sarva ete guṇāstatra buddhakṣetre yathā mahārājenāparimitaṁ buddhakṣetraguṇavyūhapraṇidhānam kṛtamamitāśayāḥ sattvā vaineyāḥ parigṛhītāstena tvaṁ mahārāja indraghoṣeśvararājatathāgatasya parinirvṛtasya tasmin saddharme'ntarhite ṣaṣṭīnāmantarakalpānāmatyayena sā lokadhāturmeruprabhā nāma bhaviṣyati| tatrācintyamatiguṇarājo nāma tathāgato bhaviṣyatyarhan samyaksaṁbuddho| yathaivendraghoṣeśvararājasya tathāgatasyārhataḥ samyaksaṁbuddhasya indrasuvirājitāyāṁ lokadhātau buddhakṣetraguṇavyūhaḥ tathaivācintyamatiguṇarājasya tathāgatasya meruprabhāyāṁ lokadhātau guṇavyūho bhaviṣyati| tasya cācintyamatiguṇarājasya tathāgatasya ṣaṣṭyantarakalpāṇyāyuḥpramāṇaṁ bhaviṣyati| yadācintyamatiguṇarājastathāgataḥ parinirvāsyati tasya ṣoḍaśāntarakalpāḥ saddharmaḥ sthāsyati, tasya saddharme'ntarhite sahasrāntarakalpātyayena viratirnāma sā lokadhāturbhaviṣyati| tatra raśmirnāma tathāgato'rhan samyaksaṁbuddhaḥ, peyālaṁ pūrvavat, samāścaiṣāmāyuḥ samā lokadhātuḥ| evaṁ parinirvṛtānāṁ saddharme'ntarhite aparā nāma sā lokadhāturbhaviṣyati| tara ratneśvaraghoṣo nāma tathāgato'rhan samyaksaṁbuddha utpatsyate| samo buddhakṣetraguṇavyūhaḥ samaṁ cāntarakalpā sthāsyati yāpayiṣyati dharmaṁ ca deśayiṣyati| tasya parinirvṛtasya saptāntarakalpāṁ saddharmaḥ sthāsyati, tasmiṁśca saddharme'ntarhite, peyālaṁ pūrvavat| evaṁ cāprameyāparimāṇān tathāgatāṁstatra buddhakṣetra upapannān paśyāmi parinirvṛtāṁśca, naivāsau lokadhātussaṁvartate na nivartate| tatrānāgate'dhvani atikrānta ekasmin gaṅgāvālikāsame'saṁkhyeye pratiṣṭhe dvitīye nadīgaṅgāvālikāsame'saṁkhyeye sā lokadhātuḥ sukhāvatī nāma bhaviṣyati| tatra tvaṁ mahārājanuttarāṁ samyaksaṁbodhimabhisaṁbhotsyase, amitāyurnāma tathāgato'rhan samyaksaṁbuddho bhaviṣyasi"|
rājāraṇemyāha - "kutra te bhadanta bhagavan bodhisattvā mahāsattvā ye'smākaṁ prathamataraṁ tatra buddhakṣetre'nuttarāṁ samyaksaṁbodhimabhisaṁbhotsyante?"| bhagavān āha - "ime te mahārāja bodhisattvā mahāsattvā ye'prameyairasaṁkhyeyairatulyairaparimāṇairdaśabhyo digbhyaḥ tābhyastābhyo lokadhātubhya āgatā maṁ vandanāya paryupāsanāya dharmaśravaṇāya, ye mama purato niṣaṇṇā ete'tītairbuddhairvyākṛtā anuttarāyāṁ samyaksaṁbodhau, pratyutpannairapi buddhairbhagavadbhirete kulaputrā vyākṛtā anuttarāyāṁ samyaksaṁbodhau| ye tatra buddhakṣetre prathamataramanuttarāṁ samyaksaṁbodhimabhisaṁbhotsyante, ekaikaścaiṣa mahārāja bodhisattvo'nekeṣāṁ buddhakoṭīnayutaśatasahasrāṇāṁ antike kṛtādhikāro'varuptakuśalamūlo bhāvitaprajñaḥ, ta ete mahārāja kulaputrā ye tatra prathamataraṁ buddhakṣetre buddhā bhaviṣyanti"| rājāraṇemyāha - "ayaṁ bhadanta bhagavan samudrareṇurbrāhmaṇo yenāhaṁ sapariṣatko'nuttarāyāṁ samyaksaṁbodhau samādāpitāḥ sa kiyatā kālenānuttarāṁ samyaksaṁbodhimabhisaṁbhotsyate ?"| bhagavān āha - "mahākāruṇika eṣa brāhmaṇaḥ samudrareṇuḥ, śroṣyasi tvaṁ yathaiṣa siṁhanādaṁ nadiṣyati"|
rājā āha - "yadyeṣa me praṇidhiḥ samṛdhyati yathāhaṁ bhagavatā vyākṛtāḥ, tadyathāhaṁ bhagavataḥ pādavandanaṁ kuryāṁ pañcamaṇḍalena tadā gaṅgānadīvālikāsamā lokadhātavaḥ prakampantu pracalantu| ye ca teṣu buddhakṣetreṣu buddhāḥ tiṣṭhanti dhriyanti yāpayanti te ca māṁ vyākuryuḥ"|
atha khalu kulaputra rājāraṇemī ratnagarbhasya tathāgatasya pañcamaṇḍalakena pādayornipatitaḥ| yadaiva rājñaḥ śirasā pṛthivī spṛṣṭā tadā gaṅgānadīvālikāsamā buddhakṣetrāḥ kampitāḥ calitāḥ pracalitāḥ kṣubhitāḥ saṁprakṣubhitāḥ, gāṅgānadīvālikāsamā buddhā vyākurvanti| "santīraṇe buddhakṣetre dhāraṇe kalpe'śītivarṣasahasrāyuṣkāyāṁ prajāyāṁ ratnagarbhastathāgato'rhan samyaksaṁbuddho rājānamaraṇeminaṁ vyākaroti| bhaviṣyasi tvamanāgate'dhvani atikrānte gaṅgānadīvālikāsame'saṁkhyeye praviṣṭe dvitīye'saṁkhyeye sukhāvatyāṁ lokadhātāvamitaśuddhāyāṁ amitāyurnāma tathāgato'rhan samyaksaṁbuddhaḥ, samantato daśasu dikṣu gaṅgānadīvālikāsamān lokadhātūn avabhāsayiṣyasi"|
bhagavān āha -
"uttiṣṭha pravarasattvā vidhijña
vyākṛtastvaṁ daśabalaiḥ|
gaṅgāprakhyā velitavasumatīsaśailā
bhaviṣyasi naravaradamyasārathiḥ"||
atha khalu kulaputra rājāraṇemī tuṣṭa udagraḥ pramuditāḥ prītisaumanasyajātaḥ, atikramya nātidūre ekānte niṣaṇṇo dharmaśravaṇāya||
atha khalu kulaputra samudrareṇurbrāhmaṇo rājño'raṇemino jyeṣṭhaputramanimiṣaṁ nāma rājakumāramāmantrayati sma|
animiṣo'vocat| peyālaṁ pūrvavat, "avalokitā mayāpāyā ye ca tatra sattvā upapannāḥ pracaṇḍaghoraṁ duḥkhaṁ anubhavanti| avalokitā mayā svargā ye ca tatra sattvā upapannāḥ saṁkliṣṭacittāḥ punarapyapāyeṣu prapatanti| sarvasattvāśca mayāvalokitā akalyāṇamitrasaṁsṛṣṭā viharanti, dharmadurbhikṣāndhakāre kuśalamūlaparikṣīṇā dṛṣṭigrāhagrastāḥ kumārgairvihanyate| svareṇāhaṁ bhagavan tān sattvān vijñapayāmi, sarvaṁ ca kuśalaṁ pariṇāmayāmi anuttarāyāṁ samyaksaṁbodhau| yad ahaṁ bodhisattvacaryāṁ careyaṁ ye kecanasattvā duḥkhotpīḍā bhayatarjitā dharmadurbhikṣāndhakāre praviṣṭā līnā dīnā atrāṇā aśaraṇā aparāyaṇā māmanusmareyuḥ, nāma ca parikīrtayeyuḥ| yadyahaṁ divyena śrotreṇa śṛṇuyāṁ divyena cakṣuṣā paśyeyaṁ, na ca tāṁ sattvān vyasanebhyaḥ parimocayeyaṁ, nāhamanuttarāṁ samyaksaṁbodhimabhisaṁbudhyeyaṁ| yadāhaṁ bhadanta bhagavan sattvahetościrapraṇidhānaviśeṣeṇa ciraṁ bodhisattvacaryāṁ cariṣyāmi tadā me āśāparipūrirbhavatu| yadāhaṁ bhadanta bhagavan mahārājāraṇemī atikrānte ekasmin gaṅgānadīvālikāsame'saṁkhyeye pratiṣṭhe dvitīye sukhāvatyāṁ lokadhātāvanuttarāṁ samyaksaṁbodhimabhisaṁbhotsyate, amitāyurnāma bhaviṣyati tathāgato'rhan samyaksaṁbuddhaḥ, pariśuddhe buddhakṣetre pariśuddhānāṁ sattvānāṁ buddhakāryaṁ kariṣyati, yāvatyāmitāyustathāgataḥ aparimāṇān kalpān buddhakāryaṁ kṛtvā pariniṣṭhitabuddhakāryo'nupadhiśeṣanirvāṇadhātau pravekṣyate, tasya praviṣṭasya yāvat saddharmaḥ sthāsyati tāvacciramahaṁ bodhisattvacaryāṁ cariṣyāmi, bodhisattvabhūto'haṁ buddhakāryaṁ kariṣyāmi| yadāmitāyuṣastathāgatasya samyaksaṁbuddhasya rātryāḥ prathame yāme saddharmo'ntardhāsyati tasyāmeva rātryāṁ paścime yāme'hamanuttarāṁ samyaksaṁbodhimabhisaṁbudhyeyaṁ| vyākarotu māṁ bhagavān anuttarāyāṁ samyaksaṁbodhau| evamevāhaṁ daśasu dikṣu gaṅgānadīvālikāsamāsu lokadhātuṣu ye buddhā bhagavantastiṣṭhanti dhriyanti yāpayanti tān api buddhān bhagavataḥ svareṇa vijñapayāmi vyākurvantu māṁ te buddhā bhagavanto'nuttarāyāṁ samyaksaṁbodhau"|
vyākṛtaḥ kulaputra ratnagarbheṇa tathāgatenānimiṣo rājaputraḥ| evaṁ cāha - "yattvayā kulaputrāvalokitā apāyāḥ avalokitāḥ svargā avalokitaṁ sarvasattvānāṁ duḥkhaṁ saṁjanitaṁ kāruṇyacittaṁ sattvānāṁ duḥkhamocanārthaṁ kleśapraśamanārthaṁ, tasmāttvaṁ kulaputrāvalokiteśvaro nāma bhaviṣyasi| tvamavalokiteśvara bahūnāṁ sattvakoṭīnayutaśatasahasrāṇāṁ duḥkhamocakaḥ| bodhisattvabhūtastvaṁ kulaputra buddhakāryaṁ kariṣyasi| parinivṛte cāmitābhe tathāgate'vaśiṣṭe dvitīye gaṅgānadīvālikāsame'saṁkhyeye, yasyāmeva rātryāṁ prathame yāme saddharmo'ntardhāsyati tasyāmeva rātryāṁ paścime yāme tvaṁ kulaputrānekavyūhe bodhivṛkṣamūle vajrāsane niṣaṇṇaḥ anuttarāṁ samyaksaṁbodhimabhisaṁbhotsyase, samantaraśmyabhyudgataśrīkūṭarājo nāma bhaviṣyasi tathāgato'rhan samyaksaṁbuddhaḥ| ṣaṇṇavatikalpakoṭīniyutaśatasahasrāṇi tavāyurbhaviṣyati| parinirvṛtasya te triṣaṣṭikalpakoṭyaḥ saddharmaḥ sthāsyati"|
avalokiteśvara āha - "yadi bhagavan nimā mamāśā paripūryate tadyadāhaṁ bhagavataḥ pādābhivandanaṁ karomi tadā ye buddhā bhagavanto daśasu dikṣu gaṅgānadīvālikāsameṣu lokadhātuṣu tiṣṭhanti dhriyante yāpayanti te vyākurvantu māṁ, calatu ca dharaṇī sarvagaṅgānadīvālikāsamāsu daśasu dikṣu lokadhātuṣu, sarvaparvatapāṣāṇaśikharavṛkṣebhyaḥ pañcāṅgikānāṁ tūryāṇāṁ śabdo niścaratu, sarvasattvāśca virāgacittaṁ pratilabhantu"| yadā cāvalokiteśvareṇa bodhisattvena ratnagarbhastathāgataḥ pañcamaṇḍalakena vanditastadā gaṅgānadīvālikāsameṣu buddhakṣetreṣu dharaṇī pracalitā, te ca buddhā bhagavanto vyākurvanti peyālaṁ pūrvavat, sarvaparvatapāṣāṇaśikharebhyaḥ pañcāṅgikasya tūryasya śabdo niścarati, sarvasattvāśca virāgacittena sthitāḥ|
bhagavān āha -
"uttiṣṭha kāruṇyapuṇyasu hṛṣṭamānaso
vyākṛtastvaṁ daśadiśi varadehadhārī|
prakampitā dharaṇīsakṣetra ṣaḍvikāro
bhaviṣyasi jināgrapugalo maharṣī"||
atha khalu samudrareṇurbrāhmaṇo'grapurohito dvitīyaṁ rājaputraṁ nimirnāmāmantrayāmāsa| "evaṁ cānumoda tvaṁ kulaputremaṁ mahāparityāgaṁ, yacca tvayā śubhamupārjitaṁ tatsarvaṁ sattvahetoḥ sarvajñatāyāṁ pariṇāmaya, utpādaya cittamanuttarāyāṁ samyaksaṁbodhau"|
atha nimī rājakumāro bhagavataḥ purastānniṣadyedamavocat - "yat mayā bhagavān upasthitaḥ sarvopakaraṇaiḥ sārdhamaparimitena bhikṣusaṅghena, yaścānumodanodgataḥ puṇyaskandhaḥ, yacca kāyavāṅmanaḥ sucaritaṁ puṇyaṁ pariṇāmayāmi anuttarāyāṁ samyaksaṁbodhau| na kevalamasmin kliṣṭe buddhakṣetre bodhimahaṁ spṛśeyaṁ; yatrāvalokiteśvaraḥ kumāraḥ sarvaratnasannicayāyāṁ lokadhātāvanekaratnavyūhe bodhivṛkṣe niṣaṇṇo'nuttarāṁ samyaksaṁbodhimabhisaṁbhotsyate samantaraśmyabhudgataśrīkūṭarājo nāma tathāgato bhaviṣyati, tamahaṁ adhyeṣayeyaṁ dharmadeśanāyāṁ yāvaccāsau tathāgato dharmaṁ deśayet tāvadahaṁ bodhisattvacaryāṁ careyaṁ, tasya tathāgatasyāstaṁgatasya saddharme'ntarhite tasyānantareṇāhaṁ samyaksaṁbodhimabhisaṁbudhyeyaṁ| evaṁrūpaṁ me buddhakṣetraṁ bhavedguṇavyūhena, evamevāhaṁ buddhakāryaṁ kuryāṁ, evameva parinirvāpayeyaṁ, evameva parinirvṛtasya saddharmaściraṁ tiṣṭhet, sarva eva guṇavyūhaḥ yathā samantaraśmyabhyudgataśrīkūṭarājasya tathāgatasya"|
bhagavān āha - "mahāsthāmante kulaputra prārthitaṁ| prāpsyasi tvaṁ kulaputraivaṁrūpaṁ sthānaṁ yathā svayaṁ parigṛhītaṁ| prāpsyasi tvaṁ kulaputra tasmin buddhakṣetre'nuttarāṁ samyaksaṁbodhiṁ| supratiṣṭhitaguṇamaṇikūṭarājo nāma tathāgato bhaviṣyasi| yathā sthāmante kulaputra mahāsthānaṁ parigṛhītaṁ, tena tvaṁ kulaputra mahāsthāmaprāpto bhavasva"|
sa prāha - "yadi me bhagavanneṣāśā paripūryate, tadyadāhaṁ bhagavataḥ pañcamaṇḍalakena kāyena pādau vandāmi tadā me daśasu dikṣu gaṅgānadīvālikāsamā buddhā bhagavanto vyākurvantu, sumanāvarṣaśca pravarṣatu"| yadā kulaputra mahāsthāmaprāptena satpuruṣeṇa ratnagarbhasya pañcamaṇḍalakena pādābhivandanaṁ kṛtaṁ tadā gaṅgānadīvālikāsameṣu daśasu dikṣu gaṅgānadīvālikāsamairbuddhairbhagavadbhirvyākṛtaḥ, ṣaḍvikāraṁ ca mahāpṛthivī pracalitā, sumanāvṛṣṭiśca prapatitā|
bhagavān āha -
"uttiṣṭha dṛḍhasthāmavegapuṇya
vyākṛta daśadiśi lokanāthaiḥ|
calitā mahāpṛthivī vṛṣṭirvṛṣṭā sumanā-
varṣairbhaviṣyasi tvaṁ suranarabrahmabhūtaḥ"||
atha samudrareṇurbrāhmaṇastṛtīyaṁ rājaputramindragaṇaṁ nāmamantrayati sma| peyālaṁ pūrvavat, pratigṛhyāñjaliṁ ratnagarbhaṁ tathāgatametadavocat - "yanmayā bhagavān sarvopakaraṇairupasthitaḥ sārdhaṁ bhikṣusaṅghena, yacca me kāyavāṅmanaḥ sucaritaṁ, idaṁ cānumodanāsahagataṁ puṇyaskandhaṁ, etatsarvamanuttarāyāṁ samyaksaṁbodhau pariṇāmayāmi| na tu kliṣṭe buddhakṣetre'nuttarāṁ samyaksaṁbodhimabhisaṁbudhyeyaṁ, na cātikṣipraṁ prāpnuyāṁ| na yāvaccāhamanuttarāṁ samyaksaṁbodhimabhisaṁbudhyeyaṁ tāvadbodhicaryāṁ caran, daśasu dikṣvanantāparyanteṣu anyeṣu lokadhātuṣu buddhān bhagavataḥ paśyeyaṁ| ye mayā prathamaṁ bodhāya samādāpitā yeṣāṁ mayā tatprathamaṁ bodhicittamutpāditaṁ bodhicitte pratiṣṭhāpitāḥ, pāramitāsu ca ye mayā samādāpitā niveśitā pratiṣṭhāpitā bodhicaryāṁ caratā, tān ahaṁ divyena cakṣuṣā gaṅgānadīvālikāsame buddhakṣetre paramāṇurajaḥsameṣu buddhakṣetreṣu buddhān bhagavato dharman deśayataḥ paśyeyaṁ, ye mayā bodhāya samādāpitāḥ| evamahaṁ bodhisattvacaryāṁ caran buddhakāryaṁ kuryāṁ, tāvadahaṁ bodhisattvacaryāṁ careyaṁ sattvānāmāśayapariśodhayamānaḥ yāvantaḥ kecit sattvā mama buddhakṣetra upapadyeran ta evaṁvidhāḥ syuḥ tadyathā brahmakāyikā devāḥ; tathā ca buddhakṣetraguṇavyūhaṁ pariśodhayeyaṁ yathā gaṅgānadīvālikāsamaṁ trisāhasramahāsāhasraṁ ekaṁ buddhakṣetraṁ syāt| tasya ca buddhakṣetrasya bhavāgraparyantāni prākārāṇi anekaratnasaṁsthitāni nānāratnapratyuptāni ca syuḥ, sarvā ca tatra buddhakṣetre śuddhavaiḍūryamayī pṛthivī syāt, apagatarajaḥpāṣāṇaśarkarāpagatakaluṣasaṁsparśā dharaṇī syāt| na tatra mātṛgrāmasyanāma prajñaptiḥ syāt, sarvasattvāścopapādukāḥ syurna tatra sattvāḥ kavadīkārāhārāḥ syuḥ, sarve ca tatra sattvā prītyāhārā dharmāhārāḥ syuḥ| na tatra buddhakṣetre śrāvakapratyekabuddhānāṁ prajñaptiḥ syāt, śuddhānāṁ bodhisattvānāmapagatakhilamaladveṣamrakṣāṇāṁ śuddhānāṁ brahmacāriṇāṁ buddhakṣetraṁ pariśuddhaṁ syāt| sarve tatra bodhisattvā muṇḍāḥ kāṣāyavastradhāriṇaḥ prādurbhaveyuḥ, samanantaraprādurbhūtānāṁ mahāvabhāsaṁ bhavet, teṣāṁ dakṣiṇe haste ratnapātrī nānārasapūrṇā prādurbhavet; samanantaraprādurbhūtānāṁ evaṁrūpāṁ smṛtiṁ pratilabheyurnāsmākaṁ pratirūpaṁ ye vayaṁ kavaḍīkārāhāramāharema, yannūnaṁ vayamanyāsu lokadhātuṣu gatvā buddhān bhagavatastiṣṭhato yāpayato'nenāhāreṇa pratimānayāmo buddhaśrāvakāṁśca duḥkhitaṁ ca janaṁ pratimānayāmaḥ, pretabhavaneṣu ca gatvā kṣuttarṣaprajvalitagātrān sattvān anenāhāreṇa pratimānayāmaḥ"| sahacittotpādena te bodhisattvā mahāsattvā acintyacāritravatīṁ nāma samādhiṁ pratilabheyuḥ, tasya ca samādheḥ pratilābhādasajjanā daśasu dikṣvaprameyeṣvanyeṣu buddhakṣetreṣu gaccheyuḥ, tiṣṭhato yāpayato buddhān bhagavata āhāreṇa pratimānayeyuḥ śrāvakāṁścānyāṁśca sattvāṁ, prītyā pratimānya dharmadeśanāṁ kṛtvā tenaiva pūrvabhaktena svabuddhakṣetraṁ āgaccheyuḥ| evaṁ cīvararatnāni, yāvat tenaiva pūrvabhaktena svakaṁ buddhakṣetramāgatyānyonyaṁ cīvareṇa prāvarayeyuḥ| yāvanti ca tatra buddhakṣetre teṣāṁ bodhisattvānāmupabhogaḥ paribhogā bhaveyustaiḥ sarvairbuddhaiḥ śrāvakaiścānyaiśca sattvaiḥ sahasādhāraṇaṁ kṛtvā paścādātmanā paribhuñjeyuḥ| aṣṭākṣaṇavarjitaṁ ca buddhakṣetraṁ bhavet, na ca tatra duḥkhaśabdo bhavet, na śikṣāgrahaṇaśabdaḥ, āpattivyutthānaśabdo'pi na bhavet| anekaratnaśatasahasropacitaṁ tadbuddhakṣetraṁ syāt, anekaratnapratyuptaṁ maṇisandarśanasadṛśaṁ bhavet, yāni maṇiratnāni daśasu dikṣvadṛṣṭapūrvāṇi tāni aśrutapūrvāṇi tāni maṇiratnāni pracareyuḥ, yeṣāṁ maṇiratnānāṁ nāmadheye nirdiśyamāne varṣakoṭyo'pi kṣayaṁ gaccheyuḥ| yaśca bodhisattvaḥ ākāṅkṣeta svarṇamayaṁ eva buddhakṣetraṁ paśyeyaṁ tasya svarṇamayaṁ eva tiṣṭheta| yo rūpyamayamākāṅkṣeta sa rūpyamayaṁ paśyet, na cāsya suvarṇamayaṁ parihāyeyaṁ, peyālaṁ pūrvavat| ya ākāṅkṣeta sphatikamayaṁ vaiḍūryamayaṁ aśmagarbhamayaṁ lohitamuktāmayaṁ musālagalvamayaṁ evaṁvidhaṁ tadbuddhakṣetraṁ paśyema, ityākāṅkṣeyuḥ| agarumayaṁ tagaramayaṁ tamālapatramayaṁ yo bodhisattva ākāṅkṣeduragasāracandanamayaṁ goṣīrṣacandanamayaṁ tadbuddhakṣetraṁ draṣṭuṁ tasya tathaiva syāt| yathā yathā yādṛśamākāṅkṣeyuḥ tathā tathā tādṛśaṁ syāt; na caiko dvitīyasya praṇidhiḥ syāt, sarveṣāṁ eva praṇidhiḥ paripūryate| na ca tatra buddhakṣetre sūryacandramasau prajñāyeyātāṁ, svayaṁ prabhāśca tatra bodhisattvāḥ pratyājāyeyuḥ, anyāṁ yādṛśīṁ prabhāmākāṅkṣeran tādṛśīmutsṛjeyuḥ, antato buddhakṣetrakoṭīnayutaśatasahasreṣvapi| na ca tatra buddhakṣetre rātridivasānāṁ nāmadheyamapi prajñāyate, anyatra kusumavikasanatayā| na ca tatra buddhakṣetre śītoṣṇaṁ prajñāyate na vyādhirna glānyaṁ na jarāmaraṇamanyatra yo bodhisattva ākāṅkṣedbodhimabhisaṁboddhuṁ so'nyatra lokadhātāvuṣitvā āyuḥ kṣapayitvā bodhimabhisaṁbudhyeta| na tatra buddhakṣetre maraṇaṁ bhaveyuḥ, anuttaraparinirvāṇena uparyantarīkṣe tathāgataparinirvāṇaṁ syāt| yādṛgjātrīyāṁśca bodhisattva upabhogaparibhogāmākāṅkṣeran tādṛgjātīyā abhinirvarteyuḥ| sarvatra ca buddhakṣetre gaganatale tūryakoṭīniyutaśatasahasrā vādyeyuḥ| na ca tebhyastūryebhyaḥ kāmopasaṁhitāḥ śabdā niścareyuḥ, anyatra pāramitā śabdā niścareyuḥ, buddhaśabdo dharmaśabdaḥ saṅghaśabdo bodhisattvapiṭakadharmaparyāyaśabdo niścaret| yathādhimuktā bodhisattvāstādṛgjātīyāṁ śabdāṁ śṛṇuyuḥ| bodhisattvacārikāmahaṁ bhagavaṁścaramāṇo yāvan mayāprameyeṣvasaṁkhyeyeṣu buddhakoṭīnayutaśatasahasreṣu buddhakṣetraguṇavyūhā dṛṣṭāste vyūhāste'laṅkārāstāni liṅgāni tāni nimittāni tāni sthānāni tāni praṇidhānāni sarva eva mama buddhakṣetre praviśeyuḥ, sthāpayitvā śrāvakapratyekabuddhavyūhāṁ pañcakaṣāyikāṁśca buddhakṣetraguṇavyūhāṁ| na ca tatra buddhakṣetre narakatiryakpretāḥ prajñāyeyurna sumerurna cakravāḍamahācakravāḍā na śīlāpāṁśuparvatāḥ prajñāyeyuḥ, na mahāsamudrā; na cānye kāṣṭhavṛkṣā bhaveyurdivyātikrāntairnānāvṛkṣaistadbuddhakṣetramākīrṇaṁ syāt, anyatra divyaiḥ kusumairmāndāravamahāmāndāravairna ca tatra durgandhaṁ syānnānāgandhairudārodāraistadbuddhakṣetraṁ sphuṭaṁ syāt| sarve tatraikajātipratibaddhā bodhisattvā utpadyeran, na tatraikasattvaḥ syādyastataścyavitvānyatra pratyājāyeta, anyatra tuṣitebhyaḥ tataścyuto'nuttarāṁ samyaksaṁbodhimabhisaṁbudhyeta| tāvadahaṁ bhadanta bhagavan bodhisattvacaryāṁ cariṣyāmi yāvannaivaṁvidhaṁ mahāpuruṣakāramabhiniṣpādayiṣyāmi| evaṁrūpaṁ buddhakṣetraṁ sthāpayiṣyāmi, evaṁrūpaiḥ śuddhāśayaiḥ sattvairekajātipratibaddhairbodhisattvaiḥ sārdhaṁ tadbuddhakṣetramākīrṇaṁ pratiṣṭhāpayiṣyāmi| na tatra bodhisattvaḥ syād yo na mayā prathamaṁ bodhāya samādāpitaḥ syāt; sarve te tatra bodhisattvāḥ pratyājāyeyuḥ ye mayā prathamaṁ bodhāya samādāpitāḥ pāramitāsu niveśitāḥ; tatraivedaṁ buddhakṣetramantargataṁ kuryāṁ sarve cāmī duḥkhā praśamayeyaṁ| bodhisattvabhūto'haṁ bhadanta bhagavan evaṁrūpaṁ puruṣakāraṁ niṣpādayeyaṁ, tataḥ paścāt tatra buddhakṣetre'nuttarāṁ samyaksaṁbodhimabhisaṁbudhyeyaṁ| daśacāturdvīpikasahasrapramāṇo me bodhivṛkṣaḥ pariṇāhena syāt, saptaratnavicitrasandarśano nāma bhavet| daśatrisāhasraḥ samantapariṇāhena; tasya ca bodhivṛkṣasya gandhenābhayā ca kṛtsanaṁ buddhakṣetraṁ sphuṭaṁ syāt; tasya mūle pañcacāturdvīpikapramāṇaṁ me nānāratnavicitraṁ vajrāsanaṁ syāt, praśamakṣamasuvicitrajñānagandhasamavasaraṇaṁ nāma bhaveccaturaśītiyojanānyuccatvena; tasyāhaṁ bodhivṛkṣasya mūle vajrāsane niṣīdeyaṁ, paryaṅkamābhujya tenaiva muhūrtenānuttarāṁ samyaksaṁbodhimabhisaṁbudhyeyaṁ yāvat parinirvāṇakālaṁ tatparyaṅkaṁ na bhindyāṁ na muceyaṁ na tasmād bodhivṛkṣamūlāduttiṣṭheyaṁ| bodhivṛkṣamūlastha evāhaṁ vajrāsane niṣaṇṇo'haṁ nirmitān buddhān bodhisattvāṁśca gaṇanātikrānteṣvanyeṣu buddhakṣetreṣu preṣayeyaṁ, ekaiko buddha ekapūrvabhaktena sattvānāṁ dharmaṁ deśayet, tenaiva pūrvabhaktena gaṇanātikrāntān sattvān anuttarāyāṁ samyaksaṁbodhau samādāpayeyuḥ pratiṣṭhāpayeyuḥ avaivartikāṁ sthāpayeyuḥ, evaṁ nirmitā bodhisattvā bodhisattvakāryaṁ kuryuḥ| bodhiprāptasya me gaṇanātikrānteṣu daśasu dikṣvanyāsu lokadhātuṣu mama kāyo dṛṣyet, yeṣāṁ ca sattvānāṁ mama kāyo lakṣaṇālaṅkṛtaścakṣurindriyasyābhāsamāgacchet sarve te sattvā niyatā bhaveyuranuttarāyāṁ samyaksaṁbodhau, yāvad bodhiparinirvāṇena te sattvā avirahitā bhaveyurbuddhairbhagavadbhiḥ| na tatrendriyavikalā bhaveyurye ca tatra bodhisattvā māṁ draṣṭuṁ iccheyuste yena yenaiva gaccheyuḥ parivarteyuḥ caṁkrameyurniṣīdeyuḥ tiṣṭheyuḥ, sarve te bodhisattvāḥ samanantarotpāditena buddhanamaskāracittena māṁ bodhivṛkṣaniṣaṇṇaṁ paśyeyuḥ, dṛṣṭvā ca yasya dharmasaṁśayaḥ syāt so'sya sahadarśanena vigacchettīrṇavacikitsāḥ syādanupadiṣṭasya dharmapadasyārthamājāneyuḥ| apramāṇaṁ me āyurbhavet na śakyate kenacid gaṇayituṁ anyatra sārvajñena jñānena, apramānāśca tatra bodhisattvā bhaveyuḥ| yasmiṁśca kṣaṇe'haṁ tatra buddhakṣetre'nuttarāṁ samyaksaṁbodhimabhisaṁbudhyeyaṁ tasmin kṣaṇe tatra buddhakṣetre bodhisattvā muṇḍāḥ kāṣāyavastrāḥ saṁbhaveyuḥ, yāvan mama parinirvāṇānna cātra buddhakṣetra ekasattvo'pi dīrghakeśaḥ syāt śuklaprāvaraṇo vā, sarva eva śramaṇavarṇāḥ syuḥ śramaṇapratirūpāstiṣṭheyuḥ"|
bhagavān āha - "sādhu sādhu satpuruṣa, tvamapi paṇḍito vyakto medhāvī atīvaśobhanaṁ te praṇidhānaṁ kṛtaṁ, atīvaguṇavāstvamatīvajñānavān; yatastvaṁ kulaputra sarvasattvānāmarthāyaivaṁrūpāṁ pravarāṁ praśastāṁ matiṁ kṛtavān pravaro buddhakṣetraguṇavyūhaḥ parigṛhītaḥ, tataste kulaputra mañjuśrīrnāma bhavatu| bhaviṣyasi tvaṁ mañjuśrīranāgate'dhvani atikrāntayordvayornadīvālikāsamayorasaṁkhyeyayoḥ praviṣṭe ca tṛtīye'saṁkhyeye dakṣiṇasyāṁ diśi śuddhavirajaḥsannicayo nāma lokadhāturbhaviṣyati, tatra ca sahālokadhāturantargatā bhaviṣyati, anupraviṣṭaśca evaṁrūpayā guṇavyūhayā tadbuddhakṣetraṁ prādurbhaviṣyati| tatra tvaṁ mañjuśrīranuttarāṁ samyaksaṁbodhimabhisaṁbhotsyase, samantadarśī nāma tathāgato bhaviṣyasi arhan samyaksaṁbuddhaḥ| evaṁrūpā ca te bodhisattvaparṣadbhaviṣyati sarve caite praṇidhānāstvayi saṁpatsyante yathā tvayā praṇidhānaṁ kṛtaṁ; bodhisattvabhūtena tatastvaṁ bahubuddhakoṭīṣvavaruptakuśalamūlo bhaviṣyasi, āśayapariśodhakaśca kleśapramardakaḥ, ye ca te mañjuśrīssattvā nāmaṁ śroṣyanti teṣāṁ sarvakarmāvaraṇakṣayo bhaviṣyati, kuśalavivardhakaśca bhaviṣyasi"|
mañjuśrīrāha - "yadi me bhagavannevaṁrūpā āśāparipūrirbhavediti yathā me praṇidhānaṁ kṛtaṁ tathā caiva māṁ buddhā bhagavanto vyākurvantu ye daśasu dikṣvaprameyeṣvasaṁkhyeyeṣu lokadhātuṣu tiṣṭhanti dhriyanti yāpayanti sattvānāṁ ca dharmaṁ deśayanti| tathāprameyāsaṁkhyeyā buddhakṣetrāḥ prakaṁpantu| sarvasattvāścaivaṁrūpeṇa sukhena samarpitā bhavantu, tadyathā dvitīyadhyānakrīḍāvyūhasamāpannasya bodhisattvasya| tathāprameyāsaṁkhyeyebhyo buddhakṣetrebhyo divyamāndāravapuṣpāṇyabhipravarṣantu, tebhyaśca māndāravebhya evaṁrūpaḥ śabdo niścaratu yaduta buddhaśabdo dharmaśabdaḥ saṅghaśabdaḥ pāramitāśabdaḥ balavaiśāradyaśabdaśca niścaratu| yadā cāhaṁ bhagavataḥ pañcamaṇḍalena pādau vandeya tadā caivaṁrūpaṁ nimittaṁ prādurbhavet"| yadā ca mañjuśriyā kumārabhūtena bhagavataḥ pādābhivandanaṁ kṛtaṁ tadā tatkṣaṇādevamaprameyāsaṁkhyeyā buddhakṣetrāḥ prakaṁpitā, divyāni ca māndāravāṇyabhipravarṣitāni, sarvasattvāścaivaṁrūpeṇa sukhena samarpitā abhavanyathā praṇidhānaṁ kṛtaṁ| ye ca bodhisattvā mahāsattvāsteṣāṁ buddhānāṁ bhagavatāṁ dharmaṁ śṛṇvanti te tān buddhān bhagavataḥ paripṛcchanti, "ko'tra hetuḥ kaḥ pratyayaḥ evaṁrūpāṇāṁ nimittānāṁ prādurbhāvāya?" te ca buddhā bhagavanto mañjuśriyaṁ kumārabhūtaṁ vyākurvanti anuttarāyāṁ samyaksaṁbodhau|
bhagavān āha -
"uttiṣṭha pravaramati viśālabuddhe
vyākṛtastvaṁ daśadiśi lokanāthaiḥ|
calitā kṣitiḥ tarpitāḥ sattvāḥ saukhyaiḥ
puṣpāḥ pravṛṣṭā bheṣyase buddha loka"|| iti ||
atha khalu kulaputra samudrareṇurbrāhmaṇaścaturthaṁ rājaputramānaṅgaṇaṁ nāmāmantrayati| peyālaṁ yathā mañjuśriyā praṇidhānaṁ kṛtaṁ| tasya bhagavān sādhukāramanuprādāsīt, "sādhu sādhu kulaputra, bodhisattvabhūtastvaṁ kulaputrāprameyāsaṁkhyeyānāṁ sattvānāṁ kleśaparvatāṁ bhetsyasi, buddhakāryaṁ ca kariṣyasi, tataḥ paścādanuttarāṁ samyaksaṁbodhimabhisaṁbhotsyase| tena tvaṁ kulaputra vajracchedaprajñāvabhāsaśrīrnāma bodhisattvo bhavasva| bhaviṣyasi tvaṁ vajracchedaprajñāvabhāsānāgate'dhvanyatikrāntānāmekagaṅgānadīvālikānāmasaṁkhyeye'nupraviṣṭe dvitīye gaṅgānadīvālikāsaṁkhyeye purimāyāṁ diśi daśagaṅgānadīvālikāsamān buddhakṣetraparamāṇurajaḥsamāllokadhātūnatikramya tatrānimiṣā nāma lokadhāturbhaviṣyati, tatra tvaṁ kulaputra bodhimabhisaṁbhotsyasi, samantabhadro nāma tathāgato'rhan samyaksaṁbuddho vidyācaraṇasampanno bhaviṣyasi yāvad buddho bhagavān| evaṁrūpaṁ ca te buddhakṣetramanekaguṇavyūhitaṁ bhaviṣyati yathā praṇidhānaṁ kṛtaṁ"|
samanantaravyākṛtaśca kulaputra ratnagarbheṇa tathāgatena vajracchedaprajñāvabhāso bodhisattvo'nuttarāyāṁ samyaksaṁbodhau, gaganatalagatānyanekāni devakoṭīniyutaśatasahasrāṇi sādhukāramadurgośīrṣoragasāracandanāgarutamālacūrṇaṁ ca pravārṣuḥ|
sa āha - "yadi me bhadanta bhagavannevaṁrūpāśā paripūryeta tadyadāhaṁ bhagavantaṁ pañcamaṇḍalena vandeyaṁ tadā gaṅgānadīvālikāsamāllokadhātavo divyātikrāntenodāreṇa gandhena sphuṭā bhaveyuḥ| ye ca tatra lokadhātuṣu sattvā upapannā bhaveyuḥ nairayikā vā tairyagyonikā vā yāmalaukikā vā devā vā manuṣyā vā te sarve taṁ gandhaṁ ghrāyeyuḥ, teṣāṁ kāyavyādhiḥ kāyaduḥkhaṁ cittavyādhiḥ cittaduḥkhaṁ ca tāvacciraṁ praśāntaṁ bhavedyāvadahaṁ śīrṣeṇa pṛthivīṁ spṛśeyaṁ"|
atha khalu kulaputra vajracchedaprajñāvabhāso bodhisattvo ratnagarbhasya tathāgatasya pañcamaṇḍalena pādau vandate| atha tavadeva gaṅgānadīvālikāsamā lokadhātavo divyātikrāntenodāreṇa gandhena sphuṭā babhūvuḥ, sarveṣāṁ ca sattvānāṁ kāyavyādhiścittavyādhiḥ kāyaduḥkhaṁ cittaduḥkhaṁ ca praśāntaṁ pratiprasrabdhaṁ|
bhagavān āha -
"uttiṣṭha vajrabhedakara
gandhena sphuṭā kṣetrabahū|
sattvasukhaṁ prītikaro
bheṣyasi varalokapitā"||
atha khalu kulaputra samudrareṇurbrāhmaṇaḥ pañcamaṁ rājaputramabhayaṁ nāmāmantrayate sma| peyālaṁ, "na ca kevalamasmiṁ kliṣṭe buddhakṣetre, tatrāhaṁ bhadanta bhagavan bodhimabhisaṁbudhyeyaṁ yatra na narakā bhaveyurna tiryagyonirna yamalokāḥ, yatra nīlavaiḍūryamayī bhūmirvistareṇa yathā padmāyāṁ lokadhātau buddhakṣetre guṇavyūhā tathā vaktavyāḥ| abhayaśca rājaputro ratnagarbhasya tathāgatasyāgrataḥ padmaṁ sthāpayitvāha| "yadi me bhadanta bhagavannevaṁrūpā āśā paripūryeta tadahaṁ bhagavato'nubhāvena darśanavyūhaṁ samādhiṁ pratilabheyaṁ, yenāhaṁ bhagavato'grato daśasu dikṣu gaṅgānadīvālikāsamāsu lokadhātuṣu buddhakṣetraparamāṇurajaḥsaṁkhyai rathacakrapramāṇamātraiḥ padmaiḥ puṣpavṛṣṭiḥ pravarṣet vayaṁ ca paśyema"| sahodīrate vākye buddhānubhāvena darśanavyūhaṁ samādhiṁ pratilabdhavān, daśasu dikṣu gaṅgānadīvālikāsameṣu lokadhātuṣu buddhakṣetraparamāṇurajaḥsamai rathacakrapramāṇāmātraiḥ padmaiḥ padmavarṣaṁ pravarṣitaṁ, yaṁ dṛṣṭvābhayo rājakumāraḥ paramaprītisaumanasyajāto babhūva|
bhagavān āha - "atīva kulaputra śobhanaṁ tvayā praṇidhānaṁ kṛtaṁ, śobhanaṁ ca buddhakṣetraṁ parigṛhītaṁ, atiśīghraṁ ca te samādhiḥ pratilabdhaḥ, satyavacanena padmavṛṣṭiḥ pravarṣitāḥ"|
sa āha - "yadi mamānuttarāyāṁ samyaksaṁbodhāvāśāparipūrirbhaveta tadete padmā gagane tiṣṭhantu tathaiva gagane sthitā varṣantu"|
bhagavān āha - "atikṣipraṁ kulaputra gaganatalaṁ padmairmudritaṁ, tena hi tvaṁ kulaputra gaganamudro nāma bhavasva| bhaviṣyasi tvaṁ gaganamudro'nāgate'dhvani atikrānte ekagaṅgānadīvālikāsame'saṁkhyeye'nupraviṣṭe dvitīye pūrvadakṣiṇasyāṁ diśi koṭīśatasahasraṁ gaṅgānadīvālikāsamāni buddhakṣetrāṇyatikrāmayitvā tatra padmā nāma lokadhāturbhaviṣyati, tatra tvaṁ bodhimabhisaṁbhotsyase, padmottaraśca nāma tathāgato bhaviṣyasyarhan samyaksaṁbuddho vidyācaraṇasaṁpanno yāvadbuddho bhagavān aprameyena śuddhena bodhisattvasaṅghena, aparimāṇā ca te āyurbhaviṣyati| sarvaiścaitairguṇaiḥ samanvāgataṁ lapsyasi tadetatpraṇidhāṇaṁ kṛtaṁ"| gaganamudro bodhisattvo ratnagarbhasya tathāgatasya pādau śirasā nipapāta|
tadbhagavān āha -
"bhaviṣyase jagati hitakaraḥ
kleśakaluṣaśamakaraḥ|
kṣetrarajaḥsamaguṇadharo
bodhiṁ prāpsyasi yathā pūrvajinaiḥ"||
atha khalu kulaputra samudrareṇurbrāhmaṇaḥ ṣaṣṭhaṁ rājaputramambaraṁ nāmāntrayati sma| peyālaṁ, "na ca kevalamasmiṁ kliṣṭe buddhakṣetre", yāvad yathā gaganamudreṇa bodhisattvena praṇidhānaṁ kṛtaṁ| "yadi me bhagavannevaṁrūpā āśā paripūryeta tad daśadiśī gaṅgānadīvālikāsamāsu lokadhātuṣu sarvagaganeṣu saptaratnamayāḥ chatrāḥ prādurbhavantu hemajālapraticchannāḥ saptaratnamayābhirghaṇṭābhiralaṅkṛtāḥ| tatra chatraghaṇṭājālairevaṁrūpaḥ śabdo niścaret yaduta buddhaśabdo dharmaśabdaḥ saṅghaśabdaḥ pāramitāśabdo balaśabdo'bhijñāśabdo vaiśāradyaśabdaḥ, sarve ca te sattvā evaṁrūpaṁ śabdaṁ śṛṇuyuḥ te śrutvā sarve'nuttarāyāṁ samyaksaṁbodhau cittamutpādayeyuḥ| ye cātra sattvāḥ pūrvamutpāditabodhicittāste'vaivartikā bhaveyuranuttarāyāṁ samyaksaṁbodhau"| samanantaravyāhṛte'smiṁ vyāhāre atha daśasu dikṣu gaṅgānadīvālikāsameṣu lokadhātuṣu sarvagaganatalāt peyālaṁ evaṁrūpāḥ śabdā niścaranti| bhagavataścānubhāvāt svayamevādrākṣīt, punarevaṁ āha - "sacenme bhadanta bhagavannevaṁrūpā āśā paripūryeta yathā me praṇidhānaṁ kṛtaṁ tadahaṁ bhagavataḥ purato jñānavairocanaṁ samādhiṁ pratilabheya, yena mama kuśalā dharmā nivarteyuḥ, pratilabdhe ca samādhau māṁ bhagavāṁ vyākuryāt"| bhagavataścānubhāvena jñānavairocanasamādhiḥ pratilabdhā|
bhagavān āha - "sādhu sādhu satpuruṣa, udāraṁ te praṇidhānaṁ kṛtaṁ, tena tvaṁ puṇyābhisyandena daśasu dikṣu gaṅgānadīvālikāsamā buddhakṣetrā bahavaścaikapramāṇāḥ, śatasahasramanojñaśabdasaṁcodito buddhakṣetraḥ, tatastvaṁ kulaputra vegavairocano nāma bhagasva| bhaviṣyasi tvaṁ vegavairocanātikrānte'nāgate'dhvanyekanadīgaṅgāvālikāsame'saṁkhyeye'nupraviṣṭe dvitīye purastimāyāṁ diśi gaṅgānadīvālikāsamā lokadhātavo'tikramitvā ādityasomā nāma lokadhātuḥ tatra tvaṁ bodhimabhisaṁbhotsyase, dharmavaśavartīśvararājo nāma tathāgato bhaviṣyasyarhan samyaksaṁbuddho vidyācaraṇasaṁpanno yāvad buddho bhagavān"| sa ca vegavairocano bodhisattvastaṁ bhagavantaṁ pañcamaṇḍalena vandati ratnagarbhaṁ tathāgataṁ|
āha -
"uttiṣṭha suvrata surata dāntacitta
sattvebhyaḥ tīvrakaruṇā mahatī pravṛttā|
tāre hi sattvān duḥkhārṇavatīraṁ saṁsthā
yāvanna budhyasi anuttarabuddhabodhiṁ"||
atha khalu kulaputra samudrareṇurbrāhmaṇaḥ saptamaṁ rājaputramaṅgajamāmantrayāṁ āsa| peyālaṁ, "na cāsmiṁ kliṣṭe buddhakṣetre tatrāhaṁ bodhimabhisaṁbuddheyaṁ| yatra ca na narakā na tiryagyoniḥ na yamalokaḥ prajñāyate, na mātṛgrāmo na ca sattvānāṁ garbhavāsaḥ, na sumeruḥ na cakravāḍamahācakravāḍā na pāṁśuśailaparvatā notsadaśarkarakaṭhallakaṇṭakagahanā na kāṣṭhavṛkṣā na mahāsamudrā, na ca tatrādityacandrā na tārakarūpā na rātridivasā na tamaskandhā, na ca tatra sattvānāmuccāraprasrāvakheṭasiṅghāṇakaṁ na kāyakhedadurgandhaṁ, na ca sattvānāṁ kāyaklamatā bhavet na cittaklamatā; na ca tatra pāṁśubhūmirbhavet ; sarvā ca tatra bhūmiraśmagarbhamayī bhavet anekaratnaśatasahasrālaṅkṛtā bhavet, māndāravamahāmāndāravapuṣpāvakīrṇaṁ ca tad buddhakṣetraṁ nānāratnavṛkṣālaṅkṛtaṁ bhavet; te ca ratnavṛkṣā nānāratnajālālaṅkṛtā bhaveyuḥ; nānāratnaduṣyā nānāratnavastrā nānāratnamālā nānāratnābharaṇālaṅkārālaṅkṛtā nānāmālyebhyo nānāvādyairnānāratnabhājanairnānāpuṣpaiśca te ratnavṛkṣālaṅkṛtā bhaveyuḥ; na tatra rātriḥ prajñāyeta, anyatra yadā puṣpāḥ saṁkuceyurvādyāśca vādyeyuḥ| saṁkucitebhyaśca puṣpebhyaḥ bodhisattvā pratyājāyeyuḥ; samāpannāśca tatra bodhisattvā darśanavyūhaṁ nāma samādhiṁ pratilabheyuḥ, yena samādhinā pratilabdhena daśasu dikṣu buddhakṣetraparamāṇurajaḥsamān anyeṣu lokadhātuṣu tiṣṭhato yāpayato buddhān bhagavataḥ paśyeyuḥ; tatkṣaṇe caivaṁrūpaṁ viśuddhaṁ divyaśrotraṁ pratilabheyuḥ, yena daśasu dikṣvanyeṣu lokadhātuṣu buddhakṣetraparamāṇurajaḥsameṣu buddhakṣetreṣu buddhānāṁ bhagavatāṁ dharmadeśanāṁ śṛṇuyuḥ| sahopapannāśca sattvāḥ sarve jātismarā bhaveyuste ca buddhakṣetraparamāṇurajaḥsamān kalpān anusmareyuḥ| sahopapannāśca te sattvāḥ sarve evaṁrūpaṁ divyaṁ cakṣuḥ pratilabheyuḥ, yat samantāddaśasu dikṣu buddhakṣetraparamāṇurajaḥsamān buddhakṣetraguṇavyūhāṁ paśyeyuḥ| sahopapannāśca te sattvāḥ sarva evaṁrūpeṇa paracittajñānakauśalyena samanvāgatā bhaveyuḥ, yadekakṣaṇena buddhakṣetraparamāṇurajaḥsameṣu buddhakṣetreṣu sarvasattvānāṁ cittacaritāṁ vijāneyuryāvadbodhiparinirvāṇāṁ te sattvāstāṁ samādhiṁ praṇāmeyū; rātryāḥ pratyuṣakālasamaye caturdiśaṁ sugandhāḥ prītikarāśca mṛdusukhasaṁsparśā vāyavo vāyeyuḥ, ye tān puṣpān vikāsayeyuḥ| te ca bodhisattvāstābhyaḥ samādhibhyo vyutthihitvā tebhyaḥ puṣpakeśarebhya uttiṣṭheyuḥ; tathārūpaṁ ca ṛddhiviṣayaṁ pratilabheran yad ekacittakṣaṇene buddhakṣetraparamāṇurajaḥsamānyekaikāṁ diśaṁ gaccheyuḥ, tiṣṭhato yāpayato buddhān bhagavato vanditvā paryupāsitvā tadā nivarteyuḥ, tatra ca māndāravamahāmāndāravapuṣpakeśareṣu paryaṅkamābadhvā niṣīdeyuḥ, dharmasukhamanasikāreṇa tathāgataṁ prekṣeyuryena yena ca niṣīdeyuḥ parivarteyurvā sarvadiśāsu ca māmeva paśyeyuḥ| yathārūpaṁ ca tatra bodhisattvānāṁ mahāsattvānāṁ kāṅkṣāvimatidharmeṣu saṁśayotpadyeta tatsarvaṁ mama darśanavyavalokanamātreṇa vigaccheyuḥ| yathārūpaṁ ca dharmadeśanān te bodhisattvā mahāsattvā ākāṅkṣeyuḥ tathārūpaṁ dharmadeśanāṁ mama vyavalokanamātreṇājāneyuḥ| amamā aparigrahāśca tatra sattvā bhaveyuḥ, antaśaḥ svakāyajīvitenāpyanarthikāḥ| sarve ca tatra bodhisattvā avaivartikā bhaveyuḥ| na tatrākuśalasya nāma bhavenna ca tatra buddhakṣetre śikṣāgrahaṇasya nāma bhavet, na cāpattivyūtthāpanakathā, yathā yāvatsarvasattvā dvātriṁśadbhirmahāpuruṣalakṣaṇaiḥ samanvāgatā bhaveyuḥ| sarve ca nārāyanabalikā bhaveyuḥ| na ca tatraikasattvo'pīndriyavikalo bhavet yāvadbodhinirvāṇena| sarve ca tatra sattvā muṇḍā navakāṣāyacīvaraprāvṛtāḥ pratyājāyeyuḥ; suvibhaktaṁ ca samādhiṁ pratilabheyuḥ; yāvadbodhiparyantena praṇāmeyuḥ| sarve ca tatra samavadhānakuśalamūlā bhaveyuḥ| na ca tatra buddhakṣetre sattvānāṁ jarāvyādhiduḥkhaṁ prajñāyeta| yeṣāṁ sattvānāmāyuḥparikṣayo bhavet te sarve paryaṅkena parinirvāyeyuḥ, svakācca śarīrāttejodhātuṁ pramuñceyuryenātmanaḥ śarīraṁ sādhyeyuḥ, caturdiśaśca vāyava āgaccheyuḥ ye tāni bodhisattvaśarīrāṇi śūnyeṣu buddhakṣetreṣu kṣipeyuḥ| evaṁrūpāśca mahāmaṇiratnāḥ prādurbhaveyuḥ tadyathā rājñaścakravartinaḥ prabhāsvaraṁ maṇiratnaṁ; ye ca tatra sattvāstāṁ maṇiratnaprabhāṁ paśyeyuḥ taṁ vā maṇiratnaṁ paśyeyuḥ spārśeyurvā te sarve narakatiryagyamalokaduḥkhāni yāvadbodhinirvāṇena mā pratisaṁvedayeyuḥ| te ca tataścyavitvā tatropapadyeyuḥ yatra tiṣṭhanto yāpayanto buddhā bhagavantaḥ sattvānāṁ dharmaṁ deśayanti| tatropapannāśca te sattvāsteṣāṁ buddhānāṁ bhagavatāṁ sakāśāddharmaṁ śṛṇuyuste ca bodhicittamutpādayeyuḥ, sahotpādite ca bodhicitte'vaivartikā bhaveyuranuttarāyāṁ samyaksaṁbodhau| na kaścitsattvo mama buddhakṣetre'samāhitaḥ kālaṁ kuryāt, na duḥkhavedanāyā na parasparavyāvadhacittāviprayogamaraṇāya tataśca mārākṣaṇeṣupapadyeyuḥ, yāvadbodhiparyantaṁ buddhadarśanenāvirahitā bhaveyuḥ dharmaśravaṇena saṅghopasthānenāvirahitā bhaveyuḥ| sarve ca tatra sattvā apagatakhiladveṣamrakṣerṣyāmātsaryā bhaveyuḥ| vivarjitaṁ ca taṁ buddhakṣetraṁ śrāvakapratyekabuddhairbhavet, śuddhaiśca bodhisattvaistaṁ buddhakṣetraṁ sphuṭaṁ bhavet| snigdhacittā mṛducittā avairacittā akilviṣacittāḥ śāntacittāḥ samāhitacittāśca bhaveyuḥ tatra ye sattvā upapadyeyuḥ| prabhāsvaraṁ ca me tadbuddhakṣetraṁ bhavet, mahadguṇavyūhaṁ ca me tadbuddhakṣetraṁ bhavet| daśasu dikṣu buddhakṣetraparamāṇurajaḥsamaiḥ lokadhātubhirdṛśyeta gandhena ca sphuret| nityasukhasamarpitāśca tatra sattvā bhaveyuḥ| na ca tatra buddhakṣetre duḥkhaśabdaḥ śrūyeta| tāvaccāhaṁ bodhisattvacaryāṁ cariṣyāmi yāvadahaṁ bodhisattvabhūtaścaivaṁrūpābhirbuddhakṣetraguṇavyūhasaṁpadābhiḥ buddhakṣetraṁ pariśuddhaṁ sthāpayiṣyāmi, evaṁrūpaiḥ pariśuddhāśayaiḥ sattvaistadbuddhakṣetraṁ sphuṭaṁ sthāpayiṣyāmi; tataḥ paścād ahaṁ tatra buddhakṣetre'nuttarāṁ samyaksaṁbodhimabhisaṁbudhyeyaṁ| bodhiprāptasya ca me'pramāṇā prabhā bhavet; sahasrabuddhakṣetraparamāṇurajaḥsameṣu ca daśasu dikṣvanyeṣu buddhakṣetreṣu lakṣanālaṅkṛto me kāyaḥ saṁdṛśyediti| ye ca tatra sattvā māṁ paśyeyuḥ teṣāṁ sattvānāṁ rāgaḥ praśamayet, dveṣo moherṣyā mānamrakṣasarvakleśopakleśāḥ praśameyuḥ; sarve bodhicittamutpādayeyuḥ; yathāvidhāśca samādhidhāraṇīrākāṅkṣeta tathārūpā māṁ dṛṣṭvā pratilabheyuḥ| ye ca tatra sattvāḥ śītanarake pratyājātā bhaveyusteṣāṁ māṁ dṛṣṭvā sukhāvedanā prādurbhavet, tathārūpāṁ ca sukhāṁ vedanāṁ pratilabheran yathāpi nāma dvitīyadhyānasamāpannasya bhikṣoste ca māṁ dṛṣṭvā parameṇa kāyacaitasikena sukhena samarpitā bhaveyuste ca sarve'nuttarāyāṁ samyaksaṁbodhau cittamutpādayeyuste ca tataścyavitvā mama buddhakṣetra upapadyeran, tatra cānaivartikā bhaveyuḥ anuttarāyāṁ samyaksaṁbodhau| ye ca sattvāḥ pretabhavaneṣūpapannāḥ mama paśyeyuḥ, peyālaṁ avaivartikā bhaveyuranuttarāyāṁ samyaksaṁbodhau; evaṁ tiryagyonigatā vaktavyāḥ| evaṁ devāḥ dviguṇā ca me prabhāsayeyaṁ| apramāṇā ca me āyurbhavet, yanna śakyaṁ kenacidgaṇayituṁ anyatra sarvajñajñānena| bodhiprāptasya ca me daśasu dikṣvaprameyeṣvaparimāṇeṣvanyeṣu lokadhātuṣu buddhā bhagavanto mama varṇaṁ bhāṣeranyeṣāṁ anuśrāvayeyaṁ; ye ca tatra sattvā mama varṇaṁ śṛṇuyuḥ te tatra mama buddhakṣetre kuśalamūlaṁ pariṇāmayeyuḥ, te kālaṁ kṛtvā mama buddhakṣetra upapadyeyuḥ sthāpayitvānantaryakārakāṁ saddharmapratikṣepakāṁ āryāpavādakāṁ| bodhiprāptasya ca me ye sattvā aprameyeṣvasaṁkhyeyeṣu lokadhātuṣu mama nāmadheyaṁ śṛṇuyuḥ mama ca buddhakṣetra upapattiṁ ākāṅkṣeyuḥ, teṣāmahaṁ maraṇakālasamayeṣvanekagaṇaparivṛto vitimirasamādhiṁ samāpannāḥ tathārūpeṇa subhāṣitena tān sattvān saṁtoṣayeyaṁ, teṣāṁ sattvānāṁ sarvaduḥkhaṁ praśamet, tenaiva prasādena niścitāṁ samādhiṁ pratilabheyuḥ, cittaspṛhaṇāṁ dharmakṣāntiṁ pratilabheyuḥ, kālaṁ ca kṛtvā mama buddhakṣetra upapadyeyuḥ| ye ca punaranyatra buddhakṣetreṣu saptadhanavirahitāḥ sattvā anarthikāḥ tribhiryānairanarthikā devamānuṣikābhiḥ saṁpattibhiranarthikāḥ kuśalaparyeṣṭyā tribhiḥ puṇyakriyāvastubhiḥ adharmarāgaraktā viṣamalobhābhibhūtā mithyādharmaparītāsteṣāṁ prabhāsamādhinā maraṇakālasamaye purataḥ tiṣṭheyaṁ, anekagaṇaparivṛto dharmaṁ deśayeyaṁ, teṣāṁ svakaṁ buddhakṣetraṁ darśayeyaṁ, bodhau ca samādāpayeyaṁ| te sattvā mamāntike paramaprītiprasādaṁ prāmodyaṁ pratilabheyuḥ bodhau ca cittānyutpādyeyuḥ, teṣāṁ sarvaduḥkhā vedanāḥ praśameyuḥ, te sūryapradīpaṁ ca samādhiṁ pratilabheran, mohapraṇāhaṁ caiṣāṁ bhavet, kālaṁ ca kṛtvā mama buddhakṣetra upapadyeyuḥ"|
bhagavān āha - "sādhu sādhu satpuruṣa, śodhanaṁ te praṇidhānaṁ kṛtaṁ"| sa prāha - "yadi me bhadanta bhagavannevaṁrūpā āśā paripūryeta tathā ca daśasu dikṣu buddhakṣetraparamāṇurajaḥsameṣvanyeṣu buddhakṣetreṣūragasāracandanacūrṇaṁ pravarṣatu| ye ca sattvāstaṁ gandhaṁ ghrāyeyuḥ te sarve bodhau cittamutpādayeyuḥ| ahaṁ caitarhi praṇītadyutiṁ nāma samādhiṁ pratilabheyaṁ, yat svayaṁ eva paśyeyaṁ| utpāditaśca kulaputra praṇītadyutiḥ samādhiḥ svayamevādrākṣīt tadbuddhakṣetraparamāṇurajaḥsameṣu daśasu dikṣvanyeṣu lokadhātuṣu uragasāracandanacūrṇaṁ pravarṣitaṁ, daśasu dikṣvekaikasyāṁ diśi gaṇanātikrāntāḥ sattvāḥ prāñjalibhūtā adrākṣuḥ, ye bodhāya cittānyutpādayanti"|
bhagavān āha - "atiśīghraṁ kulaputra gandhavṛṣṭiḥ pravarṣitā, gaṇanātikrāntāśca sattvā bodhau samādāpitāstena tvaṁ kulaputra siṁhagandho bhavasva| atikrānte siṁhagandha ekagaṅgānadīvālikāsaṁkhyeye'nupraviṣṭe dvitīye uparimāya diśāyeto buddhakṣetrāddvicatvāriṁśatgaṅgānadīvālikāsameṣu
buddhakṣetraparamāṇurajaḥsamāni buddhakṣetrāṇyatikramya tatra nīlagandhaprabhāsavirajo nāma lokadhāturbhaviṣyati, tatra tvaṁ siṁhagandhānuttarāṁ samyaksaṁbodhimabhisaṁbhotsyase, prabhāsavirajaḥsamucchrayagandheśvararājo nāma tathāgato bhaviṣyasi arhan samyaksaṁbuddho yāvad buddho bhagavān"|
atha khalu kulaputra siṁhagandho bodhisattvo ratnagarbhasya tathāgatasya pañcamaṇḍalena pādau vanditavān|
taṁ ratnagarbhastathāgata āha -
"uttiṣṭhāsuranaradevapūjita
tāraya tvaṁ bhagatisattvaduḥkhitāṁ|
chittvā tvaṁ bhavaduḥkhakleśabandhanāṁ
bheṣyasi narajina āryapudgalaḥ"||
atha khalu kulaputra samudrareṇurbrāhmaṇo'ṣṭamaṁ rājaputramamighaṁ nāmāmantrayāṁ āsa| peyālaṁ, "tāvadahaṁ bhagavan kliṣṭe buddhakṣetre bodhisattvabhūto bodhisattvacārikāṁ cariṣyāmi yāvadahaṁ daśasahasrān kliṣṭān buddhakṣetrānevaṁrūpāṁ pariśuddhāṁ sthāpayiṣyāmi, yathā nīlagandhaprabhāsavirajaṁ buddhakṣetraṁ tathā bhaviṣyati| evaṁrūpairavaruptakuśalamūlaiḥ pariśuddhāśayairmahāyānasaṁprasthitairbodhisattvaistadbuddhakṣetraṁ sphuṭaṁ sthāpayiṣyāmi, paścādahamanuttarāṁ samyaksaṁbodhimabhisaṁbhotsyāmi| tathārūpāmahaṁ bhadanta bhagavan bodhisattvacārikāṁ cariṣyāmi yathā nānye bodhisattvāścaranti| yadahaṁ bhadanta bhagavannimāni saptavarṣāṇi buddhaguṇabodhisattvaguṇapariśuddhaṁ buddhakṣetraguṇapariśuddhaṁ rahogata ekākī saṁcintayamāno niṣaṇṇaḥ, darśanavyūhasamādhipūrvaṁgamena ekadaśabodhisattvasamādhisahasrāṇi yāni mayātrotpāditāni pratilabdhāni bhāvitāni, eṣā mama bhadanta bhagavan bodhisattvabhūtasya bodhisattvacārikā; ye'pi te daśasu dikṣvanantāparyantāsvanyāsu lokadhātuṣu buddhā bhagavantastiṣṭhanti yāpayanti sattvānāṁ hitāya sukhāya dharmaṁ ca deśayanti, ye trādhvasamatikrāntā dhvajāgrākeyūrā buddhakṣetrāstāṁ paripūrṇāṁ jinaiḥ paśyeyaṁ āvarteyaṁ| tena ca samādhināhaṁ bhadanta bhagavan paramāṇurajaḥsamān buddhān bhagavato bodhisattvaśrāvakagaṇaparivṛtān paśyeyaṁ| ekaikasyāhamaniśritāsamādhibalena buddhakṣetraparamāṇurajaḥsamaiḥ kāyairvandeyaṁ| ekaikena cāhaṁ kāyenānuttarairvicitrai ratnaiḥ puṣpairanuttarairvicitrairgandhairmālyaiśca curṇavilepanairvādyaiḥ sarvābhiścānuttarābhirvyūhābhirekaikaṁ pūjayeyaṁ| ekakṣetre cāhaṁ samudravālikāpramāṇān kalpāṁ careyaṁ, yadā cāhaṁ sarvakāyavibhāvanena samādhinaikakṣaṇenaikaikasya buddhasya buddhakṣetraparamāṇurajaḥsamān buddhagocarān ājāneyaṁ| guṇākarasamādhinā cāhaṁ bhadanta bhagavan nekaikasya buddhakṣetraparamāṇurajaḥsamairanuttaraistavaistaveyaṁ| animiṣasamādhinā cāhaṁ bhadanta bhagavan nekarajāgracittapramāṇena sarvabuddhakṣetrān pūrṇāṁ jinaiḥ paśyeyaṁ| araṇāsamādhinā cāhaṁ bhadanta bhagavan nekacittakṣaṇena sarvabuddhakṣetreṣu bodhisattvānatītānāgatapratyutpannān buddhakṣetraguṇavyūhān paśyeyaṁ| śūraṅgamasamādhinā cāhaṁ bhadanta bhagavannarakeśvavataritvā nairayikamātmabhāvamabhinirmiṇitvā nairayikānāṁ sattvānāṁ dharmaṁ deśayeyaṁ, bodhāya ca samādāpayeyaṁ, tatastān sattvān bodhāya cittamutpādayeyaṁ, tataścyavitvā manuṣyāṇāṁ sahabhāvyatāyāmupapadyeyuḥ yatra buddhā bhagavantastiṣṭhanti teṣāṁ buddhānāṁ bhagavatāṁ sakāśāddharmaṁ śṛṇuyuḥ, avaivartikabhūmau ca pratiṣṭhāpayeyaṁ; evaṁ tiryakṣu, evaṁ preteṣu, evaṁ yakṣeṣu, evaṁ rākṣaseṣu, evamasureṣu, evaṁ nāgeṣu, evaṁ kinnaramahorageṣu, evaṁ piśācapūtanakaṭapūtaneṣu, evaṁ manuṣyacaṇḍāleṣu, evaṁ vaṇijeṣu gaṇikāsu; yathārūpeṣu ca bhagavan sattvāḥ kuleṣūpapadyante, yathārūpaśca teṣāṁ ātmabhāvapratilābhaḥ, yathārūpeṇa ca sattvāḥ karmapratyayena sukhāṁ vedanāṁ duḥkhāṁ vā pratisaṁvedayanti, yathārūpeṣu ca śilpasthānakarmasthāneṣu prasaktāḥ, tathārūpamātmabhāvaṁ nirmiṇitvā tathārūpaśilpasthānakarmasthāneṣūdyogaṁ nidarśayeyaṁ, tathārūpeṇa cakṣaravyāhāreṇa sattvānāṁ cittamārādhayeyaṁ, dharmaṁ ca deśayeyaṁ, anuttarāyāṁ samyaksaṁbodhau samādāpayeyaṁ niveśayeyaṁ pratiṣṭhāpayeyaṁ, avaivartikāṁśca sthāpayeyaṁ anuttarāyāṁ samyaksaṁbodhau| tāvadahaṁ bhadanta bhagavan bodhisattvacārikāṁ cariṣyāmi yathā daśasu sarvabuddhakṣetrasahasreṣu sarveṣāṁ sattvānāṁ cittasantatiṁ tathā pariśodhayeyaṁ yathā pūrvakarmakleśāṁ na kuryuḥ, yadekasattvasyāpi catvārā mārāścittasantatipathaṁ na prajānīyuḥ, tadahaṁ daśabuddhakṣetrasahasrāṇyevaṁrūpāṁ pariśuddhāṁ sthāpayeyaṁ, yathā prabhāsavirajāsamucchrayagandheśvararājajyotistathāgatasya nīlagandhaprabhāsaviraje buddhakṣetraguṇavyūhāstathā bhaveyaṁ| evaṁ mayā svabuddhakṣetrasya svaparṣāyā ca yathā siṁhagandhena bodhisattvena praṇidhānaṁ kṛtaṁ| yadi me bhadanta bhagavannevaṁrūpā āśā paripūryeta tathā daśasu buddhakṣetrasahasreṣu sattvānāṁ sarvaduḥkhāni praśāmyantu, sarve ca mṛducittā bhavantu, karmaṇyacittā bhavantu, svakasvakāyāścaturdvīpikāyāḥ tiṣṭhanto buddhān paśyantu| teṣāṁ ca sattvānāṁ vicitraratnā vicitrapuṣpagandhavilepanacūrṇacchatradhvajapatākāḥ prādurbhavantu, yena te sattvāḥ tān buddhān pūjayeyuḥ, anuttarāyāṁ samyaksaṁbodhau cittānyutpādayeyuḥ| ahaṁ ca bhagavan darśanavyūhasamādhānabalena svayaṁ paśyeyaṁ, sahodīritayāṁ vācāsminnevameva svayaṁ paśyati yathā praṇidhānaṁ kṛtaṁ" iti|
bhagavān āha - "sādhu sādhu kulaputra, yastvaṁ kulaputra samantake ca svake ca buddhakṣetre daśabuddhakṣetrasahasrāṇi pariśuddhāni sthāpayiṣyasi| aprameyāsaṁkhyeyānāṁ ca sattvānāṁ santatiṁ pariśodhayiṣyasi| evamaprameyāsaṁkhyeyānāṁ buddhānāṁ bhagavatāmaprameyāsaṁkhyeyāyāṁ pūjāyāmautsukyamāpatsyase| tena tvaṁ kulaputra samantabhadro nāma bhavasva| bhaviṣyasi tvaṁ samantabhadrānāgate'dhvani atikrānta ekagaṅgānadīvālikāsame'saṁkhyeye parivartāvaśiṣṭe dvitīya uttarāyāṁ diśīto buddhakṣetrāt ṣaṣṭigaṅgānadīvālikāsamāni buddhakṣetrāṇyatikramitvā tatra jñānatāpasuviśuddhaguṇā nāma lokadhāturbhaviṣyati; tatra tvaṁ samantabhadrānuttarāṁ samyaksaṁbodhimabhisaṁbhotsyase, jñānavajravijṛmbhiteśvaraketurnāma bhaviṣyasi tathāgato'rhan samyaksaṁbuddho yāvadbuddho bhagavān"|
atha khalu kulaputra samantabhadro bodhisattvo mahāsattvo ratnagarbhasya tathāgatasya pañcamaṇḍalena pādayoḥ śirasā nipapāta|
ratnagarbhastathāgatastvāha -
"uttiṣṭha surata suvrata dāntacittā
sattvāna santati viśodhya dṛḍhapratijñatvaṁ|
sattvān tāraya kleśanadīsughorān
tvaṁ jñāna ulkadhara bheṣyasi buddha loke"||
tena khalu punaḥ kulaputra samayena daśakuśīdaprāṇasahasrāṇi ekakaṇṭhena vācaṁ babhāṣire| "bhaviṣyāma vayaṁ bhadanta bhagavan te pariśuddheṣu buddhakṣetreṣu tathāgatā arhantaḥ samyaksaṁbuddhāḥ, yāṁ suviśuddhāśayāḥ samantabhadro bodhisattvo mahāsattvo bodhisattvacārikāṁ carāmāṇaḥ pariśuddhāṁ sthāpayati| evaṁ ca vayaṁ ṣaṭpāramitāḥ paripūrayitvā tatra buddhakṣetra upapadyema"|
evaṁ kulaputra ratnagarbheṇa tathāgatena daśaprāṇisahasrā vyākṛtāḥ| "yadā samantabhadro'nuttarāṁ samyaksaṁbodhimabhisaṁbhotsyate tadā yūyaṁ teṣu sāmantakeṣu lokadhātuṣvanuttarāṁ samyaksaṁbodhimabhisaṁbhotsyadhve| sahasraikanāmakāstathāgatā bhaviṣyathaḥ yaduta sahasraṁ jvālakuṇḍeśvaraghoṣā nāma bhaviṣyatha tathāgatāḥ, aparaṁ sahasraṁ saṁvṛtīśvaraghoṣā nāmāno bhaviṣyanti, aparaṁ sahasraṁ suvimalaghoṣeśvararājanāmā bhaviṣyanti tathāgatāḥ, aparaṁ sahasraṁ prahīṇabhayaghoṣeśvararājanāmā bhaviṣyanti tathāgatāḥ, aparaṁ sahasraṁ vimalaghoṣatejeśvararājanāmā bhaviṣyanti| pañcaśatā ekaṁ nāmadheyāḥ yaduta sūryaghoṣanāmā bhaviṣyanti| tathā dvau vigatabhayakīrtirājā vigataraśmiśca, vigataraśmighoṣakīrtīśvaraghoṣaśca, viparadharmakīrtighoṣaśca, garbhakīrtirājaratnadhvajaḥ, jyotīśvaraḥ, uttaptamunijñāneśvaraḥ, ketacīvarasaṁbhṛtarājā, acintyamatijñānagarbhaḥ, jñānamerudhvajaḥ, jñānasāgararājā, mahāvīryaghoṣeśvaraḥ, meruśrīkalpaḥ, jñānavirajavegaḥ, kimīśvarabījaḥ, jñānasuvimalagarjiteśvaraḥ, abhibhūtaguṇasāgararājā, jñānasaṁbhavabalarājā, virajavīreśvararājā, muniśrīkūṭavegasaṁkusumaḥ, śrīkūṭajñānabuddhiḥ, vajrasiṁhaḥ, śīlaprabhāsvaraḥ, bhadrottamaḥ, anantaraśmiḥ, siṁhanandiḥ, akṣayajñānakūṭaḥ, ratnāvabhāsaḥ, jñānavimalaḥ, jñānapravāḍaḥ, siṁhakīrtiḥ, abhijñāguṇarājaḥ, dharmasumanāvarṣī, prabhākaraḥ, abhyudgatameruḥ, dharmasamudgatarājavimalaḥ, gandheśvaraḥ, vimalanetraḥ, mahāprasandayaḥ, asaṅgabalarājā, svajñānapuṇyabalaḥ, jñānacīvaraḥ, vaśavartī, asaṅgahiteṣī, jñānasaṁbhavaḥ, mahāmeruḥ, balagarbhaḥ, guṇākaraḥ, latākusumadhvajaḥ, gaṇaprabhāsaḥ, viguṇamoharājā, vajrottamaḥ, dharmaketuḥ, ghoṣendrarājā, svaguptaḥ, vajradhvajaḥ, ratneśvaraḥ, abhyudgatadhvajaḥ, śailakalpaḥ, ratimeghaḥ, dharmakārisālarājā, samantaguptasāgararājā, jñānasaṁnicayaḥ, jñānārciḥ, kusumagaṇiḥ, gajendreśvaraḥ, udumbarapuṣpaḥ, kāñcanadhvajaḥ, dharmadhvajaḥ, vinarditarājaḥ, candanaḥ, supratiṣṭhitasthāmavikramaḥ, dhvajāgrapradīpaḥ, jñānakramaḥ, sāgaradhvajaḥ, vyayadharmakīrtiḥ, māravinarditaḥ, guṇārciḥ, jñānaprabhaḥ, jñānapradīpaḥ, kṣemarājā, jñānaghoṣaḥ, dhvajasaṁgrahaḥ, vajrapradīpaḥ, vyūharājā, jayasaṁkhyā, supratiṣṭhitaḥ, maticandrarājā, kramavinarditarājā, sālendrasiṁhavigrahaḥ, nārāyaṇavijitagarbhaḥ, ratnaguṇasaṁnicaryaḥ, jyotigarbhaḥ, nakṣatravibhavakīrtiḥ, puṇyabalasālarājā, jñānaghoṣaḥ, brahmottaraḥ, dhṛtarāṣṭraḥ| aparaṁ sahasraṁ gandhapadmavijitakīrtirājā nāmano bhaviṣyanti, raśmimaṇḍalajyotiprabhāsarājā, gandhapadmottaravegaḥ, anantaguṇasāgarajñānottaraḥ, jambucchāyaḥ, guṇaśailadhvajaḥ, siṁhaketuḥ, nāgavivarjitakusumatejarājā, sugandhabījanairātma, amṛtaguṇatejarājakalpinami bhaviṣyati| aparaṁ sahasraṁ visṛṣṭadharmarājāno nāgendravimuktibuddhalokasāgaralocanaśailanāmā bhaviṣyanti tathāgatā arhantaḥ samyaksaṁbuddhāḥ| ekakāle ekadivase'nuttarāṁ samyaksaṁbodhimabhisaṁbhotsyanti, anyonyāsu lokadhātuṣu daśāntarakalpāyuḥpramāṇaṁ bhaviṣyati"| te'pi daśaprāṇasahasrā ratnagarbhasya tathāgatasya pañcamaṇḍalena pādau śirasā nipetuḥ|
ratnagarbhastathāgata āha -
"uttiṣṭhata ca dṛḍhanāganardatā
kriyatā śubhadravyasaṁcayaṁ|
udyujitaḥ pāramitāsu vegatā
bhaviṣyathāsuranaralokanāyakāḥ"||
atha khalu kulaputra samudrareṇurbrāhmaṇo navamaṁ rājaputramāmantrayate sma amighaṁ nāma| peyālaṁ, sa prāha - "tathārūpamahaṁ bodhisattvacārikāṁ cariṣyāmi yathā me daśasu dikṣu gaṅgānadīvālikāsameṣu lokadhātuṣu gaṅgānadīvālikāsamāstiṣṭhanto yāpayantaḥ buddhā bhagavanto bodhicārikāṁ carataḥ sākṣibhūtā bhaviṣyanti bodhisattvacaryāyāṁ| yadahaṁ bhadanta bhagavan tvatpurato bodhāya cittamutpādayāmi, yāvaccānuttarāṁ samyaksaṁbodhimabhisaṁbhotsye| atrāntareṇa me bodhisattvacaryāṁ caramāṇasya na vipratisāracittamutpadyeta, yāvadbodhiparyantamupādāya dṛḍhapratijño bhaveyaṁ yathāvādī tathākārī, na cānyasya sattvasya cittasaṁkṣobho bhaveyaṁ, na ca me śrāvakapratyekabuddhayāne cittamutpadyeta, mā ca kāmarāgacittacaitasikā utpadyeran, mā styānamiddhasahagatā mauddhatyasahagatā mā kaukṛtyasahagatā na vicikitsāsahagatā na prāṇātipātaṁ nādattādānaṁ nābrahmacaryaṁ na mṛsāvādaṁ na paiśunyaṁ na pāruṣyaṁ nābhidhyā na vyāpādaṁ na mithyādṛṣṭiḥ na saṁbhinnapralāpaṁ na mātsaryasahagataṁ na dharme'gauravacittatā na visaṁvādanacittatā| yāvadbodhiparyantān mama bodhisattvacaryāṁ caramāṇasya ime dharmā na saṁvidyeyuḥ| yāvadbodhiparyantamupādāya padavītihārakamapi buddhānusmṛtirnityaṁ cittacaitasikāḥ pravarteran| yāvadbodhiparyantena nāhaṁ buddhadarśanena virahito bhaveyaṁ na dharmaśravaṇena na saṅghopasthānena| sarvatra ca jātiṣu pravrajyāṁ pratilabheyaṁ| sarvāsu jātiṣu pāṁśukūliko bhaveyaṁ, traicīvarikaḥ vṛkṣamūlikaḥ naiṣadyikaḥ āraṇyakaḥ piṇḍapātikaḥ alpecchaḥ saṁtuṣṭaḥ dharmadeśakaḥ ādeyavākyaḥ aparimāṇapratibhānasaṁpanno bhaveyaṁ| na ca mūlāpattimāpadyeyaṁ| na mṛṣāvādasahagatairmantraiḥ parapravādino vimardeyaṁ| śūnyatāpratisaṁyuktaṁ ca mātṛgrāmasya dharmaṁ deśayeyaṁ, śūnyatāmanaskāreṇa ca mātṛgrāmasya na dantavidarśanaṁ kuryāt, na hastavikāreṇa dharmaṁ deśayeyaṁ| nityaṁ cāhaṁ mahāyānasaṁprasthitānāṁ bodhisattvānāṁ śāstṛsaṁjñāmutpādayeyaṁ| yasya cāhaṁ dharmabhāṇakasya sakāśāddharmaṁ śṛṇuyāṁ śāstṛsaṁjñān tasyāntike utpādayeyaṁ, satkṛtya cāhaṁ taṁ dharmabhāṇakaṁ yathā tathāgataṁ tathā satkuryāṁ gurukuryāṁ mānayeyaṁ pūjayeyaṁ yāvadātmamāṁsairapi dharmabhāṇakamupasthiteyaṁ| na cāhaṁ pātramapātraṁ cāvekṣya dānaṁ dadyāṁ, na mama dharmadānamātsarikā cittacaitasikā utpadyeyuḥ| svajīvitadānenāhaṁ bodhyarthikān sattvān paritrāyeyaṁ, svavīryabalapraṇidhānopārjitena cāhaṁ dravyena vyasanagatān sattvān vyasanebhyaḥ parimocayeyaṁ| na cāhaṁ pravrajitaliṅginaṁ vā gṛhasthaliṅginaṁ vā āpattyānāpattyā vā codayeyaṁ| nityaṁ cāhaṁ lābhasatkāraśloke'gniviṣaśastrasaṁjñāmutpādayeyaṁ| yadi ca me bhadanta bhagavannime praṇidhānā yāvadbodhiparyantamupādāya saṁṛdhyeyuḥ yathā bhagavataḥ purataḥ praṇidhānaṁ kṛtaṁ, tadubhābhyāṁ pāṇibhyāṁ divyāścakraratnāḥ prādurbhavantu sahasrārāḥ sanābhikāḥ sanemikāḥ ādityavarṇaprabhāsvarāḥ"| sahabhāṣitāyāṁ asyāṁ vāci amighena rājaputreṇobhāyāṁ pāṇibhyāṁ tathārūpāṇi cakrāṇi prādurbhūtāni yathāyācitāḥ| punarāha - "yadi me bhadanta bhagavannevaṁrūpā āśā paripūryeta yāvadbodhiparyantena tadime cakrāḥ śūnyeṣu pañcakaṣāyeṣu buddhakṣetreṣu gacchantu, evaṁrūpeṇoccaśabdena yathā nandopanandā nāgarājā gacchanti tathā sarvāvantaṁ buddhakṣetraṁ svareṇa vijñāpayantu bodhisattvavyākaraṇasmṛtyasaṁpramoṣajñānadarśanaśūnyatābhāvanāpracārabuddhaviṣayaṁ dharmaparyāyaṁ cārayituṁ| ye ca tatra sattvā upapannāsteṣāṁ sarveṣāṁ śrotrendriyeṣvayaṁ dharmaparyāyamābhāsamāgacchatu, nipatitamātre ca teṣāṁ sattvānāṁ rāgaḥ praśamatu, dveṣo moho mānerṣyā mātsaryaḥ praśamatu, sarvabuddhānusmṛtimanasikāreṇānuttarāyāṁ samyaksaṁbodhau cittamutpādayantu"|
preṣitau ca kulaputrāmighena rājaputreṇa tau dvau cakraratnau tau caivaṁrūpeṇa javena gacchatastadyathā buddhā bhagavanto buddhajavena gacchanti; evameva tau dvau cakraratnau gacchataḥ daśasu diśāsvaprameyeśvasaṁkhyeyeṣu pañcakaṣāyeṣu buddhakṣetreṣu gatvā sattvānāṁ bodhisattvavyākaraṇasmṛtyasaṁpramoṣajñānāntargatābhāvanāpracārabuddhadharmaparyāyaṁ cārayanti| teṣāṁ ca sattvānāmayaṁ dharmaparyāyaṁ śrotrendriyasyābhāsamāgacchati, teṣāṁ sarveṣāṁ rāgo yāvan mātsaryacittacaitasikāḥ praśāntāḥ, sarve ca buddhajñānaviṣayaṁ manaskāreṇānuttarāyāṁ samyaksaṁbodhau cittānyutpāditavanto, muhūrtamātreṇa ca te cakrāḥ pratinivṛtyāmighasya rājaputrasya purataḥ sthitāḥ|
atha khalu kulaputra ratnagarbhastathāgataḥ amighasya rājaputrasya sādhukāramadāt, "sādhu sādhu kulaputra, tvayātīva śobhanaḥ praṇidhiḥ kṛta, ime ca divyāścakraratnāḥ śūnyeṣu pañcakaṣāyeṣu buddhakṣetreṣu preṣitā, bahūni ca prāṇakoṭīniyutaśatasahasrāṇyakaluṣacittānyavasthāpitāni, bodhau ca samādāpitāni| tena tvaṁ kulaputrākṣobhyo nāma bhavasva| bhaviṣyasi tvamakṣobhyo lokasya pariṇāyakaḥ, gṛhṇa tvamakṣobhya buddhakṣetraguṇavyūhāni yādṛṣānyākāṅkṣasi"|
akṣobhya āha - "tādṛśamahaṁ bhadanta bhagavan buddhakṣetraguṇavyūhamākāṅkṣāmi yathā sarvalokasvarṇabhūrbhavet, samāpāṇitalopamā divyamaṇiratnavyavakīrṇā apagataśarkarakaṭhallā apagataśilāstaṁbhapāṣāṇaparvatā mṛdukā kācalindikasukhasaṁsparṣā, nikṣipte pādatale'vanamedutkṣipte pādatale punarunnamet| na cātra narakatiryagyoniyamalokapretaviṣayāṁ prajñāyeyuḥ| na ca tatra buddhakṣetre durgandhā bhāvā bhaveyuḥ, divyātikrāntena gandhena tadbuddhakṣetraṁ sphuṭaṁ bhavet, divyaiśca māndāravamahāmāndāravaiḥ puṣpaistadbuddhakṣetramākīrṇaṁ| na ca tatra sattvānāṁ jarāvyādhimaraṇaṁ bhavet, na ca parasparabhayaṁ na ca parasparaviheṭhā na ca sattvānāmakālamaraṇaṁ vipratisāramaraṇaṁ nāsamāhitamaraṇaṁ| buddhānusmṛtimanaskāreṇa tatra sattvā bhaveyuḥ| na ca durgatiṣūpapadyeyuḥ, na pañcakaṣāyeṣu śūnyesu buddhakṣetreṣūpapadyeyuryāvadbodhiparinirvāṇāt buddhadarśanāvirahitā bhaveyurdharmaśravaṇena saṅghopasthānenāvirahitā| alparāgāśca tatra sattvā bhaveyuralpadveṣā alpamohāḥ, sarve ca tatra daśakuśalāṁ karmapathān samādāya varteyuḥ| na ca tatra buddhakṣetre sattvānāṁ śīlpagrahaṇaṁ bhavet, na nāmanimittaṁ, na ca tatra sattvānāṁ mārāvatāraṁ mārgena| na ca tatra sattvā durvarṇā bhaveyuḥ, na ca tatra sattvā vaimātra bhaveyuḥ, yadutāryo vā dāso vā, amamā aparigrahāśca tatra sattvā bhaveyuḥ| na ca tatra śrāvakānāṁ bodhisattvānāṁ vā śuklamokṣaṇaṁ bhavet, antataḥ svapnāntaragatānāmapi; sarve ca tatra sattvā dharmakāmā dharmaparyeṣṭiparā bhaveyuḥ| na ca tatra buddhakṣetra ekasattvo'pi viparītadṛṣṭiko bhavet na cānyatīrthiko, na ca tatra sattvānāṁ kāyaklamatā bhavet cittaklamatā vā bhavet; sarve ca te tatra sattvāḥ pañcābhijñā bhaveyuḥ| na ca tatra sattvānāṁ tṛṣṇā vā bhukṣā vā viheṭhayet, yādṛśaṁ cāhāramākāṅkṣeyuḥ tādṛśaṁ ratnabhājaneṣu purataḥ prādurbhavet yathā kāmāvacarāṇāṁ devānāṁ| na coccāraprasrāvakheṭasiṅghāṇamaśru vā kāye svedo vā bhavet, na ca tatra śītaṁ noṣṇaṁ bhavet, sugandhaṁ ramaṇīyaṁ bhavet, mṛdusaṁsparśāśca vāyavo vāyuyuḥ| te ca tatra devamanuṣyāṇāṁ gandhakṛtyaṁ kurvīranyadākāṅkṣeyuḥ yādṛśamākāṅkṣeyuḥ, ya ekaḥ śītalaṁ vāyumākāṅkṣet, dvitīya uṣṇa, apara utpalagandhaṁ vāyumākāṅkṣeyuḥ, apara uragasāracandanagandhaṁ vāyuṁ, apare kālānusārigandhaṁ, apare tagaragandhaṁ, apare'garugandhaṁ, apare sarveṇa sarvaṁ vāyunākāṅkṣeyuḥ, teṣāṁ yathā cittotpādenākṣiptaṁ tathā saṁpadyet| evamapagatapañcakaṣāyā lokadhāturbhavet| tatra ca sattvānāṁ saptaratnamayāḥ kūṭāgārā bhaveyuḥ| teṣu ca kūṭāgāreṣu saptaratnamayāḥ paryaṅkāḥ stritāḥ tūlikopadhānairmṛdukācalindikasaṁsparśāḥ prādurbhaveyuryatra manuṣyā vihareyuḥ| samantataśca kūṭāgāreṣu puṣkariṇīparipūrṇāṣṭāṅgopetenodakena prādurbhavet, yatra te sattvā udakenodakakāryaṁ kuryuḥ| sumanātālavṛkṣāṇāṁ vā vṛkṣāvalīralaṅkṛtā bhaveyuḥ, nānāpuṣpairnānāphalairnānāgandhairnānāvastrairnānācchatrairnānāmuktikāhārairnānābharaṇaiste vṛkṣā alaṅkṛtā bhaveyuḥ| yathārūpā ca tatra sattvā vastrābharaṇaṁ ākāṅkṣeyuḥ te tān tebhyaḥ kalpavṛkṣebhyo gṛhītvā prāvareyuḥ, evaṁ puṣpairyāvadābharaṇāṁ gṛhītvā bandheyuḥ| saptaratnamayaśca me bodhivṛkṣo bhavet, yojanasahasramuccatvena yojanaṁ skandhapariṇāhena yojanasahasraṁ śākhāpariṇāhena| vāyusamīritaśca tato bodhivṛkṣāddivyātikrāntaḥ snigdho manojñaḥ pāramitā abhijñendriyabalabodhyaṅgaśabdo niścaret, ye ca sattvāstaṁ śabdaṁ śṛṇuyuste virāgacittāḥ smṛtiṁ pratilabheyuḥ| sarvaguṇopetaśca tatra buddhakṣetre mātṛgrāmo bhavet tadyathā tuṣitadevanikāye'psarāḥ| na ca tatra mātṛgrāmo durgandho bhavet, na dvijihve nerṣyāmātsaryaparicite| na ca tatra manuṣyā mātṛgrāmeṇa sārdhaṁ maithunakāyasaṁsargamāpadyeyuḥ| yasya ca tatra puruṣasya sarāgacittamutpadyeta, gatvā mātṛgrāmaṁ sarāgena cittena prekṣate muhūrtena puruṣasya rāgaḥ praśāmyeta, mahatodvegena ca prakramet, śubhavirajaṁ ca samādhiṁ pratilabheta, tena ca samādhinā mārapāśebhyaḥ parimucyeyuḥ, na ca bhūyo raktacittamutpādayeyuḥ| yā ca tatra strī puruṣaṁ sarāgaṁ nirīkṣeta gurviṇī bhavet, nirīkṣitamātreṇa cobhayo rāgaḥ praśamet| ye garbhavāsairdārakadārikā evaṁ kāyacaitasikaṁ sukhaṁ pratisaṁvedayeyuḥ, tadyathā devāstrayastriṁśā nandanti pramodanti kāyacaitasikaṁ sukhaṁ pratisaṁvedayanti| evaṁrūpaśca tatra buddhakṣetre garbhavāsā dārakadārikāḥ saptarātriṁdivasāni sukhaṁ saṁvedayeyuḥ| tāśca striyo garbhiṇyaḥ evaṁrūpaṁ sukhaṁ pratisaṁvedayeyuḥ, tadyathā dvitīyadhyānasaṁpanno bhikṣuḥ| na ca te sattvā aśucinā garbhamalena kliśyeyuḥ, saptame ca divase paramasugandhena parameṇa ca sukhopadhānena samarpitāḥ pratyājāyeyuḥ| na caiva sā strī duḥkhāṁ pratyanubhaved, ubhau ca puṣkariṇīmavataritvā snātvā ca sā strī evaṁrūpāṁ smṛtiṁ pratilabheta, yayā virāgaśubhaṁ samādhiṁ pratilabheta, tena ca samādhinā mārakarmaṇā parimucyeta, satatasamāhitā bhavet| yacca pūrvajanmani tathārūpaṁ karmakṛtamupacitaṁ bhavedyena ca bahukalpakoṭīstrībhāvamanubhavitavyaṁ tena samādhinābhinirvṛtena strībhāvaṁ ca sarveṇa sarvaṁ parikṣayaṁ gacched, yāvat parinirvāṇaṁ na bhūyaḥ strībhāvaṁ pratilabhet| yeṣāṁ ca sattvānāṁ tathārūpaṁ karmakṛtamupacitaṁ bhavet yad gaṇanātikrāntān kalpān nityagarbhavāsena pratyājāyeyurduḥkhaṁ pratyanubhavitavyaṁ bhavet, te bodhiprāptasya me nāmadheyaṁ śṛṇuyuḥ prasādaṁ ca pratilabheyuste tataścyavitvā mama buddhakṣetra upapadyeyurgarbhavāsena ca pratyājāyeyustatra sarveṇa sarvaṁ tatkarmaparikṣayaṁ gaccheyuryāvadbodhiparyantena na bhūyaste sattvā garbhavāsena pratyājāyeyurye sattvā avaruptakuśalamūlāste padmeṣu pratyājāyeyuḥ, ye sattvā anavaruptakuśalamūlāste garbhavāsena pratyājāyeyuḥ| karmaparikṣayena mama buddhakṣetre mātṛgrāmo vā garbhavāso vā prajñāyeta ekāntasukhasamarpitāste sattvāstatra buddhakṣetre bhaveyuḥ| sumanātālavṛkṣairvāyusamīritairevaṁrūpo ramaṇīyo nirghoṣo niścaredduḥkhamanityamanātmaśūnyaśabdā niścareyuḥ| tena ca śabdena tatra manuṣyā ulkāvatīṁ nāma samādhiṁ pratilabheyustena ca samādhinā te sattvāḥ śūnyatāvabhāsāṁ gambhīrān dharmān avabudhyeyuḥ| na ca tatra buddhakṣetre kāmopasaṁhitaḥ śabdo bhavet| bodhivṛkṣamūlaniṣaṇṇaścāhaṁ bhadanta bhagavan muhūrtenānuttarāṁ samyaksaṁbodhiṁ prāpnūyāṁ| bodhiprāptasya ca me tatra buddhakṣetre na bhūyaścandrasūryāṇāṁ prabhā prajñāyeta, anyatra kusumasaṁkocanena; evaṁrūpāṁ cāhaṁ prabhāṁ pramuñceyaṁ yena divyena cakṣuṣāprameyāsaṁkhyeyairanyairbuddhakṣetraistiṣṭhato buddhān bhagavataḥ paśyeyaṁ| bodhiprāptaścāhamevaṁrūpeṇa svareṇa dharmaṁ deśayeyaṁ yena svareṇa trisāhasramahāsāhasraṁ buddhakṣetramāpūrayeyaṁ, ye ca tatra sattvāḥ syuḥ te sarve buddhānusmṛtiṁ pratilabheyuste yena yena gaccheyuḥ caṁkrameyurniṣīdeyurvā parivarteyurvā, te satatasamitaṁ māṁ paśyeyuryathārūpeṣu dharmeṣu dharmasaṁśayā bhaveyuḥ teṣāṁ mama darśanamātreṇa vyavalokanamātreṇa ca teṣāṁ saṁśayā vigaccheyuḥ| bodhiprāptasya ca me ye sattvā daśasu dikṣvaprameyeṣvasaṁkhyeyeṣu buddhakṣetreṣu śrāvakayānikā vā pratyekabuddhayānikā vānuttarayānikā vā mama nāmaṁ vā varṇaṁ va śṛṇuyuḥ, te tataścyavitvā mama buddhakṣetra upapadyeyuḥ| te tatra mama dharmaṁ śrutvā ye śrāvakayānikāste'ṣṭavimokṣadhyāyino'rhanto bhaveyuḥ, ye ca pratyekabuddhayānikāḥ te pratyekāṁ bodhimabhigaccheyuḥ, ye ca tatra bodhisattvā mahāyānikāste mat sakāśāddharmaṁ śrutvā gambhīrāṁ samādhikṣāntidhāraṇīṁ ca pratilabheyuḥ, te tatraivāvaivartikā bhaveyuranuttarāyāṁ samyaksaṁbodhau| aprameyaśca me śrāvakasaṅgho bhaved yo na śakyaṁ kenacidgaṇayituṁ anyatra svayaṁ tathāgatena| bodhiprāptaścāhaṁ yena yena gaccheyaṁ yatra yatra ca pādatalena pṛthivīṁ spṛśeyaṁ tatra tatra sahasrapatrāṇi padmāni suvarṇāvabhāsāni prādurbhaveyuḥ, te ca padmāḥ śūnyeṣu buddhakṣetreṣu gatvā mama varṇaśabdaṁ ghoṣaṁ niścārayeyuḥ; te ca sattvā mama nāma varṇaṁ yaśaśca śrutvā prītiprasādaprāmodyamutpādayeyuḥ, te prasādajātā mama buddhakṣetra upapattimākāṅkṣeyuḥ, tatra ca tāni kuśalamūlāni pariṇāmayeyuḥ, te tataścyavitvā mama buddhakṣetra upapadyeyuḥ| apagataśramaṇamalaśca me śrāvakasaṅgho bhavet, apagataśramaṇavākyāpagataśramaṇakauṭilyāpagataśramaṇaśāṭhyā apagataparṣā bhaveddharmagurukā na pariṣkāragurukā na lābhasatkāragurukā, anityaduḥkhānātmaśūnyatābhiratā ārabdhavīryā ca sā parṣadbhaveddharmaśravaṇā saṅghaprāgbhārā| ye ca tatrāvaivartikā bodhisattvā bhaveyuste'nāgatapraviṣṭāḥ smṛtiṁ pratilabheyuste jātivyativṛttā prajñāpāramitāpratisaṁyuktāṁ kathāṁ kathayeyuḥ, yāvadbodhiparyantena te dharmā na saṁpramoṣaṁ gaccheyuḥ| yāvadbodhiprāptaścāhaṁ daśamahākalpasahasrāṇi tiṣṭheyaṁ, parinirvṛtasya ca me kalpasahasraṁ saddharmastiṣṭhet"|
bhagavān āha - "sādhu sādhu satpuruṣa, pariśuddhaṁ te buddhakṣetraṁ parigṛhītaṁ| bhaviṣyasi tvamakṣobhyānāgate'dhvani atikrānte hyekasmin gaṅgānadīvālikāsame'saṁkhyeya'nupraviṣṭe dvitīye purastimāyāṁ diśi, ataḥ sahasrime buddhakṣetre'bhiratirnāma lokadhāturbhaviṣyati, evaṁrūpayā guṇavyūhayā saṁpannā yathā tvayā praṇidhānaṁ kṛtaṁ| tatra tvaṁ anuttarāṁ samyaksaṁbodhimabhisaṁbhotsyase, evamevākṣobhyo nāma bhaviṣyasi tathāgato yāvadbuddho bhagavān"|
akṣobhya āha - "yadi me bhadanta bhagavannevaṁrūpāśā paripūryeta tatsarvatra lokadhātuṣu sattvāḥ skandhadhātvāyatanaparigṛhītā ye ca sattvāḥ sattvasaṁgraheṇa saṁgṛhītāste sarve maitracittā bhavantvavairacittā akaluṣacittāste evaṁrūpaṁ kāyasukhaṁ saṁvedayeyuḥ tadyathāpi nāma daśabhūmisthitasya bodhisattvasya padmasamādhiṁ samāpannasya yenāśayaprahāṇaviśuddhirbhavati, evaṁrūpeṇa sattvāḥ kāyacaitasikena sukhena samārpitā bhavantu| yadāhaṁ bhagavataḥ pañcamaṇḍalena pādau vandeta tadā sarvapṛthivī svarṇāvabhāsā bhavatu"| sa ca kulaputra ratnagarbhasya tathāgatasya pañcamaṇḍalena pādau vandati tadā ca tasmin samaye sarvasattvā evaṁrūpeṇa sukhena samarpitā yathā praṇidhānaṁ kṛtaṁ, tadā dharaṇī sarvā svarṇāvabhāsā dṛśyate|
ratnagarbhastathāgata āha -
"uttiṣṭha pravaramati akṣobhya
cakrasaṁsthita karatala pravaracakra|
sthāpitā bahutṛṣṇā karuṇacitte
bhaviṣyasi tvaṁ śubhamati jagati śāstā"||
atha khalu kulaputra samudrareṇurbrāhmaṇo daśamaṁ rājaputraṁ himaṇiṁ nāmāmantrayate sma| peyālaṁ himaṇī rājaputra evaṁrūpaṁ praṇidhānamakārṣīt tadyathākṣobhyena kṛtaṁ| "yadi me bhadanta bhagavan nevaṁrūpāśā paripūryeta tatsarvasattvā buddhālaṁbanamanaskāraṁ pratilabhantu| sarveṣāṁ coragasāracandanagandho haste prādurbhavatu, te ca sarve taṁ gandhaṁ buddhavigraheṣu pariṇāmayantu"|
bhagavān āha - "sādhu sādhu kulaputra, udāraṁ te praṇidhānaṁ kṛtaṁ, yacca tvayā sarvasattvā uragasāracandanahastā sthāpitā buddhamanaskāraścāśayenotpāditaḥ, tena tvaṁ kulaputra gandhahastirnāma bhavasva| bhaviṣyasi tvaṁ gandhahaste'tikrāntānāṁ gaṅgānadīvālikāsamānāmasaṁkhyeyānāṁ avaśiṣṭe dvitīye nadīgaṅgāvālikāsame'saṁkhyeye'kṣobhye tathāgate'rhati samyaksaṁbuddhe parinirvṛte saddharme'ntarhite saptame dviase tvaṁ gandhahaste tatra lokadhātāvanuttarāṁ samyaksaṁbodhimabhisaṁbhotsyase, suvarṇapuṣpo nāma bhaviṣyasi tathāgato'rhan samyaksaṁbuddho yāvadbuddho bhagavān"|
gandhahastirapyāha - "yadi me bhadanta bhagavannevaṁrūpāśā paripūryeta tadyadāhaṁ bhagavataḥ pañcamaṇḍalena pādau vandeyaṁ tadā sarvasminnārāme campakapuṣpavarṣaṁ pravarṣatu"| yadā khalu kulaputra gandhahastirbodhisattvo ratnagarbhasya tathāgatasya pañcamaṇḍalena pādau vandati tadā sarvasminnārāme campakapuṣpavarṣamabhiprāvarṣat|
ratnagarbhastathāgata āha -
"uttiṣṭha pravaraguṇa sugandhacittā-
varṣita imi varacampakapuṣpāḥ|
darśaya śubhapatha varapraṇītaṁ
sthāpaya bahujagamabhaye pāre"||
atha khalu kulaputra samudrareṇurbrāhmaṇa ekādaśamaṁ rājaputraṁ siṁhaṁ nāmāmantrayāmāsa| peyālaṁ, yathā gandhahastinā praṇidhānaṁ kṛtaṁ, ratnagarbhāya tathāgatāya ratnamayaṁ dhvajaṁ niryātitaṁ|
ratnagarbhastathāgata āha - "sādhu sādhu satpuruṣa, ratnaketurnāma bhavasva, bhaviṣyasi tvaṁ ratnaketo'nāgate'dhvani atikrānte gaṅgānadīvālikāsame'saṁkhyeye'vaśiṣṭe dvitīye gaṅgānadīvālikāsame'saṁkhyeye tatrābhiratyāṁ lokadhātau parinirvṛte svarṇapuṣpe tathāgate tasya ca saddharme'ntarhite trayāṇāṁ antarakalpānāmatyayena tadbuddhakṣetraṁ jayasomaṁ nāma bhaviṣyati, tatra tvamanuttarāṁ samyaksaṁbodhimabhisaṁbhotsyase nāgavinarditeśvaraghoṣo nāma bhaviṣyasi yāvadbuddho bhagavān| evaṁrūpaṁ te buddhakṣetraṁ bhaviṣyati buddhakṣetre guṇavyūhena yathākṣobhyasya tathāgatasya"|
ratnaketurāha - "yadi me bhadanta bhagavannevaṁrūpāśā paripūryeta tadyadāhaṁ bhagavataḥ pādau vande tadā sarvasattvā evaṁrūpāṁ smṛtiṁ pratilabheyuḥ, yathā bodhisattvā ye mahābodhiṁ saṁprasthitāḥ sarvasattvānāmarthāya karuṇāyamānāḥ saṁbodhau prasthitā na nivarteyuḥ"| evameva kulaputra ratnaketurbodhisattvo ratnagarbhasya tathāgatasya pādau vanditvā, evameva sattvā evaṁrūpāṁ smṛtiṁ pratilabdhavanto yaduta karuṇācittāḥ sarvasattvāḥ sthāpitāḥ|
atha khalu kulaputra ratnagarbhastathāgato ratnaketuṁ bodhisattvamāha -
"uttiṣṭha dhairya sumate paramarūpa
sattvahetu sudṛḍhakṛta pratijñā|
sthāpayasi bahujana virajacitte
bhaviṣyase naravaro pravarabuddhaḥ"||
evaṁ peyālaṁ, mārdavapūrvaṁgamaiḥ pañcabhi rājaputraśatairevaṁrūpaṁ praṇidhānaṁ kṛtaṁ, kṛtvaivaṁrūpā buddhakṣetraguṇavyūhāḥ parigṛhītā yathā gaganamudreṇa bodhisattvena praṇidhānaṁ kṛtaṁ, buddhakṣetraguṇavyūhāśca parigṛhītāḥ| sarve ca ratnagarbheṇa tathāgatenānuttarāyāṁ samyaksaṁbodhau vyākṛtāḥ| "evamevaikakāle'nyonyeṣu lokadhātuṣvanuttarāṁ samyaksaṁbodhim spṛśiṣyatha"|
apare catvāraḥ śatā rājaputrāṇāṁ yairevaṁrūpaṁ buddhakṣetraṁ parigṛhītaṁ yathā vajracchedaprajñāvabhāsena, te'pi sarve ratnagarbheṇa tathāgatena vyākṛtā anuttarāyāṁ samyaksaṁbodhau anyonyeṣu lokadhātuṣu|
aparairekonanavatibhī rājaputrairevaṁrūpaṁ praṇidhānaṁ kṛtaṁ, evaṁrūpaṁ ca buddhakṣetraṁ parigṛhītaṁ yathā samantabhadreṇa|
sarvaiścaturaśītibhiḥ koṭṭarājasahasraiḥ pṛthakpṛthagviśiṣṭaṁ praṇidhānaṁ kṛtaṁ, pṛthakpṛthaśca buddhakṣetraguṇavyūhāḥ parigṛhītāḥ| sarve ca ratnagarbheṇa tathāgatena vyākṛtā anuttarāyāṁ samyaksaṁbodhau, anyonyeṣu lokadhātuṣvekakāle bodhiṁ prāpsyanti|
evameva tribhiḥ prāṇakoṭibhiḥ pṛthakpṛthak praṇidhānaṁ kṛtaṁ, pṛthakpṛthaśca buddhakṣetraguṇavyūhāśca parigṛhītāḥ| sarve ca ratnagarbheṇa tathāgatena vyākṛtāanuttarāyāṁ samyaksaṁbodhau, "evameva yūyamapyekakāle'nyonyeṣu lokadhātuṣvanuttarāṁ samyaksaṁbodhimabhisaṁbhotsyadhve"||
atha khalu kulaputra samudrareṇorbrāhmaṇasyāśītiputrā ratnagarbhasya tathāgatasya bhrātaraḥ, teṣāṁ jyeṣṭhaḥ samudreśvarabhuvirnāma māṇavaḥ| atha khalu kulaputra samudrareṇurbrāhmaṇaḥ samudreśvarabhuviṁ māṇavaṁ āmantrayāmāsa| "pratigṛhāṇa tvaṁ māṇava pariśuddhāṁ buddhakṣetraguṇavyūhāṁ"| samudreśvarabhuvirmāṇavāha - "tvaṁ tāvattāta prathamataraṁ siṁhanādaṁ nadasva"| samudrareṇurāha - " tvaṁ tāvat putra praṇidhānaṁ kuruṣva, paścādahaṁ praṇidhānaṁ kariṣye"| sa āha - "kiṁ tāvat pariśuddhaṁ buddhakṣetraṁ pratigṛhṇāmyutāhosvidapariśuddhaṁ?"| agrapurohita āha - "ye mahākaruṇāsamanvāgatā bodhisattvāste kliṣṭaṁ buddhakṣetraṁ parigṛhṇanti, kliṣṭāśayāṁ viparītadṛṣṭikāṁ sattvānvaineyān pratigṛhṇanti| yathā punastvaṁ māṇava svaṁ jāniṣe"|
atha khalu kulaputra samudreśvarabhuvirmāṇavako yena ratnagarbhas tathāgatastenopasamakrāmadupasaṁkramya ratnagarbhasya tathāgatasya purataḥ sthitvaivamāha - "evamahaṁ bhadanta bhagavannanuttarāṁ samyaksaṁbodhimākāṅkṣāmi, aśītivarṣasāhasrikāyāṁ prajāyāṁ pravarāṁ bodhiṁ spṛśeyaṁ| yathaitarhi bhagavan sattvā mandarāgā mandadveṣā mandamohā udvignāśayāḥ saṁsāre bhayadoṣadarśinastathā tatra buddhakṣetre sattvā bhaveyuḥ, yatrāhamabhisaṁbuddheyaṁ, te ca mamāntike pravrajeyuḥ, tribhiśca yānairahaṁ sattvānāṁ dharmaṁ deśayeyaṁ| yadi bhadanta bhagavannevaṁrūpā āśā paripūryeta tad vyākarotu māṁ bhagavānanuttarāyāṁ samyaksaṁbodhau"|
ratnagarbhastathāgata āha - "bhaviṣyasi tvaṁ māṇavānāgate'dhvani atikrānta ekagaṅgānadīvālikāsame'saṁkhyeye'nupraviṣṭe dvitīye gaṅgānadīvālikāsame'saṁkhyeye utpalasantīraṇe kalpe cāturdvīpikā baliṣṭhā nāma bhaviṣyati, imaṁ buddhakṣetramaśītivarṣasāhasrikāyāṁ prajāyāṁ bodhimabhiprapsyasi, ratnakūṭo nāma tathāgato bhaviṣyasi yāvadbuddho bhagavān"|
sa āha - "yadi me bhadanta bhagavannevaṁrūpā āśā paripūryeta tadiha sarvatrārāme lohitamuktiḥ pravarṣatu, sarvavṛkṣebhyaśca pañcāṅgikaṁ tūryaṁ niścaratu"| yadā ca kulaputra samudreśvarabhuvirmāṇavako ratnagarbhasya tathāgatasya pañcamaṇḍalena pādau vandati tadā sarvatrārāme lohitamuktimayavarṣaṁ pravarṣitaṁ, sarvavṛkṣebhyaśca pañcāṅgikaṁ tūryaṁ niścaritaṁ|
ratnagarbhastathāgata āha -
"uttiṣṭha sthāmavara akṣayaprajñākoṣā
sattvānukaṁpaka hiteṣiṇa maitracittā|
abhiprāya tubhya paripūryatu śuddha
sattvāna arthakaru bheṣyasi buddha loke"||
dvitīyaśca brāhmaṇasya putraḥ saṁbhavo nāma, sa evaṁ vadati yathā samudreśvarabhuviḥ| ratnagarbhastathāgata āha - "tvamapi māṇavotpalasantīraṇe kalpo'syāṁ cāturdvīpikāyāṁ lokadhātau baliṣṭhe buddhakṣetre vardhamānāśītivarṣasāhasrikāyāṁ prajāyāṁ vairocanakusumo nāma tathāgato bhaviṣyasi yāvadbuddho bhagavān"|
peyālaṁ, tṛtīyastvāha - "dvivarṣasahasrasya jyotigandho nāma bhaviṣyasi yāvadbuddho bhagavān"| vyākaraṇaṁ peyālaṁ, evaṁ sumanastathāgataḥ śailarājā saṁvṛtalocano brahmottaro jambūcchāyaḥ pūrṇamuttaro ratnaśailaḥ samudragarbho nārāyaṇaḥ śikhī kanakamunirmunīndraḥ kauṇḍinyaḥ siṁhavikramo jñānadhvajo buddhaśravo'parājito vikasitojjayo hiteṣī prajñāvabhāso mahendraḥ śāntaprajñākaro nando nyagrodharājaḥ kanakalocanaḥ sahitaḥ sūryanandiḥ ratnaśikhī sumetro brahmaḥ sundo brahmarṣabhaḥ praṇādo dharmacandraḥ arthadarśī yaśonandī yaśottaraḥ abhirūpaḥ sugandhaścaturaḥ pravaralocanaḥ sunijastaḥ sārthavrataḥ sumanoratho varaprajñaḥ kanakadhvajaḥ sunetro devaśuddhaḥ śuddhodanaḥ sudarśanaḥ virūḍhadhvajo virūpākṣo brahmasvaraḥ śrīsaṁbhavaḥ śrīmahāvirajo maṇibhadraḥ mārīciḥ śākyamunirghoṣeśvaraḥ satyasaṁbhavaḥ śreṣṭhaḥ saṁbhavapuṣpaḥ sukusumaḥ akṣobhyaḥ sūryagarbho ratīśvaro nāgadanto vajraprabhāsaḥ kīrtirājā vyāghraraśmiḥ sanetyajñānasaṁbhavaḥ gandhasvaraḥ sālendraḥ nārāyaṇagataḥ jyotigarbhaḥ| yastu tatra kulaputra sarvapaścimakaḥ purohitaputraḥ vigatabhyasaṁtāpo nāma, sa ratnagarbhasya tathāgatasya purutaḥ sthitvāha| "ime bhadanta bhagavannekonāśītirmāṇavakāḥ sarve vyākṛtā utpalasaṁtīraṇe kalpe vardhamānadvaye'nuttarāṁ samyaksaṁbodhimabhisaṁbhotsyante| utpādayāmyahaṁ bhagavannanuttarāyāṁ samyaksaṁbodhau cittaṁ, kṣīyamāṇe bhadanta bhagavannutpalasaṁtīraṇe kalpe sarvapaścimako'haṁ varāgrabodhiṁ spṛśeyaṁ| yāntakaṁ teṣāmekonāśītīnāṁ buddhānāmāyuḥpramāṇaṁ tāntakaṁ mamaikasya bodhiprāptasya bhavet| yāntakāśca teṣāṁ vaineyā bhaveyustāntakā mamaikasya bhaveyuḥ, yathā ca te tribhiryānairdharmaṁ deśayeyuḥ, yathā ca teṣāṁ śrāvakasaṅgho bhavet, tāntako mama bodhiprāptasya ekaśrāvakasaṅgho bhavet| ye ca teṣāmekonāśītīnāṁ buddhānāmutpannānāṁ sattvāstasminnutpalasaṁtīraṇe kalpe manuṣyalābhaṁ pratigṛhṇīyuḥ, kṣīyamāṇe kalpe'hamanuttarāṁ samyaksaṁbodhimabhisaṁbuddhaḥ sarvāṁstān sattvāṁstribhiryānairniyatāṁ vyavasthāpayeyaṁ| yadi me bhadanta bhagavannevaṁrūpā āśā paripūryeta tadvyākuruṣva māṁ bhadanta bhagavannanuttarāyāṁ samyaksaṁbodhau"|
atha khalu kulaputra ratnagarbhastathāgato vigatabhayasaṁtāpasya sādhukāramadāt| "sādhu sādhu satpuruṣa, gaṇanātikrāntānāṁ sattvānāṁ kāruṇikahitakaraścotpanno, bhaviṣyasi tvaṁ māṇavakānāgate'dhvanyatikrānta ekagaṅgānadīvālikāsame'saṁkhyeye'nupraviṣṭe dvitīye gaṅgānadīvālikāsame'saṁkhyeye tatrotpalasaṁtīraṇe kalpe kṣīyamāṇe sarvapaścimakastvamanuttarāṁ samyaksaṁbodhimabhisaṁbhotsyase, viagatarajasamudgatābhyudgatarājā nāma tathāgato bhaviṣyasi yāvadbuddho bhagavān| yathā ca teṣāmekonāśītīnāṁ buddhānāmardhakalpamāyurbhaviṣyati, evaṁ tavaivaikasyāyurardhakalpaṁ bhaviṣyati| yāvat sarve te tvatpraṇidhānāḥ saṁpatsyante yathā praṇidhānaṁ kṛtaṁ"|
sa āha - "yadi me bhadanta bhagavannevaṁrūpā āśā paripuryeta yadāhaṁ bhagavataḥ pañcamaṇḍalena pādau vandāmi tadā sarvatrāsmin buddhakṣetre nīlakusumāḥ pravarṣantu paramasugandhā, ye ca sattvāstaṁ gandhamāghrāyeyuḥ teṣāṁ sarveṣāṁ dhātavaḥ prasannā aviruddhā bhaveyuḥ, sarveṣāṁ ca sarvavyādhyaḥ praśāmyeyuḥ| yadā ca kulaputra vigatabhayasaṁtāpo māṇavo ratnagarbhasya tathāgatasya pañcamaṇḍalena pādau vandati tadā sarvatra tasmin buddhakṣetre nīlakusumavṛṣṭiḥ pravarṣitā, ye ca sattvāstaṁ gandhaṁ ghrātavantasteṣāṁ sarve dhātavaḥ samā aviruddhāḥ saṁsthitāḥ, sarve ca tatra sattvā arogā alpābādhāśca saṁvṛttāḥ|
ratnagarbhastathāgata āha -
"uttiṣṭha karuṇavratadāntacittā
pūjayiṣyasi bahava lokanāthān|
chetsyasi dṛḍhāṁ śaṭhakleśabandhanāṁ
bhaviṣyase śubhavaraprajñakośaḥ"||
tasya ca kulaputra brāhmaṇasya trayaḥ koṭyo'ntavāsināmārāmadvāre niṣaṇṇāste āgatāṁ sattvāṁstriśaraṇagamane sthāpayanti, bodhāya ca samādāpayanti|
atha khalu samudrareṇurbrāhmaṇastāṁ śiṣyānāmantrayate sma| "utpādayatha bho māṇavakā anuttarāyāṁ samyaksaṁbodhau cittaṁ, gṛhṇatha buddhakṣetraguṇāṁ yādṛśānākāṅkṣatha, kuruta bhagavataḥ sakāśe praṇidhānaṁ yādṛśamevākāṅkṣatha"|
tatra jyotikṣabhako nāma māṇavaḥ, sa āha - "kīdṛśena mārgeṇa kīdṛśena saṁbhāreṇa kīdṛśyā caryayā kīdṛśyā saṁṛtyā bodhirlabhyate?"| purohita āha - "catvāra ime māṇavakā bodhimārgapratipannena bodhisattvenākṣayakośāḥ samudānayitavyāḥ| katame catvāraḥ?" akṣayaḥ puṇyasaṁbhāraḥ, akṣayo jñānasaṁbhāraḥ, akṣayaḥ prajñāsaṁbhāraḥ, akṣayaḥ sarvadharnasamudānayanasaṁbhāraḥ| īdṛśaḥ kulaputra mārgaḥ| uktaṁ caivaṁ māṇava tathāgatena saṁbhāraviśuddhisaṅgraho nāma saṁsārottaraṇadharmadvāraṁ; dānasaṁbhāraṁ bodhisattvā ye parityajanti, sa ca vaineyasattvaparipācanāya saṁvartate; śīlasaṁbhāro bodhisattvānāṁ praṇidhānapūryai saṁvartate; kṣāntisaṁbhāro bodhisattvānāṁ lakṣaṇānuvyañjanaparipūryai saṁvartate; vīryasaṁbhāro bodhisattvānāṁ sarvakāmakaraṇāya saṁvartate; dhyānasaṁbhāro bodhisattvānāmājāneyacittatāyai saṁvartate; prajñāsaṁbhāro bodhisattvānāṁ sarvakleśaparijñāyai saṁvartate; śrutasaṁbhāro bodhisattvānāmasaṅgapratibhānatāyai saṁvartate; puṇyasaṁbhāro bodhisattvānāṁ sarvasattvopajīvyatāyai saṁvartate; jñānasaṁbhāro bodhisattvānāmasaṁśayajñānatāyai saṁvartate: śamathasaṁbhāro bodhisattvānāṁ karmaṇacittatāyai saṁvartate; vipaśyanāsaṁbhāro bodhisattvānāṁ vigatakathaṁkathāyai saṁvartate; maitrīsaṁbhāro bodhisattvānāmapratihatacittatāyai saṁvartate; karuṇāsaṁbhāro bodhisattvānāṁ vaineyākhedatāyai saṁvartate; muditāsaṁbhāro bodhisattvānām dharmārāmaratiramaṇatāyai saṁvartate; upekṣāsaṁbhāro bodhisattvānāmanunayapratighaprahāṇatāyai saṁvartate; dharmaśravaṇasaṁbhāro bodhisattvānāṁ nivaraṇaprahāṇāya saṁvartate; naiṣkramyasaṁbhāro bodhisattvānāṁ sarvaparigrahāvasaraṇatāyai saṁvartate; araṇyavāsasaṁbhāro bodhisattvānāṁ kṛtakuśalamūlakarmāvipraṇāśatāyai saṁvartate; kuśalavṛddhibhāvanatāsaṁbhāro bodhisattvānāṁ sarvakuśalatāyai saṁvartate; smṛtisaṁbhāro bodhisattvānāṁ dhāraṇīpratilābhatāyai saṁvartate; matisaṁbhāro bodhisattvānāṁ bodhiprabhedanatāyai saṁvartate; dhṛtisaṁbhāro bodhisattvānāmarthagatyanubudhyanatāyai saṁvartate; smṛtyupasthānasaṁbhāro bodhisattvānāṁ kāyavedanācittadharmapratyavekṣaṇatāyai saṁvartate; samyakprahāṇasaṁbhāro bodhisattvānāṁ sarvakuśaladharmabhāvanāparipūraṇāya saṁvartate; ṛddhipādasaṁbhāro bodhisattvānāṁ kāyacittalaghutāyai saṁvartate; indriyasaṁbhāro bodhisattvānāṁ saṁvaraparipūryai saṁvartate; balasaṁbhāro bodhisattvānāṁ sarvakleśāvamardanatāyai saṁvartate; bodhyaṅgasaṁbhāro bodhisattvānāṁ dharmasvabhāvāvabodhanatāyai saṁvartate; ṣaṭparāyaṇīyasaṁbhāro bodhisattvānāṁ vaineyasattvapariśodhanatāyai saṁvartate| ayaṁ māṇavakāḥ saṁbhāraviśuddhimukhasaṁgraho nāma saṁsārottaraṇadharmadvāraṁ"| sa āha - "dānasaṁbhāro bhagavatā mahābhogamahāparivāratāyāyuktaḥ, śīlaṁ svargopapattaye, śrutaṁ mahāprajñatāyai; śraddhājīvabhāvanā bhagavatā svaṁsārottaraṇārthaṁ nirdiṣṭā"| purohitā āha - "ye māṇavāḥ saṁsārābhiratā dānaṁ dadanti, evametad yathoktaṁ| ye māṇavaka kulaputrā vā kuladuhitaro vā bodhimārgapratipannāstairdānaṁ damacittatayā dātavyaṁ, śīlaṁ śamathacittatayā rakṣitavyaṁ, śrutamakaluṣacittatayā paryeṣitavyaṁ, bhāvanā mahākaruṇācittatāyai bhāvayitavyā, pariśeṣā dharmāḥ prajñājñānopāyasaṁbhārasamudānayatāyai paryeṣṭavyāḥ| ayaṁ māṇavakā bodhimārgaḥ| īdṛśena saṁbhāreṇa bodhirlabhyata iti, īdṛśī bhāvanā, īdṛśī smṛtiḥ, īdṛśī māṇavakā bodhimārgacaryā; janayata māṇavakā bodhau chandaṁ| śuddho māṇavakā bodhimārga āśayena praṇidhānaṁ kartavyaṁ paripūryate; prasanno māṇavakā bodhimārga āśayaviśuddhyā; ṛjukā māṇavakā bodhimārga aśaṭhyaviśuddhikleśapravāhaṇatayā; yogakṣemo māṇavakā bodhimārgaḥ anuttaranirvāṇaparyavasānaḥ| kuruta praṇidhānaṁ, gṛhṇata buddhakṣetraguṇavyūhaṁ pariśuddhamapariśuddhaṁ vā yathābhipretā"|
atha khalu kulaputra jyotikṣabhako māṇavako ratnagarbhasya tathāgatasyāgrato dakṣiṇaṁ jānumaṇḍalaṁ pṛthivyāṁ pratiṣṭhāpyāha| "utpādayāmyahaṁ bhadanta bhagavannanuttarāyāṁ samyaksaṁbodhau cittaṁ| asmiṁ kliṣṭe buddhakṣetre maṇḍarāgāṇāṁ sattvānāṁ maṇḍadveṣāṇāṁ maṇḍamohānāṁ askhalitāluḍitacittānāṁ avairacittānāṁ īrṣyāmātsaryacittavivarjitānāṁ mithyādṛṣṭiparivarjitacittānāṁ samyagdṛṣṭivyavasthitacittānāṁ kuśalacittānāṁ kuśalaparyeṣṭicittānāṁ apāyapathavivarjitacittānāṁ triḥsvargapathodyuktacittānāṁ tribhiḥ puṇyakriyāvastubhiḥ samudānītakuśalamūlānāṁ triṣu yāneṣu prayuktacittānāmanuttarāṁ samyaksaṁbodhimabhisaṁbudhyeyaṁ| yadi me bhadanta bhagavannevaṁrūpā āśā paripūryeta tadā me ubhayoḥ pāṇyorhastināgāḥ prādurbhavantu"| sahapravyāhṛte vākye bhagavato'nubhāvena ubhayoḥ pāṇyorhastināgāḥ prādurbhūtāḥ sarvaśvetāḥ saptāṅgasupratiṣṭhitāḥ| dṛṣṭvā āha - "gacchata yūyaṁ gaganatalaṁ| sarvāvantamidaṁ buddhakṣetramaṣṭāṅgopetena varṣeṇa paramasugandhena sarvasattvānito buddhakṣetrāt prabodhayata| yeṣāṁ sattvānāṁ kāye tato bindu nipate ye vā gandhamājighreyusteṣāṁ pañcanīvaraṇāḥ prahīyantu; tadyathā kāmacchandanīvaraṇaṁ prahīyatu, vyāpādastyānamiddhauddhatyakaukṛtyavicikitsānīvaraṇaṁ prahīyatu"| sahapravyāhṛte vākye nāgā uparyantarīkṣe evaṁrūpeṇa javena gacchanti, tadyathāpi nāma balavān puruṣaḥ prasāritāṁ bāhu saṁkocayet saṁkocitaṁ bāhu prasārayet| evameva te hastināgāḥ kṛtakāryā yathā pūrvoktaṁ vivarttitvā tasyāgrataḥ sthitāḥ|
atha khalu kulaputra jyotikṣabho māṇavakaḥ paramaprītimanāḥ; taṁ ratnagarbhastathāgata āha - "bhaviṣyasi tvaṁ kulaputrānāgate'dhvani anupraviṣṭe dvitīye gaṅgānadīvālikāsame'saṁkhyeye ratnaprabhāse kalpe ratnasañcayaṁ nāma buddhakṣetraṁ bhaviṣyati, asmiṁ cāturdvīpike ratnacchatrābhyudgataraśmirbhaviṣyasi tathāgato yāvadbuddho bhagavān"| atha kulaputra jyotikṣabho bodhisattvo ratnagarbhasya tathāgatasya pañcamaṇḍalena pādau śirasā nipapāta|
ratnagarbhastathāgata āha -
"uttiṣṭha vigatarajā śuddhasattvā
vyākṛta bahusattvakoṭīḥ sā|
bhaviṣyasi varaśuddhamārgaḥ bodhaye
bhaviṣyasi varajinaḥ sattvanāyakaḥ"||
peyālaṁ, sahasro māṇavakānāṁ trayaḥ koṭyo māṇavakānāṁ yairasmin buddhakṣetre'nuttarāyāṁ samyaksaṁbodhau praṇidhānaṁ kṛtaṁ; sarve ca te ratnagarbheṇa tathāgatena vyākṛtāḥ, yāvadvipaśyī śikhī viśvabhuvaḥ paścimā buddhā babhūvuḥ| sarve māṇavakā vyākṛtāḥ|
tatra sahasravedapāṭhakānāṁ brāhmaṇānāṁ yasteṣāṁ jyeṣṭhaḥ gurusaṁmato vāyuviṣṇurnāma| sa āha - "ahaṁ punaḥ pañcakaṣāye buddhakṣetre'nuttarāṁ samyaksaṁbodhiṁ spṛśyeyaṁ| tīvrarāgānāṁ tīvradveṣāṇāṁ tīvramohānāṁ sattvānāṁ dharmaṁ deśayeyaṁ"|
jyotipālo nāma māṇavakaḥ| sa āha - "kimarthavaśaṁ samanupaśyamāno'yaṁ bho upādhyāya vāyuviṣṇuḥ pañcakaṣāye buddhakṣetre praṇidadhāti?"| purohita āha - "sakalamahākaruṇāsamanvāgato bodhisattvaḥ pañcakaṣāye buddhakṣetre bodhimanuprāpnoti; atrāṇānāmaparāyaṇānāṁ kleśairupadrutānāṁ dṛṣṭivyasanaprāptānāṁ sattvānāmarthakaro bhavati; trāṇam parāyaṇaṁ bhavati; janmasamudrācca sattvān uttārayati; samyagdṛṣṭyāṁ ca sattvān pratiṣṭhāpayati; nirvāṇāmṛtarasena sattvān saṁtarpayati| iyaṁ bodhisattvasya mahākaruṇā dṛśyata ye pañcakaṣāye buddhakṣetre praṇidadhanti"|
ratnagarbhastathāgata āha - "bhaviṣyasi tvaṁ vāyuviṣṇo atikrāntānāmekagaṅgānadīvālikāsamānāmasaṁkhyeyānāmavaśiṣṭe dvitīye gaṅgānadīvālikāsame'saṁkhyeye purastimāyāṁ diśāyāṁ buddhakṣetraparamāṇurajaḥsamāni buddhakṣetrāṇyatikramitvā tatra kaṣāyadhvaja nāma lokadhāturbhaviṣyati| tatra tvaṁ satpuruṣānutarāṁ samyaksaṁbodhimabhisaṁbhotsyase, śālendrarājo nāma tathāgato bhavisyasi yāvadbuddho bhagavān"| vāyuviṣṇurāha - "yadi me bhadanta bhagavannevaṁrūpā āśā paripūryeta yadāhaṁ bhagavataḥ pañcamaṇḍalena pādau vande tadā me bhagavān chatapuṇyalakṣaṇālaṅkṛtāvubhau caraṇau mūrdhni sthāpayatu"|
yadā kulaputra vāyuviṣṇurmāṇavo bhagavataḥ pādayoḥ śirasā nipapāta tadā ratnagarbhastathāgataḥ ubhau caraṇau vāyuviṣṇorbodhisattvasya mūrdhni sthāpayitvāha -
"uttiṣṭha karuṇāśaya tīkṣṇaprajña
carāhi caryā varabodhikāraṇāt|
chindāhi dhirādṛdhakleśabandhanaṁ
bheṣyasi buddha hitānukampī"||
atha khalu kulaputra jyotipālo māṇavako ratnagarbhasya tathāgatasya dakṣiṇaṁ jānumaṇḍalaṁ pṛthvyāṁ pratiṣṭhāpyāha - "utpādayāmyahaṁ bhadanta bhagavannanuttarāyāṁ samyaksaṁbodhau cittaṁ| asmin buddhakṣetre rāgadveṣamohasabhāgacittānāmavyavasthitakuśalākuśalāśayānāṁ sattvānāṁ catvāriṁśadvarṣasahasrāyuṣkāyāṁ prajāyāmanuttarāṁ samyaksaṁbodhimabhisaṁbudhyeyaṁ'| ratnagarbhastathāgata āha - 'atikrāntānāṁ ekagaṅgānadīvālikāsamānāmasaṁkhyeyānāṁ avaśiṣṭe dvitīye sahā nāmāyaṁ lokadhāturbhaviṣyati| kena kāreṇena sahetyucyate?' sahāste sattvā rāgasya sahāste dveṣasya sahāste mohasya sahāste kleśabandhanānāṁ, tena kāreṇena sā lokadhātuḥ sahetyucyate| tatra sahāyāṁ lokadhātau bhadrako nāma bhaviṣyati mahākalpaḥ| kena kāraṇenocyate bhadraka iti?| bhadrake mahākalpe rāgadveṣamohacaritānāṁ sattvānāṁ sahasraṁ mahākāruṇikānāṁ buddhānāṁ bhagavatāmutpatsyate| tvamapi satpuruṣānupraviṣṭe bhadrake mahākalpe catvāriṁśadvarṣasāhasrikāyāṁ prajāyāṁ sarvaprathamamanuttarāṁ samyaksaṁbodhimabhisaṁbhotsyase, krakutsando nāma bhaviṣyasi tathāgato yāvadbuddho bhagavāṁstribhiryānairdharmaṁ deśayiṣyasi, gaṇanātikrāntān sattvān saṁsāranadyāmuhyamānānuttārayiṣyasi, nirvāṇapāre ca sthāpayiṣyasi'| atha khalu kulaputra jyotipālo bodhisattvo ratnagarbhasya tathāgatasya pañcamaṇḍalena pādau śirasā vanditvaikānte'tikramya tasthau|
atha khalu kulaputra dvitīyastumbururnāma māṇavako ratnagarbhasya tathāgatasya purato niṣaṇṇaḥ| "bhaviṣyāmyahaṁ bhadanta bhagavan krakutsandasya tathāgatasyānusaṁdhau triṁsadvarṣasahasrāyuṣkāyāṁ prajāyāṁ buddho loke"| ratnagarbhastathāgata āha - "bhaviṣyasi tvaṁ māṇavakātikrānta ekagaṅgānadīvālikāsame'saṁkhyeye'vaśiṣṭe dvitīye nadigaṅgāvālikāsame'saṁkhyeye sahe buddhakṣetre'nupraviṣṭe bhadrakalpe krakutsandasya tathāgatasyānusaṁdhau triṁśadvarṣasāhasrikāyāṁ prajāyāṁ kanakamunirnāma tathāgato bhaviṣyasi arhan samyaksaṁbuddho vighuṣṭaśabdo lokasya"| sa bhagavataḥ sakāśādvyākaraṇaṁ śrutvā ratnagarbhasya tathāgatasya pādau śirasā vanditvā pradakṣiṇīkṛtvā ratnagarbhasya tathāgatasyābhimukhamāsthāt, puṣpairbhagavataḥ kāyamavakiramāṇaḥ prañjalibhūto bhagavantaṁ gāthābhistuṣṭhāva|
"susahita sumudita sumadhura vacanā
askhalita aluḍita akaluṣa vimalā|
abhiśaya atiyati atimati matimā
ṛṣivara jvala tuma munivara vṛṣabhī||
bahu tuma guṇadada guṇaśata bharitā
sukhakara munivara naramanu namitā|
na hi anyu sattva vidyati tvayi samu tṛbhave
tvayi adyi bahusattva bodhimārgi vyākṛtā"||
atha khalu kulaputra viśvagupto nāma māṇavako ratnagarbhasya tathāgatasya purataḥ saptaratnamayaṁ pīṭhaṁ sthāpayitvā śatasahasramūlyena prajñapanena prajñapya, tatra pīṭhe suvarṇapātraṁ sthāpayitvā saptaratnaparipūrṇasuvarṇamayaṁ bhṛṅgāraṁ saptaratnamayā yaṣṭirbuddhapramukhe bhikṣusaṅghe niyojitavān| sa āha -"bhaviṣyāmyahaṁ bhadanta bhagavannanāgate'dhvanyatikrānta ekagaṅgānadīvālikāsame'saṁkhyeye'vaśiṣṭe dvitīye tasmiṁśca bhadrakalpe tathāgato'rhan samyaksaṁbuddho vidyācaraṇasaṁpanno hīyamāne āyuṣi utpanne kaliyuganimitte tīvrarāgadveṣamohamānerṣyāmātsaryaparyutthitānāṁ sattvānāṁ mithyādṛṣṭyakalyāṇamitrasanniśritānāṁ sattvānāmakuśalamūlaparyutthitacittānāṁ kuśalamūlaparihīṇacittānāṁ samyagdṛṣṭivivarjitacittānāṁ mithyājīvākuśalacittānāṁ, parinirvṛte kanakamunau tathāgate saddharme'ntarhite'ndhe loke'nāyake viṁśativarṣasahasrikāyāṁ prajāyāṁ ahamanuttarāṁ samyaksaṁbodhimabhisaṁbudhyeyaṁ"|
tasya kulaputra viśvaguptasya brāhmaṇasya ratnagarbhastathāgata āha - "sādhu sādhu brāhmaṇa mahāvidvān jñānasamanvāgataḥ, tvaṁ satpuruṣotpanne kaliyuganimitte yāvadviṁśativarṣasahasrikāyāṁ prajāyāmandhe loke'nāyake praṇidhānaṁ kṛtaṁ| tena tvaṁ satpuruṣa vidvagañjakaruṇāśrayo nāma bhavasva| bhaviṣyasi tvaṁ vidvagañjakaruṇāśrayānāgate'dhvanyatikrāntānāmekagaṅgānadīvālikāsamānāmavaśiṣṭe dvitīye sahāyāṁ lokadhātau anupraviṣṭe bhadrake kalpe viṁśativarṣasahasrikāyāṁ prajāyāṁ kāśyapo nāma tathāgato bhaviṣyasi yāvadbuddho bhagavān"|
atha khalu kulaputra vidvagañjakaruṇāśrayo bodhisattvo ratnagarbhasya tathāgatasya pañcamaṇḍalena pādau śirasā vanditvaikānte'sthāt, ratnagarbhaṁ tathāgataṁ puṣpamālyagandhacūrṇairavakirati, ābhiśca gāthābhirabhistavamānaḥ|
"naravara hitakara ratikara janaka
smitamukha pramudita sumadhura vacanā|
sthānajñāna kuśala hitakarā daśabaladhara pravarā
jñānadhyānavimokṣapāramitā namo'stu te sugate||
bahucaryacarita vikasitavadanā
atulāya bodhiya vyākṛtā|
tvayā bahubodhisattvanayutā
vandāma te naravarā sugatā"| iti||
atha khalu kulaputra samudrareṇurbrāhmaṇaścaturthaṁ vimalavaiśāyanaṁ māṇavakaṁ saṁcodayāṁ āsa| atha khalu kulaputra vimalavaiśāyano māṇavako ratnagarbhasya tathāgatasya purataḥ sthitvāha - "evamevāhamasmin bhadrake kalpe bodhimākāṅkṣāmi, na ca kevalamevaṁrūpaṁ kaliyuge| yathā kāśyapasya tathāgatasya parinirvṛtasya daśavarṣasahasrikāyāṁ prajāyāṁ dānadamaparikṣīṇāśayānāṁ sattvānāṁ saptadhanavirahitānāṁ akalyāṇamitre śāstṛsaṁjñāpratipannacittā bhavanti, anarthikāstribhiḥ puṇyakriyāvastubhirbhavanti, virahitāstribhiḥ sucaritairudyuktāstriṣu duṣcariteṣu kleśāndhakāravyākulacittā bhavanti, anarthikāstribhiryānairna śakyaṁ tatkālaṁ kenacidbodhicaryāṁ niṣpādayituṁ| kiṁ punarvarṣasahasrikāyāṁ; yāvatte sattvā varṣaśatāyuṣkā bhavanti, tatkālaṁ sattvānāṁ kuśalamūlasya nāsti nāma, kiṁ punaḥ kuśalamūlacaryā; tāvat pañcakaṣāye loke hāyamānā daśavarṣāyuṣkā bhavanti, śastrāntarakalpe pratyupasthite tatkālamahaṁ devebhyo'vatīrya sattvān paritrāyeyaṁ, akuśalaṁ riñcitvā kuśale niyojayeyaṁ, yāvaddaśasu kuśaleṣu karmapatheṣu sattvān pratiṣṭhāpayeyaṁ, kleśāṁśca sattvānāṁ kuśalebhiḥ karmapathebhiḥ pariśodhayeyaṁ, pañcakaṣāyaṁ ca parihāyeyaṁ| yāvadaśītivarṣasahasrikāyāṁ prajāyāṁ ahamanuttarāṁ samyaksaṁbodhimabhisaṁbudhyeyaṁ, mandarāgadveṣamohānāṁ avidyerṣyāmatsariṇāṁ sattvānāṁ dharmaṁ deśayeyaṁ, triṣu ca yāneṣu saṁniyojayeyaṁ| yadi me bhagavannevaṁrūpā āśā paripūryeta vyākarotu māṁ bhadanta bhagavannanuttarāyāṁ samyaksaṁbodhau| yadāhaṁ bhadanta bhagavannevaṁrūpaṁ vyākaraṇaṁ na lapsyāmi, na śrāvakabhūmiṁ prārthayāmi na ca pratyekabuddhabhūmiṁ yena yānena śīghraṁ saṁsārādvimucyāmi"|
ratnagarbhastathāgata āha - "catvārīmāni brāhmaṇa bodhisattvānāṁ kuśīdavastūni; yaiḥ kuśīdavastubhiḥ samanvāgatā ekatyā bodhisattvā dīrghasaṁsāralābhino dṛṣṭiprapāte saṁsāracārake duḥkhānyanubhavanti, na ca kṣipramanuttarāṁ samyaksaṁbodhimanuprāpnuvanti| katamāni catvāri?| ihaikatyo bodhisattvo hīnācāro bhavati, hīnasahāyaḥ, hīnaparityāgaḥ, hīnapraṇidhiḥ| kathaṁ ca bodhisattvo hīnācāro bhavati? ihaikatyo duḥśīlo bhavati, kāyavāṅmanasā cāsaṁvṛtacārī bhavati, śrāvakapratyekabuddhayānikaiḥ sārdhaṁ saṁsargacārī bhavati, na ca sarvaparityāgī na sarvatraparityāgī bhavati, devamanuṣyaśrīsukhābhilāṣī dānaṁ dadāti, na cādhyāśayena buddhakṣetraguṇavyuhān pratigṛhṇāti vaineyamanavekṣya praṇidhānaṁ pratigṛhṇāti| ebhiścaturbhirdharmaiḥ samanvāgataḥ kuśīdo bodhisattvaḥ ciraṁ saṁsāracārake duḥkhamanubhavati, na ca kṣipramanuttarāṁ samyaksaṁbodhimanuprāpnoti|
caturbhirdharmaiḥ samanvāgato bodhisattvaḥ kṣipramanuttarāṁ samyaksaṁbodhimabhisaṁbudhyate| katamaiścaturbhiḥ? śīlavān bhavati kāyavāṅmanaḥ saṁvṛtacārī, mahāyānasaṁprasthitaiḥ sārdhaṁ saṁsargacārī bhavati, sarvaparityāgī sarvatraparityāgī sattvānāṁ duḥkhaparimocanārthaṁ karuṇācittotpādaṁ dadāti, adhyāśayena buddhakṣetraguṇavyūhānvaineyaṁ avekṣya praṇidhānaṁ pratigṛhṇāti| ebhiścaturbhirdharmaiḥ samanvāgato bodhisattvaḥ kṣipramanuttarāṁ samyaksaṁsaṁbodhimabhisaṁbudhyate|
catvāra ime dharmā bodhisattvamārgasyopastambhakarāḥ| katame catvāraḥ?| pāramitāsvabhiyogaḥ, sattvānāṁ saṁgrahavastūtsargaḥ, brahmavihārābhiniṣpādanatā, abhijñāvikrīḍanātā| caturbhirdharmairbodhisattvenātṛptavihāriṇā bhavitavyaṁ, dānātṛptatayā dharmaśravaṇātṛptatayā bhāvanātṛptatayā sattvebhyaḥ saṅgrahavastvatṛptatayā viharatavyaṁ| catvāra ime bodhisattvenākṣayā nidhayaḥ paripūrayitavyāḥ| katame catvāraḥ? śraddhā bodhisattvenākṣayo nidhiḥ paripūrayitavyaḥ, dharmadeśanā pariṇāmanā daridrasattvaparigrahaścākṣayo nidhiḥ paripūrayitavyaḥ| catasra imā bodhisattvapariśuddhiḥ| katamāścatasraḥ? nairātmyatayā śīlapariśuddhiḥ, niḥsattvatayā samādhipariśuddhiḥ, nirjīvatayā prajñāpariśuddhiḥ, niṣpudgalatayā vimuktipariśuddhiḥ vimuktijñānadarśanatayā ca| catvāro dharmā bodhisattvena paripūrayitavyāḥ, yairbodhisattvāḥ kṣipramanuttarāṁ samyaksaṁbodhimabhisaṁbudhyanti, ākāśacakraṁ pravartayanti, acintyacakramatulyacakraṁ anabhilāpyacakraṁ nairyāṇikacakraṁ nairvedhikacakraṁ apravṛtticakraṁ pravartayanti|
bhaviṣyasi tvaṁ vimalavaiśāyanānāgate'dhvanyatikrānta ekagaṅgānadīvālikāsame'saṁkhyeye'cirapraviṣṭe bhadrake kalpe praśānte pañcakaṣāye kāle vardhamāne āyuṣi aśītivarṣasahasrikāyāṁ prajāyāmanuttarāṁ samyaksaṁbodhimabhisaṁbhotsyase, maitreyo nāma bhaviṣyasi tathāgato yāvadbuddho bhagavān"|
atha vimalavaiśāyano brāhmaṇo ratnagarbhasya tathāgatasya pañcamaṇḍalena pādābhivandanaṁ kṛtvaikānte sthitvā puṣpamālyacurṇairbhagavataḥ pūjodyukto gāthābhirabhiṣṭauti|
"bhava nātha lalāṭaviśālā rucirorṇā himavarṇā
kanakagirikūṭā sadṛśāstu manāthā|
kaste na nayu muni vṛṣabhā lokapradīpā guṇaśatabharitā kālo'yaṁ me uktaṁ bhavahi buddhajage"||
sarve samudrareṇunā brāhmaṇena purohitena sahasraṁ vedapāṭhakānāṁ bodhau samādāpitāṁ| yathā krakutsandaḥ kanakamuniḥ kāśyapo maitreyo vyākṛta evaṁ siṁhaḥ pradyotaḥ yāvaddvirūnaṁ sahasraṁ vedapāṭhakānāṁ māṇavakānāṁ sarve'smin bhadrake kalpe'nuttarāyāṁ samyaksaṁbodhau praṇidhānaṁ kṛtavantaḥ, sarve ratnagarbheṇa tathāgatenāsminneva bhadrake kalpe'nuttarāyāṁ samyaksaṁbodhau vyavasthāpitāḥ|
yasteṣāṁ sarvakanyasaḥ purohitena saṁcoditaḥ| "kiṁ bho mahābalavegadhārī dīrghaṁ nirīkṣase?| utpādayasva sattveṣu mahākaruṇāṁ"| imābhiśca gāthābhirvijñāpayati|
"ye sattvā jarāvyādhimṛtyubhirbhayā
tṛṣṇā nadī patitā|
prakṣiptā bhavacārake pratibhayaṁ
skandhe niviṣṭā narāḥ|
pītvā kleśaviṣaṁ parasparavadhaṁ
duḥkhārṇave saṁsthitā|
mohe andhe praṇaṣṭamārge
aśubhasaṁsārayantre bhraman|
duḥkhena jālitabhūta sarvatribhaveya
mithyāya dṛṣṭi sthitāḥ|
sarvaprāṇa bhramanti pañcagati-
bhiścakraṁ yathā vartate|
dharmā cakṣu vihīna pañcagati-
bhiratrāṇa sattvān smarī|
bhāve prajña jahitvā kaṅkṣavimati
bodhāya candaṁ jane|
tṛṣṇāśokanudo bhavāhi jagato
sattvāna bandhurbhavā|
kleśabandhanamokṣaṇārthaṁ jagato
bodhāya cittaṁ name|
dharmacakṣurvihīna mohavigata-
mārgaṁ ca śreṣṭa dada|
saṁsārabhavacārakeṣu jvalitāṁ
dharmarasena tarpayā|
tvaṁ śīghraṁ upasaṁkramya hitakara-
pādā nipatyaṁ mune|
sarvā bho praṇidhi praśastra sudṛḍha
buddho bhava nāyakaḥ|
sattvaśvāsakaro bhavāhi jagataḥ
sattvārṇavā uddhare|
mokṣamārgapraṇīta indriyabala-
bodhyaṅgadātā bhavet|
dharmavarṣamutsṛja dharmajaladaṁ
sattvāna duḥkhaṁ śamet"||
sa ca kulaputra mahābalavegadhārī māṇavaka āha -
"nāhaṁ bho upādhyāya saṁsārābhirāmāṁ śrīmākāṅkṣāmi, na ca punaḥ śrāvakapratyekabuddhayānābhilāśī; anuttarayānamākāṅkṣāmi| muhūrtaṁ bho upādhyāya pratīkṣāhi, śṛṇuṣva yathāhaṁ siṁhanādaṁ nadāmi"||
atha khalu kulaputra samudrareṇurbrāhmaṇastato'bhiniṣkramya svakāṁ pañcabrāhmaṇadārakānupasthāyakānāmantrayitvovāca - "bho dārakā utpādayatānuttarāyāṁ samyaksaṁbodhau cittaṁ"| te'pyāhuḥ| "nāsmākaṁ kiñcid asti yad vayaṁ buddhapramukhasya bhikṣusaṅghasya niryātayāmaḥ| kathaṁ ca vayamanavaruptakuśalamūlā bodhicittamutpādayāmaḥ?"
atha khalu kulaputra samudrareṇurbrāhmaṇo'grapurohitaḥ prathamaḥ karabhujo nāmopasthāyakaḥ tasya saptaratnamayaṁ karṇavibhūṣaṇaṁ datvā, dvitīyaḥ sthālabhujo nāmopasthāyakaḥ tasya dvitīyaṁ saptaratnamayaṁ karṇaveṭhakaṁ datvā, tṛtīyaḥ jalabhujo nāmopasthāyakastasya saptaratnamayaṁ pīṭhaṁ dadāti, ceturthaḥ vegabhujo nāmopasthāyakastasya saptaratnamayaṁ daṇḍaṁ dadāti, pañcamaḥ sārabhujo nāmopasthāyakastasya sarvasauvarṇabhṛṅgāraṁ datvovāca| "gacchata yūyaṁ māṇavakā imāni vastūni buddhapramukhasya bhikṣusaṅghasya niryātayitvānuttarāyāṁ samyaksaṁbodhau cittamutpādayatha"|
atha te pañcopasthāyakā gatvā bhagavatsakāśaṁ tāni vastuni yathā nikṣiptāni buddhapramukhasya bhikṣusaṅghasya niryātayitvaivamāhuḥ| "vyākarotvasmākaṁ bhagavānanuttarāyāṁ samyaksaṁbodhau, tasmiṁśca bhadrake kalpe vayemanuttarāṁ samyaksaṁbodhimabhisaṁbudhyamahi"| peyālaṁ, vyākṛtāḥ kulaputra ratnagarbheṇa tathāgatena karabhujo māṇavako bodhāya bhadrakalpe dṛḍhasvaro nāma bhaviṣyati tathāgataḥ, sthālabhujastadantare sukhendriyamatirnāma bhaviṣyati tathāgataḥ, tasyānantare jalabhujaḥ sārthavādirnāma bhaviṣyati tathāgataḥ, tasyānusaṁdheḥ vegabhujaḥ priyaprasanno nāma bhaviṣyati tathāgataḥ, tasyānusaṁdheḥ sārabhujo nāma māṇavako haripatracūḍo nāma bhaviṣyati tathāgataḥ|
samanantaravyākṛtāste pañcabhadrakalpikā māṇavakāḥ purohitaḥ punarapi mahābalavegadhāriṇamāha - "mahābalavegadhārī gṛhṇāhi buddhakṣetraguṇavyūhān, karohi praṇidhānaṁ bhagavataḥ sakāśādyādṛśamākāṅkṣasi, nimantrayāhi sarvasattvān dharmarasena, carāhi ca dṛḍhavīryeṇa svakaṁ bodhicārikāṁ| mā bhūyo dīrghaṁ nirīkṣasva"| bāhunā ca gṛhītvā bhagavato'ntikamupanītaḥ|
sa ca kulaputra mahābalavegadhārī māṇavako bhagavataḥ purato niṣaṇṇaścāha - "kiyadbahavo bhagavannanāgate'dhvani munibhāskarā asmin bhadrakalpe udayanti?" ratnagarbhastathāgata āha - "tasmin māṇavaka bhadrake kalpe caturuttaraṁ sahasraṁ munibhāskarāṇāṁ udayaḥ| māṇavaka āha - "yāvatteṣāṁ bhadanta bhagavan bhadrake mahākalpe nirvṛtānāṁ jinasūryāṇāṁ paścimako sārabhujo nāma māṇavako'nuttarāṁ samyaksaṁbodhimabhisaṁbhotsyate haripatracūḍo nāma bhaviṣyati tathāgata, tāvacciramahaṁ bodhisattvacārikāṁ cariṣyāmi vividhavratatapacaryādānadamasaṁyamaśrutavīryakṣāntisauratyapuṇyaprajñāsaṁbhāraṁ samudānayamānaḥ| sarveṣāṁ ca bhadrakalpikānāmacirābhisaṁbuddhānāṁ prathamaṁ piṇḍapātaṁ dadyāṁ; parinirvṛtānāṁ ca śarīrapūjāṁ kuryāṁ; teṣāṁ ca saddharmadhārako bhaveyaṁ| śīlavirahitān sattvān śīlasaṁpadi samādāpayeyaṁ niveśayeyaṁ pratiṣṭhāpayeyaṁ; dṛṣṭivirahitān saṅkaṭaprāptān sattvān samyakdṛṣṭyāṁ samādāpayeyaṁ niveśayeyaṁ pratiṣṭhāpayeyaṁ; evamāśayavirahitān samyagāśaye pratiṣṭhāpayeyaṁ; evamācāravirahitānācāre pratiṣṭhāpayeyaṁ; nānāvidhānāṁ sattvānāṁ kuśalacaryāṁ nidarśayeyaṁ| teṣāṁ ca buddhānāṁ bhagavatāmacirāstāṅgate saddharme punarahaṁ saddharmanetrī saddharmaparigrahaṁ saddharmasyotpādaṁ saddharmapradīpaṁ loke jvālayeyaṁ| śastrāntarakalpakālasamaye sattvān prāṇātipātavairamaṇyāṁ pratiṣṭhāpayeyaṁ yāvat samyagdṛṣṭyāṁ; daśākuśalakarmapathebhyaḥ sattvān kumārgāduddhṛtya samyakpathe sthāpayeyaṁ; duṣcaritāndhakāraṁ ca nāśayeyaṁ; sucaritālokaṁ ca nidarśayeyaṁ; kalpakaṣāyaṁ yāvaccāyurdṛṣṭikleśakaṣāyaṁ ca loke nāśayeyaṁ| durbhikṣāntarakalpakālasamaye'haṁ sattvāṁ dānapāramitāyāṁ niyojayeyaṁ yāvat prajñāpāramitāyāṁ samādāpayeyaṁ niveśayeyaṁ; ṣaṭpāramitāsvahaṁ sattvān niyojayamānaḥ sarvadurbhikṣāndhakārakalikaluṣaraṇavairavigrahavivādaṁ śamayeyaṁ; sattvānāṁ santatau kleśānalaṁ śamayeyaṁ| rogāntarakalpakālasamaye cāhaṁ sattvāṁ ṣaṭpārāyaṇīyeṣu samādāpayeyaṁ; caturṣu saṅgrahavastuṣu niyojayeyaṁ pratiṣṭhāpayeyaṁ; rogāndhakāraṁ ca sattvānāṁ vidhvaṁsayeyaṁ, yāvat sattvānāṁ santatau kleśaṁ praśamayeyaṁ| sarve sahe buddhakṣetre bhadrakalpe sattvānevaṁrūpairvyasanaiḥ parimocayeyaṁ| yadā caturuttaraṁ sahasraṁ buddhā bhagavanto bhadrake mahākalpe utpannā nirvṛtāśca bhaveyuḥ, sarveṇa sarvaṁ ca saddharmanetrī antarhitā bhavet, tataḥ paścādahamanuttarāṁ samyaksaṁbodhimabhisaṁbudhyeyaṁ| yāvāṁścaturuttarasahasrāṇāṁ bhadrakalpikānāṁ buddhānāṁ bhagavatāmāyurbhavet tāntakam mama bodhiprāptasya dīrghamāyurbhavet; yāvāṁśca teṣāṁ śrāvakasaṅgho bhavet tāvān mamaikasya śrāvakasaṅghaḥ syāt; yāvataśca te kalpaiścaturuttaraṁ buddhasahasraṁ sattvān viniyet tāvataḥ sattvān ahaṁ vinayeyaṁ| ye ca teṣāṁ buddhānāṁ bhagavatāṁ śrāvakaśikṣāyāṁ skhaleyurdṛṣṭiprapāte vā prapateyurbuddhānāṁ bhagavatāṁ sakāśe'gauravacittāḥ praduṣṭacittā bhaveyuḥ, dharme saṅghe ca skhalitacittā bhaveyuḥ, rāgacittā āryāpavādāḥ ānantaryakārāśca bhaveyurbodhiprāptaścāhaṁ sarvān saṁsārapaṅkāduddhareyaṁ, abhayapure ca nirvāṇanagare prāveśayeyaṁ| yāvan mama parinirvṛtasya saddharmakṣayo na bhavet tāvad bhadrakamahākalpe'kṣayo bhaveyaṁ; niṣṭhite mama saddharme niṣṭhite bhadrakalpe, ye mama dhātavo janmaśarīraḥ te'prameyāsaṁkhyeyāstathāgatavigrahāḥ saṁtiṣṭheran dvātriṁśadbhirmahāpuruṣalakṣaṇaiḥ samalaṅkṛtagātrāḥ, ekaikaṁ lakṣaṇamaśītibhiranuvyañjanaiḥ samalaṅkṛtaṁ bhavet| te ca tathāgatavigrahā daśasu dikṣvaprameyebhyo'saṁkhyeyebhyaḥ śūnyebhyo buddhakṣetrebhyo gatvā ekaiko buddhavigraho'prameyāsaṁkhyeyāṁ tribhiryānaiḥ sattvān samādāpayet niveśayet pratiṣṭhāpayed; yatra buddhakṣetre'ntarakalpe na nāśo bhavet tatra tathāgatavigrahaḥ sattvān paritrāyedyathā pūrvoktaṁ tathā paścāccintāmaṇiḥ prādurbhavet; yeśu buddhakṣetreṣu sattvā ratnavirahitā bhaveyuḥ teṣu buddhakṣetreṣu gatvā ratnavṛṣṭiḥ pravarṣānnidhayaśca saṁdarśayeyuḥ; yeṣu ca buddhakṣetreṣu sattvāḥ kuśalakriyāvirahitā bhaveyuḥ vyādhibhīḥ kliṣṭāsteṣu buddhakṣetresu gośīrṣoragasārakālānusārī gandhavṛṣṭiḥ pravarṣeyuḥ, sā ca gandhavṛṣṭiḥ sattvānāṁ kleśavyādhīrdṛṣṭivyādhīḥ kāyavyādhīśca praśamayet; tataste sattvāḥ puṇyakriyāvastuṣvabhiyuktā bhaveyuḥ svargaparāyaṇā bhaveyuḥ| evaṁrūpamahaṁ bhadanta bhagavan bodhicārikāṁ caramāṇaḥ sattvān paritrāyeyaṁ| bodhiprāptaścāhamevaṁrūpaṁ buddhakāryaṁ kuryāṁ; parinirvṛtaścāhamevānantāparyantebhyo buddhakṣetrebhyaḥ sattvān paritrāyeyaṁ| yadi me bhadanta bhagavannaivaṁrūpā āśā paripūryetā na ca sattvānāṁ bhaiṣajyabhūto bhaveyaṁ, visaṁvāditā me buddhā bhagavanto bhaveyurye daśasu dikṣvanatāparyanteṣu lokadhātuṣu tiṣṭhanti dhriyanti yāpayanti sattvānāṁ dharmaṁ deśayanti, mā me bhagavān vyākuryādanuttarāyāṁ samyaksaṁbodhau| ye'pi te saṁpratipannāṁ bhagavan bahuprāṇakoṭyo'nuttarāyāṁ samyaksaṁbodhau vyākṛtāḥ sattvāstān ahaṁ buddhān bhagavato virādhayeyaṁ, mā cārādhayeyaṁ, mā ca me bhūyo bodhihetoḥ saṁsāre saṁsāramāṇasya buddhaśabdo dharmaśabdaḥ saṅghaśabdaḥ kuśalaśabdaḥ kuśalakarmakriyāśabdaḥ śrotrapatheṣu nipatet, nityamahamavīciparyāpanno bhaveyaṁ, yadi me bhagavannaivaṁrūpā āśā paripuryeta"|
atha ratnagarbhastathāgato mahābalavegadhāriṇo māṇavakasya sādhukāramadāt| "sādhu sādhu satpuruṣa, bhaviṣyasi tvaṁ satpuruṣa sattvānāṁ bhaiṣajyabhūtaḥ duḥkhebhyaśca parimocakastena tvaṁ satpuruṣa bhaiṣajyarājajyotirvimalo nāma bhavasva| bhaviṣyasi tvaṁ bhaiṣajyarājajyotirvimalānāgate'dhvanyekasmin gaṅgānadīvālikāsame'saṁkhyeye'tikrānte'nupraviṣṭe dvitīye gaṅgānadīvālikāsame'saṁkhyeye bhadrake kalpe caturuttarasya buddhasahasrasyācirābhisaṁbuddhānāṁ piṇḍapātaṁ dāsyasi yāvadyathā svayaṁ praṇidhānaṁ kṛtaṁ, nirvṛtasya ca haripatracūḍabhadrasya tathāgatasya saddharme'ntarhite'nuttarāṁ samyaksaṁbodhimabhisaṁbhotsyase, rocaśca nāma tathāgato bhaviṣyasi yāvadbuddho bhagavān| ardhakalpaṁ ca te āyurbhaviṣyati, yāvacca tasya caturuttarasya buddhasahasrasya bhadrakalpikānāṁ śrāvakasaṅgho bhaviṣyati tāvacca tavaikasya śrāvakasaṅgho bhaviṣyati, tāvataśca sattvān vinayiṣyasi| parinirvṛtasya ca saddharmāntardhānaṁ bhadrakasya mahākalpasya kalpakṣayo na bhaviṣyati; etāvantaśca buddhavigrahā bhaviṣyanti, yāvacchūnyeṣu buddhakṣetreṣu gandhavṛṣṭiḥ sattvānāṁ kleśavyādhirdṛṣṭivyādhīḥ kāyavyādhīśca śamayiṣyati, triṣu caiva puṇyakriyāvastuṣu sattvān pratiṣṭhāpayiṣyanti svargaparāyaṇāṁśca"|
atha khalu kulaputra bhaiṣajyarājajyotirvimalo bodhisattva āha - "yadi me bhadanta bhagavannevaṁrūpā āśā paripūryeta tathā me bhagavān satapuṇyalakṣaṇālaṅkṛtena pāṇinā mūrdhānāṁ sparśatu"| atha khalu kulaputra ratnagarbhastathāgataḥ śatapuṇyalakṣaṇālaṅkṛtena pāṇinā bhaiṣajyarājajyotirvimalasya bodhisattvasya mūrdhānaṁ parimārjayitvā tasthau| atha khalu kulaputra bhaiṣajyarājajyotirvimalo bodhisattvastuṣṭa udagra āttamanāḥ pramuditacitto ratnagarbhasya tathāgatasya pañcamaṇḍalena pādau śirasā vanditavaikānte'tikramya sthitaṁ| samudrareṇurbrāhmaṇo divyena kauśikavastreṇācchādayitvovāca| "sādhu sādhu satpuruṣa, śobhanaṁ praṇidhānaṁ kṛtaṁ| na bhūyastvayā mamopasthānaṁ kartavyaṁ| yathā sukhameva viharasva"||
atha khalu kulaputra samudrareṇorbrāhmaṇasyaitadabhavat - "mayā bahavaḥ prāṇakoṭīnayutaśatasahasrāṇyanuttarāyāṁ samyaksaṁbodhau samādāpitāni, yathedaṁ sarvāvantaṁ parṣadaṁ paśyāmi sarvaiścemairmahāsattvairudārodārāṇi praṇidhānāni kṛtāni prasannāni ca buddhakṣetrāṇi parigṛhītāni sthāpayitvā vāyuviṣṇunānyairbodhisattvaiḥ kaliyugaṁ parivarjitaṁ| mayāpi kaliyugakāle vartamāne sattvā dharmarasena tarpayitavyā, dṛdhaśca vyavasāyaḥ kartavyaḥ| tathārūpeṇa ca mayā praṇidhānena siṁhanādo naditavyaḥ| yatheyaṁ sarvā bodhisattvaparṣadāścaryaprāptā bhavet, sarvāvatī ceyaṁ parṣā sadevagandharvamāṇuṣāsuraśca loko'yaṁ māṁ prāñjalībhūto namasyeta pūjāṁ ca kuryād| ayaṁ ca me buddho bhagavān sādhukāramanuprayacchet vyākuryāt, tathā ye ca daśasu dikṣu buddhā bhagavantaḥ tiṣṭhanti yāpayanti sattvānāṁ dharmaṁ deśayanti te'pi buddhā bhagavanto mama siṁhanādaṁ nadataḥ sādhukāraṁ pradadyuḥ, vyākuryuścānutarāyāṁ samyaksaṁbodhau, dūtāṁśca preṣayeyuryat sarvāvatīyaṁ parṣat śṛṇuyāt tāṁśca dūtān paśyet| ye'pi ca tasyāṁ paścātkāle mahākaruṇāsamanvāgatā bodhisattvāste'pyevaṁrūpaṁ kliṣṭaṁ buddhakṣetraṁ mahākaliyugakāle bodhiṁ praṇidhānena pratigṛhṇīyurdharmadurbhikṣakāntāre kleśaughairuhyamānān sattvān paritrāyeyuḥ, buddhakāryaṁ ca kuryuḥ, sattvānāṁ dharmaṁ deśayeyuḥ| yāvat parinirvṛtasyāpi me'cintyāḥ kalpakoṭīnayutaśatasahasrātikrānte daśasu dikṣvatulyebhyo'parimāṇebhyaśca buddhakṣetrebhyo'parimāṇā buddhā bhagavanto mama parinirvṛtasya varṇaṁ bhāṣeran, yaśaśca ghoṣaṁ ca cārayeyuḥ, bodhisattvānāṁ cāgrato mama praṇidhānanetrīmudbhāvayeyuḥ| te ca bodhisattvā mama karuṇāparibhāvitādhiṣṭānaṁ praṇidhānaṁ śrutvā paramāścaryaprāptā bhaveyuḥ, te'pi sattvebhyo mahākaruṇāṁ sarjayeyuḥ; tataśca te evaṁrūpaṁ eva praṇidhānaṁ pratigṛhṇīyuryathāhametarhi pratigṛhṇāmi, te'pyevaṁrūpe kliṣṭe buddhakṣetre bodhimabhisaṁbudhyeyuḥ| caturbhiroghaiḥ sattvān pratyuhyamānānuttārayeyuḥ, tribhiśca yānairvinayeyuḥ, yāvannirvāṇapathe sthāpayeyuḥ"|
evaṁrūpaṁ kulaputra samudrareṇurbrāhmaṇo agrapurohito mahākaruṇāparibhāvaṁ praṇidhānaṁ sarjayitvā, ekāṁśaṁ cīvaraṁ prāvṛtya yena ratnagarbhastathāgatastenopasaṁkrāmati sma| tena khalu punaḥ samayena bahudevakoṭīniyutaśatasahasrāṇi gaganatale divyāni tūryakoṭīniyutaśatasahasrāṇi vādyanti puṣpavṛṣṭiśca pravarṣitā, ekakaṇṭhena codāharanti| "sādhu sādhu satpuruṣa, upasaṁkrama tvaṁ bhagavataḥ sakāśaṁ| gṛhṇa tvaṁ pravarapraṇidhānaṁ| kleśavyākule loke praśamayiṣyasi duḥkhaskandhaṁ sattvānāṁ jñānatoyena praśamayiṣyasi"| sarvāvatī sā parṣatprāñjalībhūtā abhimukhā ekakaṇṭhena vadati| "sādhu sādhu satpuruṣa, pravarapaṇḍitāsmākaṁ hitakara kuruṣva dṛḍhapraṇidhānaṁ pravarabuddhimayaṁ śṛṇomaḥ"| purohitaścopasaṁkrāmati yadā ca nikṣiptaṁ purohitena bhagavataḥ sakāśe jānumaṇḍalaṁ, tāvaccāyaṁ trisāhasramahāsāhasro lokadhātuḥ sarvāvatīdaṁ saṁtaraṇaṁ buddhakṣetraṁ kaṁpati prakaṁpati calati pracalati kṣubhyati prakṣubhyati vedhati pravedhati, aghaṭṭitāni tūryāni pravādyanti; ye ca mṛgapakṣiṇaste sarve manojñaṁ snigdhaṁ ca śabdamudīrayanti, vṛkṣāśca puṣpāṇi pramuñcanti| ye kecidasmiṁstrisāhasramahāsāhasre lokadhātau pṛthivīṁ niśritya bhūtāḥ prativasanti ye bodhau samādāpitā ye na ca samādāpitāḥ, sthāpayitvā nairāyikāṁ yāmalaukikāṁ ca, sarve hitacittāḥ kalyāṇacittā avairacittā akaluṣacittā maitricittā āścaryacittā babhūvuḥ| ye sattvāḥ svargacarāste khe sthā evaṁ paramaprītimanasaḥ, puṣpairmālyairgandhairvādyai ratnacchatrairdhvajaiḥ patākābhirvastraduṣyaiḥ snigdhamanojñaṁ śabdaṁ brāhmaṇasya praṇidhānaṁ śravaṇāyodyuktāḥ pūjākarmaṇe| caivaṁ yāvadakaniṣṭhabhavanaparyantā devā jambūdvīpaṁ avatīrya gaganatale sthitvā divyairgandhairyāvadduṣyairbrāhmaṇasya praṇidhānaṁ śravaṇārthamudyuktāḥ pūjākarmaṇe|
brāhmaṇaścāñjaliṁ pragṛhyābhirgāthābhī ratnagarbhaṁ tathāgatamabhituṣṭāva|
"dhyānebhirvikrīḍasi brahmarivā
rūpeṇa prabhāvasi śakrarivā|
dhanadhānya prayacchasi rājarivā
ratanāgravaro muniśreṣṭhirivā|
giri saumya vinardasi siṁharivā
na ca kaṁpase dṛḍhamerurivā|
na ca kṣobhyase udadhīṣarivā
guṇadoṣavahī samudravāririvā|
mala sarva pravāhasi toyurivā
dahi kleśvanaṁ muniragnirivā|
na ca sajjase kvacidvāyurivā
muni tattve nidarśaka devurivā|
muni dharma pravarṣasi nāgurivā
jaga sarvaṁ tarpayasi vṛṣṭirivā|
anyatīrthaṁ pramardasi siṁharivā
guṇagandha pramuñcasi puṣparivā|
madhuragira bhāṣasi brahmarivā
jaga duḥkhapramuñcaka vaidyarivā|
samacittamupasthihi mātarivā
jaga nityānugṛhṇasi mitrarivā|
kira māna arī dṛḍha vajrarivā
chindi tṛṣṇalatā muniśatrurivā|
jaga tārayase naditārurivā
dahi jñānatṛṇāṁ munināgarivā|
dadi śītaprabhā municandrarivā
nara padma vibodhayi sūryarivā|
caturagraphalān dadhi vṛkṣarivā
riṣisaṅghavṛto munipakṣirivā|
jinabuddha viṣāla samudrarivā
samacitta jage tṛṇakāṣṭharivā|
śūnyadharma nirīkṣasi svapnarivā
samalokānuvartasi vāririvā|
muni bodhiya vyākṛta sattva tvayā
varalakṣaṇadhāri sukāruṇikā|
tvayi sattva vinīta anantabahū
mama vyākari bodhiya agravare|
varaprajñā mahāriṣi satyaruceḥ
mama vyākari bodhiya chindi matīṁ|
bhavi buddha jage kalikleśaraṇiḥ
sthapi sattvaśatāṁśi viśāntapathe"||
yadā kulaputra samudrareṇurbrāhmaṇo'grapurohito ratnagarbhaṁ tathāgatamābhirgāthābhiḥ stutvā tasthau, tāvadeva sā sarvāvatī parṣā sadevagandharvamāṇuṣā sādhukāramadāt||
purohita āha - "mayā bhadanta bhagavan bahuprāṇakoṭyo'nuttarāyāṁ samyaksaṁbodhau samādāpitāstaiśca svakasvakodārodārāṇi buddhakṣetrāṇi parigṛhītāni pariśuddhāśayāvaruptakuśalamūlāḥ suvinītāḥ sattvā vaineyāḥ parigṛhītāḥ| ime ca jyotipālapūrvaṁgamānāṁ caturuttarasahasraṁ vedapāṭhakāṇaṁ ye tathāgatena bhadrakalpikā vyākṛtāḥ, te'pi satpuruṣā rāgadveṣamohamānacaritāṁstribhiryānairvinayanti; tadapi taistīvrakleśāvaraṇakaliyugakaṣāyāḥ parivarjitāstairutsṛṣṭā ānantaryakārakāḥ saddharmapratikṣepakāḥ āryāpavādakā mithyādṛṣṭaya āryasaptadhanavirahitā amātṛjñā apitṛjñā aśrāmaṇyā abrāhmaṇyā akṛtyakārakā apuṇyakarāḥ paralokabhayādarśino viparītatattvabodhino'nāthakāstriṣu sucariteṣu, tathā devamānuṣikābhiḥ śrīsaṁpattibhirudyuktāḥ triṣu duścariteṣu saṁpratipannāḥ daśasu kuśaleṣu karmapatheṣu virahitāḥ sarvakalyāṇamitrai riñcitāḥ sarvapaṇḍitaiḥ prakṣiptā bhavacārake'nuśrotamuhyantaḥ kṣāranadyāṁ sīdantaḥ saṁsārapaṅkairmohāndhakārāvirahitā nirmuktāḥ sarvakuśalakriyāyāṁ sarve śūnyeṣu buddhakṣetreṣūjjhitāḥ sakuśalamūlasamavadhānagatāḥ kumārgavihanyanto mahāsaṅkaṭaprāptāstasmin kāle sahe buddhakṣetre daśavarṣāyuṣkā bhadrakalpe manuṣyā bhaviṣyanti, sarva ime satpuruṣaiḥ paṇḍitairutsṛṣṭā ujjhitāḥ| tatkālaṁ bhavāvartake saṁsāracakre'trāṇā aśaraṇā aparāyaṇā duḥkhabhājanabhūtāḥ sattvāstāṁ parivarjayitvā svakasvakā buddhakṣetrāḥ pradhānapradhānāḥ parigṛhītāḥ, suvinītāśca pariśuddhāśayāḥ avaruptakuśalamūlāḥ ārabdhavīryā bahubuddhakṛtādhikārā vaineyāḥ parigṛhītāḥ| na evaṁ, bhadanta bhagavan?" ratnagarbhastathāgata āha - "evaṁ, brāhmaṇa, yathābhiprāyāḥ sattvāḥ praṇidhānaṁ kurvanti buddhakṣetraguṇavyūhāśca parigṛhītāstatraiva ca mayā vyākṛtāḥ"| brāhmaṇaḥ prāha - "mamāpi bhadanta bhagavan hṛdayaṁ kaṁpati tadyathāpi kiṁśukapatraṁ paramadīnamānaso'haṁ sarvaśarīraṁ ca me āyāsitaṁ, yadi me bhadanta bhagavan sattvāḥ karuṇāspadabhūtā bodhisattvaistatkālamutsṛṣṭā mahākaliyugāndhakāraprakṣiptāḥ sarvaparivarjitāḥ|
ahamapi bhadanta bhagavannanāgate'dhvani atikrānte ekagaṅgānadīvālikāsame'saṁkhyeye'vaśiṣṭe dvitīye gaṅgānadīvālikāsame'saṁkhyeye tasmiṁśca bhadrake mahākalpe daśavarṣaśatāyuṣkāyāṁ prajāyāṁ kālaṁ pratīkṣamāṇāstāvacciramahaṁ saṁsāre na parikhidyeyaṁ bodhicārikāṁ caramāṇa, utsahāyi cāhaṁ samādhānabalena cirapācanayānvaineyān pratigṛhṇāmi, ṣaṭpāramitāścaramāṇo vaineyān pratigṛhṇāmi| śrutaṁ ca mayā bhagavataḥ sakāśād "vastunimittaṁ parityāgeyaṁ dānapāramitā"| tathārūpamahaṁ dānapāramitāṁ cariṣyāmi yathā janmāntareṣvaprameyāḥ sattvā yācanakā āgamiṣyanti teṣāṁ tathārūpāṁ parityāgaṁ parityajeyaṁ, tadyathānnapānakhādyabhojyapeyalehyavastraśayyāsanāśrayapratiśrayamālyagandhavilepanaglānapratyayabhaiṣajyadānaṁ chatradhvajapatākādhanadhānyahastyaśvarathasuvarṇarūpyahiraṇyamaṇimuktāvaiḍūryaśaṅkhaśilā-pravāḍarajatajātarūpadakṣiṇāvartasarvāmahamevaṁ parityāgaṁ paramaprāsādakāruṇyamānasaḥ sattvānāṁ datvāphalābhikāṅkṣī sattvaparipācanārthaṁ vaineyasattvānugrahārthaṁ tyāgasaṁbhāraṁ parityajeyaṁ| ye ca punaḥ sattvā atityāgayācanakā āgatvā yācayeran tadyathā dāsadāsīgrāmanagararājyabhāryāputraduhitṛhastaparityāgapādaparityāgakarṇanāsānayanajihvā-
carmarudhirāsthikāyajīvitaśiraḥparityāgaṁ, evaṁrūpāḥ parityāgāḥ paramaprasannaḥ kāruṇyamānasaḥ aphalābhikāṅkṣī sattvānāṁ dānaṁ dadyāṁ vaineyānukaṁpārthaṁ| tathārūpāyāmahaṁ dānapāramitāyāṁ cariṣyāmi, yanna kadācit pūrvaṁ kenacit sattvena evaṁrūpāḥ parityāgāḥ parityaktāḥ syurna ca punaḥ paścāt kaścid bodhisattvaḥ anuttarāyāṁ samyaksaṁbodhau cārikāṁ caramāṇaḥ evaṁrūpāḥ parityāgāḥ parityājet| yadahaṁ teṣu janmāntareṣu aprameyāsaṁkhyeyeṣu kalpakoṭīnayutaśatasahasreṣvanuttarāyāṁ samyaksaṁbodhau cārikāṁ caramāṇaḥ dānapāramitāyāṁ careyaṁ| yadahaṁ mahākaruṇāsamanvāgatānāṁ paścimakānāṁ bodhisattvānāṁ parityāganetrīguṇān sthāpayeyaṁ| "yā praśamā raṇikleśānāmiyaṁ śīlapāramitā"| tathāhamanuttarāyāṁ samyaksaṁbodhau cārikāṁ caramāṇo vividhaśīlavratanirantaraduṣkaracārikāṁ careyaṁ, yathā pūrvoktaṁ| "yā viṣayeṣvakṣaṇyanatā ātmapratyavekṣaṇā iyaṁ kṣāntipāramitā"| tathārūpamahaṁ kṣāntiṁ bhāvayamāno, yathā pūrvoktaṁ| "yā vivekatā sarvasaṁskṛtā bhāvanā udyujyanā sarvāsaṁskṛtaśāntamanuttaracaryayā avivartanā iyaṁ vīryapāramitā"| "yā sarvasaṁskāreṣu viparyāsaprahāṇāya śūnyatā samudācāraḥ iyaṁ dhyānapāramitā"| "yā prakṛtyanutpattikadharmakṣāntiriyaṁ prajñāpāramitā"| yā aprameyāsaṁkhyeyeṣu kalpakoṭīnayutaśatasahasreṣu dṛḍhotsāhabalavegacaryā, yathā pūrvoktaṁ, na kaścid bodhisattvo'nuttarāyāṁ samyaksaṁbodhau cārikāṁ caramāṇaḥ evaṁ dṛḍhotsāhabalavegena prajñāpāramitāyāṁ cīrṇaḥ syāṁ, na ca punaḥ paścāt kaścid bodhisattvo'nuttarāyāṁ samyaksaṁbodhau cārikāṁ caramāṇaḥ evaṁ dṛḍhotsāhabalavegena prajñāpāramitāyāṁ caret, tathāhaṁ careyaṁ; paścimakānāṁ bodhisattvānāṁ mahākaruṇāsamanvāgatānāṁ netrīguṇaṁ sthāpayeyaṁ|
prathamacittotpādenāhaṁ paścimakānāṁ bodhisattvānāṁ mahākaruṇāṁ nivartayeyaṁ, yāvadanuttaraparinirvāṇena bodhisattvāścāścaryaprāptā bhaveyurityarthamahaṁ tyāgasyāmanyanatā careyaṁ, śīlāniśrayatā kṣāntyāmanyanatā vīrye'nāyūhanatā dhyāneṣvapratiṣṭhitatā prajñāyāmadvayatāṁ careyaṁ| aphalākāṅkṣī āryasaptadhanavirahitānāṁ sattvānāṁ sarvaśūnyabuddhakṣetrojjhitānāmānantaryakārakānāṁ saddharmapratikṣepakānāmāryāparvādakānāṁ mithyādṛṣṭikānāmakuśalamūlasamavadhānasaṅkaṭaprāptānāṁ kumārge vihanyamānānāṁ sattvānāmarthāyāhaṁ pāramitāstīvrabalavegotsāhena careyaṁ| ekaikasya sattvasyārthe cāhaṁ kuśalamūlabījasaṁtatyāḥ pratiṣṭhāpanārthaṁ daśamahākalpān avīcinarake duḥkhāṁ vedanāmutsaheyaṁ, evaṁ tiryakpreteṣu yakṣadaridreṣu manuṣyadaridreṣu duḥkhāṁ vedanāmutsaheyaṁ| yathā caikasattvasya santatyāṁ kuśalamūlabījaṁ pratiṣṭhāpayeyaṁ tathā sarvasattvānāṁ evaṁrūpāṁ riktamuṣṭisadṛśasantānāṁ vaineyāṁ pratigṛhṇīyaṁ| yāvat kalpaparyantenāhamanārthako divyasukhopapattibhiḥ, sthāpayitvā ekajātipratibaddhatuṣitabhavanakālāparikṣīcaramabhaviko bodhyabhisaṁbodhanārthaṁ; tāvacciramahaṁ saṁsāre buddhakṣetraparamāṇurajaḥsamān buddhān bhagavataḥ paryupāsitvā ekaikasya ca buddhasyāhaṁ buddhakṣetraparamāṇurajaḥsamāṁ vividhāṁ pūjāṁ kuryāṁ, ekaikasya ca buddhasya sakāśādbuddhakṣetraparamāṇurajaḥsamān guṇān adhigaccheyaṁ, buddhakṣetraparamāṇurajaḥsamāṁśca sattvān bodhau samādāpayeyaṁ| evaṁ pratyekabuddhayānikānāmevaṁ śrāvakayānikānāṁ yathābhiprāyāṁśca sattvān tathāhaṁ samādāpayeyaṁ| asati buddhotpāde loka ṛṣivratenāhaṁ sattvāṁ daśakuśalakarmapatheṣu niyojayeyaṁ samādhāvabhijñāsu ca niyojayeyaṁ, dṛṣṭivyasanamaheśvarabhaktāṁ maheśvararūpeṇāhaṁ sattvān kuśaleṣu niyojayeyaṁ, nārāyaṇabhaktāṁścandrasūryabhaktāṁ yāvadbrahmabhaktān brahmarūpeṇāhaṁ sattvān kuśaladharmeṣu niyojayeyaṁ| evaṁ garuḍarūpeṇa garuḍapakṣiṇaḥ kuśalacaryāsu niyojayeyaṁ, yāvacchakrarūpeṇa| bubhūkṣitān sattvān svamāṁsarudhireṇa saṁtarpayeyaṁ, vyasanagatāṁśca sattvāṁ svakena kāyena jīvitena ca paritrāyeyaṁ|
tāvacciramahaṁ bhadanta bhagavan dagdhasantānānāṁ kuśalamūlaparihīnānāmarthāyātibalavegena cārikāṁ caraṁ, tāvacciraṁ cāhaṁ saṁsāre sattvahetorvividhacaṇḍaghoradāruṇāṁ duḥkhāṁ praticcheyaṁ: yāvadatikrāntānekagaṅgānadīvālikāsamānāmasaṁkhyeyānāṁ nirgatānām avaśiṣṭe dvitīye gaṅgānadīvāikāsame'saṁkhyeye'nupraviṣṭe bhadrake mahākalpe yadā jyotipālo māṇavako'nuttarāṁ samyaksaṁbodhimabhisaṁbudhyati krakutsando nāma tathāgato bhaviṣyati tadāhaṁ tasmin samaye āryeṇa prajñācakṣuṣā daśasu dikṣu sahasrabuddhakṣetraparamāṇurajaḥsamāsu lokadhātuṣu pravartitadhārmikaṁ dharmacakraṁ tiṣṭhato yāpayato buddhān bhagavataḥ paśyeyaṁ| ye mayā dagdhasantānā akuśalamūlasamādhānāḥ saptadhanavirahitāḥ sarvaiḥ śūnyairbuddhakṣetrairujjhitā ānantaryakārakāḥ saddharmapratikṣepakā āryāpavādakā yāvatkumārge vihanyantaḥ mayā saṅkaṭaprāptāḥ prathamamanuttarāyāṁ samyaksaṁbodhau samādāpitā niveśitāḥ pratiṣṭhāpitāḥ| mayā te sattvāḥ prathamaṁ dānapāramitāyāṁ samādāpitā yāvatprajñāpāramitāyāṁ niveśitāḥ syurmayā ca teṣāṁ sattvānāṁ tatkuśalamūlabījamanuttare nirvāṇe prakṣiptaṁ syāt, apāyebhyaśca parimocitāḥ syuḥ, prajñāpuṇyasaṁbhāre ca niyojitāḥ syustiṣṭhanto yāpayantasteṣu ca buddhakṣetresu buddheṣu bhagavatasūpanītāḥ syuryadānuttarāyāṁ samyaksaṁbodhau vyākaraṇapratilabdhā bhaveyuḥ, samādhidhāraṇīkṣāntipratilabdhāśca syurbhūmyavakrāntāśca syurmayā ca te sattvā buddhakṣetraguṇavyūhā praṇidhānaṁ samādāpitāḥ śikṣāpitāśca syuryathārūpaṁ ca te buddhakṣetraguṇavyūhāṁ pratigṛhṇeyuste ca tān ahaṁ tasmin samaye'nupraviṣṭe bhadrakalpe krakutsande jinasūrya udgate daśasu dikṣu buddhakṣetraparamāṇurajaḥsameṣu buddhakṣetreṣu buddhān bhagavataḥ tiṣṭhato yāpayataḥ sattvānāṁ dharmaṁ deśayataḥ paśyeyaṁ; tadāhaṁ krakutsandasya tathāgatasyārhataḥ samyaksaṁbuddhasyācirābhisaṁbuddhasya sakāśamupasaṁkrameyaṁ, upasaṁkramya vividhāṁ pūjāṁ kuryāṁ, praśnaṁ ca pṛccheyaṁ, pravrajeyaṁ, śīlaśrutasamādhāvabhiyujyeyaṁ, agradharmadeśakaśca bhaveyaṁ| ye ca tasmin samaye dagdhasantānāḥ sattvā akuśalamūlasamavadhānagatā dṛṣṭimārgasaṁpratipannā ānantaryakārakāḥ kumārgavihanyamānāsteṣāṁ mahāsaṅkaṭaprāptānāṁ sattvānāṁ dharmaṁ deśayeyaṁ, tāṁścāhaṁ vaineyāṁ pratigṛhṇīyāṁ| astāṁgate jinasūrye tadāhamanābhogena buddhakāryaṁ kuryāṁ yāvadvarṣaśatāyuṣkāyāṁ prajāyāṁ triṣu puṇyakriyāvastuṣu sattvānniyojayeyaṁ| tasmiṁśca kāle'tikrānte devalokaṁ gatvā devānāṁ dharmaṁ deśayeyaṁ, vaineyāṁśca pratigṛhṇīyāṁ, yāvadviṁśativarṣaśataṁ sattvānāmāyurbhaviṣyati| sattvā aiśvaryakularūpamadamattā matsariṇo bhaviṣyanti| pañcakaṣāyāndhakāraprakṣiptāḥ sattvāḥ tīvrarāgāstīvradveṣāstīvramohāstivramānāstīvrapāperṣyāmatsariṇo'dharmarāgaraktā adharmabhogaparyeṣṭino mithyādṛṣṭayo viparītadarśanā āryasaptadhanavirahitā amātṛjñā apitṛjñā aśrāmaṇyā abrāhmaṇyā akṛtyakarā apuṇyakarā aparalokabhayadarśino'nabhiyuktāstriṣu puṇyakriyāvastuṣu anarthikāstribhiryānairanabhiyuktāstriṣu sucariteṣu abhiyuktāstriṣu duścariteṣu anabhiyuktā daśasu kuśaleṣu karmapatheṣu abhiyuktā daśasvakuśaleṣu karmapatheṣu caturviparyāsopahatāścaturvipattisaṁsthānāścaturmāravaśagatāścaturbhiroghairuhyamānāḥ pañcanīvaraṇavaśagatāḥ sattvā bhaviṣyanti| ṣaḍindriyamadamattā aṣṭamithyātvapratipannāḥ kāmasaṅkaṭaprāptā anuśayasamutthāpakā anarthikā devamanuṣyaśrīsaṁpattibhirviparītadṛṣṭikāḥ kumārge vihanyamānā ānantaryakārakāḥ saddharmapratikṣepakā āryāpavādakāḥ sarvakuśalamūlaparihīṇā dhvāṅkṣāmukharā akṛtajñā muṣṭasmṛtayaḥ kuśalajugupsakā duḥprajñā alpaśrutā duḥśīlāḥ kuhakā matsariṇaḥ parasparābhāṣakā anyonyāgauravāḥ kuśīdā vikalendriyā durbalāścīvaravirahitā akalyāṇamitrasaṁgṛhītā garbhāśayasmṛtipraṇaṣṭā vividharogapahatāḥ kliṣṭā durvarṇā avahoṭimakā ahrīkā anapatrāpyāḥ parasparabhītā ekapūrvabhaktena bahukāyavācā manasā duścaritaṁ samācaranti te praśaṁsitaśāśvatadṛṣṭikāḥ sattvā bhaviṣyanti| pañcaskandhābhiniviṣṭacittāḥ pañcakāmaguṇāgṛddhacittā duṣṭacittā vyāpannacittā vairacittā vihiṁsācittāḥ kaluṣacittā rukṣacittāḥ kṣubhitacittā adāntacittā ahitacittā uddhatacittā adharmābhiniviṣṭacittā anavasthitacittāḥ parasparasārambhacittāḥ parasparavadhakacittā dharmavivarjitacittā avipakvacittā dharmeṣu sārambhacittā akuśala utpāditacittāḥ śāntanirvāṇāparyeṣṭicittā adakṣiṇiyacittāḥ sarvasaṁyojanabandhanasamudānanacittā vyādhijarāmaraṇāsaṁpratyayacittāḥ sarvasaṁyojanādhiṣṭhitacittāḥ sarvanīvaraṇaparigrahacittā dharmadhvajaprapātanacittā dṛṣṭidhvajocchrayaṇacittāḥ parasparāvarṇacittā anyonyabhakṣaṇacittāḥ parasparapīḍanaiśvaryacitta dveṣasamudgrahaṇacittā anyonyāghātacittāḥ kāmebhyo'tṛptacittāḥ sarvaparigrahamātsaryacittā akṛtajñacittāḥ paradārākramaṇacittā vyāpādavihiṁsanacittā apraṇidhānacittāḥ sattvāstatkāle bhaviṣyanti| ime cātra śabdāḥ parasparāntikācchṛṇvanti, narakaśabdastiryagyoniśabdo yamalokaśabdo vyādhiśabdo jarāśabdo maraṇaśabdo vadhakaśabdo'kṣaṇaśabdo nityāriśabdo haḍinigaḍabandhanacārakaśabdo daṇḍapīḍanāśabdo'varṇakrośanaparibhāṣaṇāśabdaḥ saṁdhicchedanaśabdo gaṇacchedanaśabdaścauryaśabdaḥ paracakraśabdo durbhikṣaśabdaḥ kāmamithyācāraśabdo mṛṣāvādaśabda utpātaśabdaḥ paiśunyaśabdaḥ paruṣaśabdaḥ saṁbhinnapralāpaśabda īrṣyāmātsaryaśabda āgrahaparigrahaśabdo'haṅkāramamakāraśabdaḥ priyāpriyaśabda iṣṭāniṣṭaśabdaḥ priyaviprayogaśabdaḥ krayavikrayaśabdo'nyonyadāsaviheṭhanāśabdo garbhavāsaśabdo durgandhaśabdaḥ śītaśabda uṣṇaśabdo jighatsāpipāsāśabdaḥ śrāntaklāntavedanāśabdaḥ kṛṣikarmāntaśabdo vividhakarmaśilpaparikhinnaśabdo vividharogopahataśabdaḥ, imāṁśca te sattvāḥ parasparasyāntikācchṛṇvanti| evaṁrūpaiḥ parihīṇakuśalamūlaiḥ parihīṇakalyāṇamitrairduṣṭacittaiḥ sattvaistasmin kāle sahālokadhāturākīrṇā bhaviṣyati| ujjhitāśca te sattvā bhaviṣyanti sarvajñaiḥ śūnyairbuddhakṣetrairyathānnapānadamasaṁyamakuśalakarmakriyākuśalasamavadhānā āryāṣṭāṅgena mārgeṇa virahitāstamastamaḥparāyaṇāḥ pragāḍhakarmapratyayena te sattvāstasmin samaye bhadrakalpe viṁśottaravarṣaśatāyuṣkeṣu pratyājāyiṣyanti| teṣāṁ sattvānāṁ karmapratyayena sahabuddhakṣetraṁ hīnaṁ bhaviṣyati, sarvairavaruptakuśalamūlaiḥ sattvaiḥ parivarjitaṁ, salavaṇā ca pṛthivī bhaviṣyati, pāṣāṇaśarkarapāṁśuśīlā parvatotkūlā ca dharaṇī bhaviṣyati, paruṣadaṁśamaśakāśīviṣacaṇḍamṛgapakṣibhirākīrṇā bhaviṣyati, viṣamakālakaluṣā vāyavo vāsyanti, viṣamakālavirasalavaṇavimiśrā aśanivarṣā patiṣyanti; tathārūpāḥ pṛthivyāṁ śaṣpauṣadhitṛṇavṛkṣā patrapuṣpaphalā dhānyarasāḥ sattvānāmannapānabhogaparibhogaviṣamāḥ kaluṣaparuṣarukṣaviṣasaṁsṛṣṭā bhaviṣyanti| te sattvāḥ paribhaktyā bhūyasyā mātrayā rukṣā duṣṭāścaṇḍā raudrāḥ paruṣāḥ kadaryāḥ paribhāṣakā anyonyāgauravā bhītena cittenāghātacittā vadhakacittā bhaviṣyanti, māṁsabhojanarudhirāhārā mṛgacarmaprāvaraṇāḥ praharaṇādhiṣṭhānāḥ prāṇivadhodyuktā rūpakulavaṁśaiśvaryaśāstralipyaśvārohaṇadhanurgrahāyudhaparivārā mātsaryadarpitā bhaviṣyanti; vividhalūhatapavratābhiyuktā bhaviṣyanti lokāḥ|
tatkālamahaṁ tuṣitabhavanādavatīrya viśiṣṭe cakravartikulavaṁśe īśvare rājakule agramahiṣyāḥ kukṣau vaineyasattvakuśalamūlaparipācanārthaṁ garbhavāsamupagṛhṇīyāṁ; sarvāvantaṁ tasmin samaye sahe buddhakṣetre udāreṇāvabhāsena sphureyaṁ, ūrdhvaṁ yāvadakaniṣṭhabhavanaparyanto'haṁ heṣṭhaṁ yāvat kāñcanacakraparyantamudāreṇāvabhāsena sphureyaṁ| ye ca tasmin samaye sattvā sahe buddhakṣetre pratyājātā narakeṣu vā tiryagyonau vā yamaloke vā devamanuṣye vā te sarve tamavabhāsaṁ paśyeyuḥ spṛśeyuḥ saṁjāneyuḥ; teṣāṁ saṁsāre vimṛśatāṁ duḥkhodvignānāṁ nirvāṇābhilāṣamantaśaḥ kleśaśamacittānyutpādayeyuḥ| idaṁ prathamamagramārgabījamavaropayeyaṁ; yadāhaṁ sarvadharmanayavipaścitaṁ sarvasamādhinirdeśamekadharmamukhamaparāntakalpanirdeśena samāhitacitto daśamāsāṁ mātuḥ kukṣau nivaseyaṁ; yāvāṁścāhaṁ prāpte buddhatve sattvāṁ parikhinnāṁ saṁsāre parimocayeyaṁ| te sattvā mātuḥ kukṣigataṁ daśamāsāṁ maṇigarbhasaṁdarśanasamāhitacittaṁ paryaṅkena niṣaṇṇaṁ paśyeyuḥ| nirgate ca daśamāse sarvapuṇyasaṁcayenāhaṁ samādhinā sarvāvantaṁ sahabuddhakṣetraṁ ṣaḍvikāraṁ dharaṇīṁ cālayeyaṁ, ūrdhvaṁ yāvadakaniṣṭhabhavanaparyantaṁ heṣṭimena ca yāvat kāñcanacakraparyantaṁ ṣaḍvikāreṇa cālayeyaṁ| ye ca tasmin samaye sahe buddhakṣetre sattvāḥ pratyājātā narakeṣu vā yāvan manuṣyeṣu vā tān prabodhayeyaṁ|
yadāhaṁ māturdakṣiṇe kukṣāvabhiniṣkrameyaṁ, punarapi ca sarvāvantaṁ sahaṁ buddhakṣetramudāreṇāvabhāsena aphureyaṁ; tadāpi tasmin samaye sarvān sahe buddhakṣetre sattvān saṁcodayeyaṁ, anavaruptakuśalamūlānāṁ sattvānāṁ santāne nirvāṇabījaṁ prakṣipeyaṁ, avaropitanirvāṇabījasantatīnāṁ sattvānāṁ samādhyaṅkuramavaropayeyaṁ| yadā cāhaṁ caraṇatalena dharaṇīṁ spṛśeyaṁ sarvāvatī tasmin samaye sahe buddhakṣetre ṣaḍvikāraṁ dharaṇīṁ cālayeyaṁ prakaṁpayeyaṁ kṣobhayeyaṁ yāvat kāñcanacakraparyantena; tadāhaṁ tasmin samaye sattvān jalaniśritāṁ kṣitiniśritāṁ khaniśritāṁ caturyoniparyāpannāṁ pañcagatisaṁniśritāṁ tān sarvān ahaṁ pratibodhayeyaṁ, yeṣāṁ santāne sattvānāmanutpannaṁ samādhānāṅkuraṁ ropayeyaṁ, dṛḍhasamādhānāṅkurāṁ tribhiryānairavaivartikāṁ sthāpayeyaṁ| sahajātamātrasya ca me yāvadeva tasmin sahe buddhakṣetre mahābrahmāṇo vā mārā vā śakrā vā candrā vā sūryā vā lokapālā vā mahānāgarājā vāsurendrā vā aupapādukā vā maharddhikā vā yakṣarākṣasanāgāsurā vā sarve mama pūjākarmaṇe upasaṁkrāmeyuḥ| sahajātamātraścāhaṁ saptapadāni prakrāmeyaṁ| sarvapuṇyasamuccayenāhaṁ samādhinā tathārūpaṁ dharmaṁ deśayeyaṁ yattatsarvāvatī sā parṣattribhiryānaiḥ prasādaṁ pratilaṁbhayet| ye ca tatra parṣadi sattvāḥ śrāvakayānikā bhaveyuste caramabhavikā mama vaineyā bhavikā; ye ca tatra sattvāḥ pratyekabuddhayānikā bhaveyuste vairocanakusumāṁ kṣāntiṁ pratilabheyuḥ; ye ca tatra sattvā anuttaramahāyānikā bhaveyuste sarve vajradharasamudrasaṁkopitaṁ samādhiṁ pratilabheran, tena ca samādhinā tisrā bhūmīḥ samatikrāmeyuḥ| yadahaṁ snāpanamiccheyaṁ ye ca tatra mahānāgarājāno viśiṣṭatarā bhaveyuḥ te māṁ snāpayeyuḥ; ye ca sattvā māṁ snāpayamānaṁ paśyeyuste sarve tribhiryānairevaṁrūpān guṇānadhigaccheyuḥ yathā proktaṁ| ye ca māṁ sattvā rathamabhirohantaṁ samanupaśyeyurvistareṇa kumārakrīḍavividhaśilpasthānakarmasthānāsanāni ca dadarśa śikṣāpanayogyaṁ stryagāre pañca kāmaguṇaratikrīḍārdharātrāvudvignaniṣkramaṇālaṅkāravibhūṣaṇacchoraṇaṁ lohitavastrābhīkṣṇaṁ kāṣāyavastraparyeṣaṇabodhivṛkṣopasaṁkramaṇaṁ, ye ca sattvā māmupasaṁkrāmantaṁ paśyeyuḥ, teṣāṁ cāhaṁ sattvānāṁ sarvapuṇyasamuccayena samādhinā tathārūpaṁ dharmaṁ deśayeyaṁ yathā te sattvāstribhiryānaistīvracchandā udyujyeyuḥ| ye ca tatra sattvāḥ pratyekabuddhayānikāste sarve vairocanakusumāṁ kṣāntiṁ pratilabheyuḥ; yaiśca mahāyānabījaṁ prakṣiptaṁ bhavet te sarve vajradharasamudrasaṁkopitaṁ samādhiṁ pratilabheyustena ca samādhinā tisro bhūmiratikrāmeyuḥ| svayaṁ cāhaṁ tṛṇasaṁstaraṇaṁ gṛhṇīyāṁ bodhivṛkṣamūlavajrāsane prajñapayeyaṁ niṣīdeyaṁ paryaṅkamābadhvā ṛjukena kāyena; tathārūpamahamāsphānakaṁ dhyānaṁ dhyāyeyaṁ, āśvāsapraśvāsā vyupaśameyaṁ; ekavāraṁ divasena dhyānādvyuttiṣṭheyaṁ, vyutthāya cāhamardhatilakaphalamāhāramāhareyaṁ, ardhaṁ pratigrāhakasyānuprayaccheyaṁ| tāvacciraṁ cāhamevaṁrūpāṁ duṣkaracārikāṁ careyaṁ, yāvadakaniṣṭhabhavanaparyantena sarve devā ye sahe buddhakṣetre paryāpannāsta upasaṁkrāmeyurmama ca pūjāṁ kurvāṇāḥ, sarve me sākṣiṇaḥ syurduṣkaracaryāyāṁ| yaiśca tatra śrāvakayāne bījamavaruptaṁ syātteṣāṁ bhadanta bhagavan kleśavyupaśamāya santāne bhaveyaṁ, caramabhavikāśca mama vaineyā bhaveyuḥ; ye pratyekabuddhayānikā yāvadyathā pūrvoktaṁ| evaṁ nāgayakṣāsuragaruḍakinnaramahoragapretapiśācakumbhāṇḍāḥ pañcābhijñā ṛṣaya upasaṁkrāmeyurmama pūjākarmaṇe, sarve ca me sākṣiṇo bhaveyurduṣkaracaryāyāṁ; ye ca śrāvakayānikā yāvadyathā pūrvoktaṁ| ye ca tatra cāturdvīpikāyāmanyatīrthikā lūhatapo vrataduṣkaracārikāṁ caranti, teṣāṁ cāmānuṣā ārocayeyuḥ| "na yūyaṁ duṣkarakārakā, yathāsmin pradeśe caramabhaviko bodhisattvo duṣkaracārikāṁ carati, tathārūpaṁ dhyāyati hṛdaye manaskāraṁ badhnāti praśrabdhakāyasaṁskāraḥ praśrabdhavāksaṁskāraḥ praśāntāścāsya praśvāsāśvāsāḥ; dinedine caikāṁ velāṁ dhyānādvyutthitvārdhatilakaphalamāhāramāharati| sā duṣkaracaryā maharddhikā sā mahāphalā mahāvistārā, na cireṇāsau anuttarāṁ samyaksaṁbodhimabhisaṁbhotsyate| sacenna śraddhadhvaṁ gacchata svayaṁ paśyata"| te ca tāṁ duṣkaracaryāmutsṛjya mama duṣkaracaryāṁ dṛṣṭvā yeṣāṁ śrāvakayānasantānabījāṅkuraṁ pratiṣṭhitaṁ syāt, yāvad yathā pūrvoktaṁ| ye manuṣyarājā vā bhaṭṭā vā naigamajānapadā gṛhasthapravrajitā gṛhāgārasaṁpannāste'pi mama duṣkaracaryāmupasaṁkrāmeyuryāvacchrāvakayānikā yathā pūrvoktaṁ| yaśca mātṛgrāmo mama darśanayopasaṁkramet, sa tasya paścimako mātṛgrāmapratilābho bhaved iti, ye śrāvakayānikā yathā pūrvoktaṁ| ye mṛgapakṣiṇo duṣkaraṁ caramāṇaṁ niṣaṇṇaṁ paśyeyussa teṣāṁ paścimakastiryagyonipratilābho bhaved iti; yaiśca mṛgapakṣibhiḥ śrāvakayāne bījānyavaropitāni tenaikajātipratibaddhā mama caiva vaineyā bhaveyurye pratyekabuddhayānā yāvad yathā pūrvoktaṁ| evaṁvidhāḥ kṣudrakāstiryagyonikā vaktavyā, evaṁ pretā vaktavyāstāvacciraṁ cāhamevaṁrūpāṁ duṣkaracaryāṁ careyaṁ ekaparyaṅkena yāvad bahusattvakoṭīnayutaśatasahasrāṇi duṣkaracaryāyāṁ sākṣibhūtā bhaveyuḥ āścaryaprāptāśca, teṣāṁ ca santāne'prameyāsaṁkhyeyānāṁ mokṣabījāṁ praropayeyaṁ| tathārūpāmahaṁ duṣkaracaryāṁ careyaṁ yathā na pūrvaṁ kenacit sattvasaṁkhyātena anyatīrthikena vā śrāvakayānikena vā pratyekabuddhayānikena vā anuttaramahāyānikena vā evaṁ duṣkaracaryācīrṇapūrvaḥ syāt; na ca punaḥ paścāt kaścit sattvasaṁkhyātaścaret anyatīrthikā vā evaṁrūpāṁ duṣkaracārikāṁ śaktāṁścarantu yathāhaṁ careyaṁ| aprāptāyāmanuttarāyāṁ samyaksaṁbodhau tadāhaṁ puruṣakāraṁ kuryāṁ sabalakāyaṁ māraṁ parājayeyaṁ, sāvaśeṣakarmaphalaṁ cādhiṣṭhiheyaṁ, kleśamāraṁ jineyaṁ, anuttarāṁ ca samyaksaṁbodhimabhisaṁbudhyeyaṁ| tadahamekasattvasya santāne'rhatvaṁ pratiṣṭhāpayeyaṁ, tathā dvitīyasya tathā tṛtīyasya tathā caturthasya dharmaṁ deśayeyaṁ, santāne cārhatvaṁ pratiṣṭhāpayeyaṁ| ekaikasya sattvasyārthamahaṁ śatasahasraśaḥ prātihāryāṇi darśayeyaṁ, tasya ca santāne samyagdṛṣṭiṁ pratiṣṭhāpayeyaṁ, bahuni ca dharmārthavyañjanasahasrāṇi bhāṣayeyaṁ, yathā śaktyā ca phale pratiṣṭhāpayeyaṁ| vajramayāṁśca sattvānāṁ santāne kleśaparvatāṁ jñānavajreṇa bhindyāṁ triyānena vyavasthānena dharmaṁ deśayeyaṁ| ekasattvasyārthāyāhaṁ bahuyojanaśatāni padbhyāṁ gaccheyaṁ dharmadeśanārthamabhayapade pratiṣṭhāpanārthaṁ| apratiṣedhaśca me śāsane bhavet pravrajyāyāḥ, durbalasya muṣṭasmṛteḥ vibhrāntacittasya mukharapragalbhacittasya praduṣṭacittasya duḥprajñacittasya bahukleśākulacittasya mātṛgrāmasya mama śāsane pravrajyopasaṁpadbhavet| catasraśca me parṣāḥ syurbhikṣubhikṣuṇyupāsakopasikāḥ| bahujanaprabhūtaṁ me śāsanaṁ bhavet devānāṁ satyadarśanaṁ yakṣāṇāṁ nāgānāmasurāṇāmāryāṣṭāṅgasamanvāgata upoṣadhavāsaḥ, yāvattiryagyonigatānāmapi brahmacaryāvāso bhavet|
bodhiprāptasya ca me bhadanta bhagavan ye sattvā mama praduṣṭacittā vadhakacittāḥ śastreṇa vāgninā vā śaktyā va vividhena vā praharaṇenopasaṁkrāmeyuḥ, rukṣaiḥ paruṣairvacanairākrośeyuḥ paribhāṣeyurdigvidikṣu vāyaśaḥśabdaṁ cāreyuḥ, viṣasaṁsṛṣṭaṁ vāhārapānamupanāmayeyuḥ; evaṁrūpāṁ karmaphalānaparikṣīṇānadhiṣṭhihitvānuttarāṁ samyaksaṁbodhimabhisaṁbudhyeyaṁ| yathā bodhiprāptasya me sattvāḥ pūrvaṁ vaireṇa vadhakopakaraṇaprayogena paruṣavacanavividhapraharaṇaviṣānnapānasaṁsṛṣṭenopasaṁkrāmeyuḥ rudhiraṁ ca me utpādayeyuḥ, teṣāṁ sattvānāmahaṁ śīlaśrutasamādhimahākaruṇābhāvitena brahmasvaraghoṣadundubhinarditena svareṇa tathārūpaṁ dharmaṁ deśayeyaṁ, yatteṣāṁ cittāni prasādayeyaṁ kuśale ca niyojayeyaṁ; yathā te sattvāḥ karmāvaraṇaṁ deśayeyuḥ, āpatyāṁ saṁvaramāpadyeyuḥ, na ca teṣāṁ sattvānāṁ svarge mokṣaphale vairāgye āśravakṣaye vā āvaraṇakarma bhaved iti, mama cātrāparikṣīṇakarmaphalakṣīṇavyantīkṛtaṁ bhavet|
bodhiprāptasya ca me bhadanta bhagavan yāvanto mama romakūpā bhaveyustāvanto divasaṁ buddhavigrahānnirmiṇuyāṁ dvātriṁśadbhirmahāpuruṣalakṣaṇaiḥ samalaṅkṛtānaśītibhiranuvyañjanaistāṁścāhaṁ buddhavigrahān śūnyeṣu buddhakṣetreṣu preṣayeyaṁ, aśūnyeṣu ca preṣayeyaṁ, pañcakaṣāyeṣu buddhakṣetreṣu preṣayeyaṁ| ye cāpi teṣu buddhakṣetreṣvānantaryakārakāḥ sattvā bhaveyuḥ saddharmapratikṣepakāḥ āryāpavādakā yāvadakuśalamūlasamavadhānakāḥ, ye'pi tatra sattvāḥ śrāvakayānasaṁprasthitāḥ pratyekabuddhayānasaṁprasthitā mahāyānasaṁprasthitāḥ śikṣāyāṁ kalmāṣakāriṇaḥ chidracāriṇaḥ mūlāpattimāpannāḥ dagdhasantānāḥ śubhamārgapraṇaṣṭāḥ saṁsārāṭavīsaṁprasthitāḥ kumārgavihanyamānā mahāsaṅkaṭaprāptāḥ, tathārūpāḥ sattvāḥ sattvakoṭīnayutaśatasahasrādeko buddhavigraha ekadivase sattvānāṁ dharmaṁ deśayet| ye sattvā maheśvarabhaktikāsteṣāṁ sattvānāṁ maheśvararūpeṇa dharmaṁ deśayeyaṁ| sahe ca buddhakṣetre mama varṇaṁ bhāṣayeyustatra ca sattvānāṁ praṇidhānamudyojayeyaṁ| te ca sattvā mama varṇaṁ śrutvā mamaiva buddhakṣetre praṇidhānaṁ kurvīran, upapattiṁ cākāṅkṣeyuḥ| yādyahaṁ bhadanta bhagavan teṣāṁ sattvānāṁ maraṇakālasamaye purataḥ na tiṣṭheyaṁ dharmaṁ na deśayeyaṁ cittaṁ na saṁprasādayeyaṁ, mā cāhamanuttarāṁ samyaksaṁbodhimabhisaṁbudhyeyaṁ| yadi me sattvāḥ kālaṁ kṛtvā durgatīṣūpapadyeyurna ca mama buddhakṣetre manuṣyapratilābhaṁ labheyuḥ, sarve mama dharmā saṁmoṣaṁ gaccheyurmā ca me pratibhāyeyurmā cāhaṁ śakyaṁ sakalaṁ buddhakāryaṁ niṣpādayituṁ| ye sattvā nārāyaṇabhaktikā yāvatte sattvāḥ kālaṁ kṛtvā durgatiṁ prapateyustanmā cāhaṁ śakyaṁ sakalaṁ buddhakāryaṁ niṣpādayituṁ|
bodhiprāptasya ca me sarvabuddhakṣetreṣu sattvā ānantaryakārakā yāvat kumārge vihanyamānā mahāsaṅkaṭaprāptāḥ sattvāḥ kālaṁ kṛtvā mama buddhakṣetra upapadyeran, idaṁ teṣāṁ nimittaṁ pāṁśuvarṇāste sattvā bhaviṣyanti, piśācamukhī muṣṭasmṛtayo durgandhā duḥśīlā alpāyuṣkā vividharogopahatā vividhapariṣkāraparihīṇāśca te sattvā bhaviṣyanti; teṣām sattvānāmarthe'haṁ yāvattasmin samaye sahe lokadhātau cāturdvīpikā bhaveyuḥ, sarvatra ca cāturdvīpikāyāṁ saṁtuṣitabhavanāvataraṇaṁ māturgarbhe cāhaṁ jātumupadarśayeyaṁ, vistareṇa kumārakrīḍāśilpakarmasthānaduṣkaracaryāmāradharṣaṇabodhyabhisaṁbudhyanadharmacakrapravartanaṁ, sarvatra ca cāturdvīpikāsu sakalaṁ buddhakāryamupadarśayeyaṁ, parinirvāṇaṁ yāvaccharīravibhāgamupadarśayeyaṁ|
bodhiprāptaścāhaṁ ekapadavyāhareṇa dharmaṁ deśayeyaṁ| ye sattvāḥ śrāvakayānikāste śrāvakayānakathāpiṭakaṁ dharmaṁ deśitamājānīyuḥ; ye sattvāḥ pratyekabuddhavaineyāste pratyekabuddhayānakathādharmaṁ deśitamājānīyurye sattvā anuttaramahāyānikāste'nuttaramahāyānakathādharmaṁ deśitamājānīyuḥ| ye sattvāḥ saṁbhāravirahitāste dānakathādharmaṁ deśitamājānīyurye sattvāḥ puṇyavirahitāḥ sukhasvargābhilāṣināste śīlakathādharmaṁ deśitamājānīyuḥ; ye parasparabhītakaluṣacittāḥ praduṣṭacittāste maitryāvyāhārakathādharmaṁ deśitamājānīyuḥ; prāṇātipātikāḥ karuṇādharmaṁ deśitamājānīyuḥ; ya īrṣyāmātsaryābhibhūtāste muditāvyāhārakathādharmaṁ deśitamājānīyuḥ; ye rūpārūpyamadamattacittāste upekṣāvyāhārakathādharmaṁ deśitamājānīyuḥ| ye kāmarāgamadamattacittā aśubhavyāhāreṇa dharmaṁ deśitamājānīyuḥ; ye ca sattvā mahāyānikauddhatyavyākulacittopagatāste ānāpānasmṛtivyāhāreṇa dharmaṁ deśitamājānīyuḥ; ye duḥprajñā vā pradīpapratītyasamutpādavyāhāreṇa dharmaṁ deśitamājānīyuḥ; ye'lpaśrutavādinaste'saṁpramoṣaśrutadhāraṇīvipraṇāśavyāhāreṇa dharmaṁ deśitamājānīyuḥ; kudṛṣṭisaṅkaṭaprāptāḥ śūnyatāvyāhāreṇa dharmaṁ deśitamājānīyuḥ; vitarkasamudācāropahatā animittavyāhāreṇa dharmaṁ deśitāmājānīyurapraṇihitāpariśuddhopahatā apraṇihitavyāhāreṇa dharmaṁ deśitamājānīyuḥ; āśayāpariśūddhāḥ pariśuddhāśayavyāhāreṇa dharmaṁ deśitamājānīyuḥ; vyavakīrṇasamudācāropahatā bodhicittāsaṁpramoṣavyāhāreṇa dharmaṁ deśitamājānīyuḥ; kṣamaprayogoṣmopahatā akṛtrimavyāhāreṇa dharmaṁ deśitamājānīyuḥ; adhyāśayapraśrabdhopahatā aniśritavyāhāreṇa dharmaṁ deśitamājānīyuḥ; kliṣṭacittāḥ peyālaṁ kalpacittavyāhāreṇa; kuśalasaṁpramoṣacittā vairocanavyāhāreṇa; mārakarmodyuktāḥ śūnyatāvyāhāreṇa; paravadhe saṁpratipannā abhyudgatavyāhāreṇa; vividhakleśopahatacittā vigatavyāhāreṇa; viṣamamārgasaṁpratipannā āvartavyāhāreṇa; mahāyānakautuhalacittā vivartavyāhāreṇa; saṁsārodvignānāṁ bodhisattvānāṁ rativyāhāreṇa; kuśalabhūmijñānavagatā amūḍhavyāhāreṇa; parasparāsaṁtuṣṭakuśalamūlānāṁ śrutavyāhāreṇa; parasparāsamacittānāmapratihataraśmivyāhāreṇa; viṣamakarmasaṁpratipannānāṁ kriyāvatāraṇavyāhāreṇa; parṣadbhayopagatānāṁ siṁhaketuvyāhāreṇa; caturmārābhibhūtacittānāṁ śūravyāhāreṇa; buddhakṣetrānavabhāsagatānāṁ sattvānāṁ prabhāvyūhavyāhāreṇa; anunayapratighānāṁ śailoccayavyāhāreṇa; buddhadharmālokanābhibhūtānāṁ dhvajāgrakeyūravyāhāreṇa; mahāprajñāvirahitānāmulkāpātavyāhāreṇa; mohāndhakāragatānāṁ bhāskarapradīpavyāhāreṇa; kṣayāniruktiprayuktānāṁ guṇākaravyāhāreṇa; phenapiṇḍopamātmābhikāṅkṣiṇāṁ nārāyaṇavyāhāreṇa; calācalabuddhīnāṁ sārānugatavyāhāreṇa; avalokitamūrdhānāṁ merudhvajavyāhāreṇa; pūrvapratijñotsṛṣṭānāṁ sāravativyāhāreṇa; cyutābhijñānāṁ vajrapadavyāhāreṇa; bodhimaṇḍābhikāṅkṣiṇāṁ vajramaṇḍavyāhāreṇa; sarvadharmajugupsitānāṁ vajropamavyāhāreṇa; sattvacaritamaprajānatāṁ cāritravativyāhāreṇa; indriyaparāparānabhijñānāṁ prajñāpradīpavyāhāreṇa; paraspararutamaprajānatāṁ rutapraveśavyāhāreṇa; dharmakāyamapratilabdhānāṁ saddharmakāyavibhāvanavyāhāreṇa; tathāgatadarśanavirahitānāmanimiṣavyāhāreṇa; sarvālaṁbanavigopitānāmaraṇyavyāhāreṇa; dharmacakrapravartanābhikāṅkṣiṇāṁ cakravimalavyāhāreṇa; ahetuvidyāsaṁprasthitānāṁ vidyāpratītyānulomavyāhāreṇa; ekabuddhakṣetraśāśvatadṛṣṭīnāṁ sukṛtavicayavyāhāreṇa; lakṣaṇānuvyañjanānavaruptabījānāmalaṅkāravativyāhāreṇa; vācārutaprabhedāsamarthānāṁ nirhāravativyāhāreṇa; sarvajñajñānābhikāṅkṣiṇāṁ dharmadhātvavikopanavyāhāreṇa; pratyutpannāvartanadharmāṇāṁ dṛḍhavyāhāreṇa; dharmadhātumaprajānatāṁ abhijñāvyāhāreṇa; prajñotsṛṣṭānāmacyutavyāhāreṇa; mārgavigopitānāmavikāravyāhāreṇa; ākāśasamajñānābhikāṅkṣiṇāṁ niṣkiñcanavyāhāreṇa; pāramitāparipūrṇānāṁ pariśuddhapratiṣṭhāvyāhāreṇa; aparipūrṇāsaṁgrahavastūnāṁ susaṁgṛhītavyāhāreṇa; brahmavihāravimārgitānāṁ samaprayogavyāhāreṇa; bodhipakṣaratnāparipūrṇānāmavyavasthitaniryāṇavyāhāreṇa; subhāṣitajñānāṁ pramuṣṭacittānāṁ sāgaramudravyāhāreṇa; anutpattikadharmakṣāntikautūhalacittānāṁ niścitavyāhāreṇa; yathāśrutadharmapramuṣṭacittānāmasaṁpramoṣavyāhāreṇa; parasparasubhāṣitāsaṁtuṣṭānāṁ vitimiravyāhāreṇa; triratnāpratilabdhaprasādānāṁ puṇyotsadavyāhāreṇa; dharmamukhapravarṣaṇāsaṁtuṣṭānāṁ dharmameghavyāhāreṇa; triratnocchedadṛṣṭīnāṁ ratnavyūhavyāhāreṇa; jñānārditakarmābhiyuktānāmanupamavyāhāreṇa; sarvasaṁyojanabandhanagatānāṁ gaganamukhavyāhāreṇa; sarvadharmānanyacittānāṁ jñānamudravyāhāreṇa; tathāgataguṇāparipūrṇānāṁ lokavidyāsaṁmukhībhāvavyāhāreṇa; pūrvabuddhāsukṛtādhikāriṇāṁ viniścitaprātihāryavyāhāreṇa; ekadharmamukhāparāntakakalpānirdiṣṭānāṁ sarvadharmanayavyāhāreṇa; sarvasutrāntāviniścitānāṁ dharmasvabhāvasamatāviniścitavyāhāreṇa; ṣaṭpārāyaṇīyadharmaparivarjitānāṁ sarvadharmanayavyāhāreṇa; vimokṣacittāśayānabhiyuktānāṁ vikriḍitābhijñāvyāhāreṇa; tathāgataguhyānupraveśavimarśitānāṁ aparapraṇeyavyāhāreṇa; bodhisattvacaryānabhiyuktānāṁ jñānāgamavyāhāreṇa; jñātikāmasaṁdarśikānāṁ sarvatrānugatavyāhāreṇa; sāvaśeṣabodhisattvacārikānāmabhiṣekavyāhāreṇa; daśatathāgatabalāparipūrṇānāmanavamardavyāhāreṇa; caturvaiśāradyāpratilabdhānāmaparyādīnavavyāhāreṇa; āveṇikabuddhadharmāpratilabdhānāmasaṁhāryavyāhāreṇa; amoghaśravaṇadarśanānāṁ praṇidhānavyāhāreṇa; sarvabuddhadharmasaṁmukhānubodhāya śrotāvilānāṁ vimalasamudravyāhāreṇa; sāvaśeṣasarvajñajñānānāṁ suvibuddhavyāhāreṇa; aprāptasarvatathāgatakāryābhiprāyānāmaparyantaniṣṭhāvyāhāreṇa dharmaṁ deśitamājānīyuriti| ye bodhisattvā aśaṭhā amāyāvino ṛjukā ṛjuka jātīyāśca teṣāṁ caturaśītidharmamukhasahasrāṇi caturaśītisamādhimukhasahasrāṇi pañcasaptatidhāraṇīmukhasahasrāṇi aprameyāsaṁkhyeyānāṁ mahāyānasaṁprasthitānāṁ ekapadavyāhāreṇa ime guṇāḥ santāne pratiṣṭhāpayeyaṁ; yena bodhisattvā mahāsattvā mahāsaṁnāhasaṁnaddhā bhaveyuḥ; acintyapraṇidhānaviśeṣābhyudgatā bhaveyuracintyajñānadarśanabodhisadguṇālaṅkṛtā bhaveyuḥ, tadyathā kāyālaṅkṛtā lakṣaṇānuvyañjanaiḥ, vāgalaṅkṛtā bhaveyuryathābhiprāyāḥ, sattvāḥ subhāṣitena saṁtoṣayeyuḥ, śrutālaṅkṛtāḥ samādhyavacanatayā, smṛtyālaṅkṛtā dhāraṇyasaṁpramoṣatayā, mano'laṅkṛtā nirvṛtyālaṅkṛtāḥ kugatyavabudhyanatayā, āśayālaṅkṛtā dṛḍhapratijñātayā, prayogālaṅkṛtāḥ pratijñottāraṇatayā, adhyāśayālaṅkṛtā bhūmyā bhūmisaṁkramaṇatayā, dānālaṅkṛtāḥ sarvavastuparityāgatayā, śīlālaṅkṛtāḥ suśrutāvitavimalatayā, kṣāntyalaṅkṛtāḥ sarvasattvāpratihatacittatayā, vīryālaṅkṛtāḥ sarvasaṁbhāropacitatayā, dhyānālaṅkṛtāḥ sarvasamāpattivikrīḍitābhijñā bhaveyuḥ, prajñālaṅkṛtāḥ kleśavāsanaparijñāvino, maitryālaṅkṛtāḥ sarvasattvasya trāyānugatāḥ, karuṇālaṅkṛtāḥ sarvasattvāparityāgasthitā, muditālaṅkṛtāḥ sarvadharmākathaṁkathāprāptā, upekṣālaṅkṛtā unnāmāvanāmadvayavigatāḥ, abhijñālaṅkṛtāḥ sarvavikrīḍitābhijñāḥ, puṇyālaṅkṛtā akṣayabhogaratnapāṇitāpratilabdhā, jñānālaṅkṛtāḥ sarvasattvacittacaritābhijñā, buddhyālaṅkṛtāḥ sarvasattvakauśalyadharmavibodhayitāraḥ, ālokālaṅkṛtāḥ prajñācakṣurālokaṁ pratilabheyuḥ, pratisaṁvidalaṅkṛtā arthadharmaniruktipratibhānapratisaṁvitpratilabdhā bhaveyurvaiśāradyālaṅkṛtāḥ sarvamāraparapravādinabhibhūtā, guṇālaṅkṛtā buddhānāṁ guṇānuprāptā, dharmālaṅkṛtāḥ satatasamitamasaṅgapratibhānena sattvānāṁ dharmaṁ deśayeyuḥ, ālokālaṅkṛtāḥ sarvabuddhadharmāvabhāsagatāḥ, prabhālaṅkṛtāḥ sarvabuddhakṣetrāvabhāsagatā, ādarśanaprātihāryālaṅkṛtā akṣuṇavyākaraṇā, anuśāsanīprātihāryālaṅkṛtā yathāvadanuśāsanīpradāyakā, ṛddhiprātihāryālaṅkṛtāścaturṛddhipādaparamapāramitāprāptāḥ, sarvatathāgatādhiṣṭhānālaṅkṛtāstathāgataguhyānupraviṣṭā, dharmaiśvaryālaṅkṛtā aparādhīnajñānapratilabdhāḥ, sarvakuśaladharmapratipattisārālaṅkṛtā yathāvāditathākārisarvato'navamarditā bhaveyuriti| apramāṇāsaṁkhyeyānāṁ mahāyānasaṁprasthitānāṁ sattvānāmekapadavyāhāreṇāhaṁ mahatā kuśalaviśodhanasaṁnicayena saṁtarpayeyaṁ| tataste bodhisattvā mahāsattvāḥ sarvadharmeṣvaparapratyayajñānaṁ pratilabheyuḥ, mahatā ca dharmāvabhāsena samanvāgatā bhaveyuḥ, kṣipraṁ cānuttarāṁ samyaksaṁbodhimabhisaṁbudhyeyuriti|
ye'pi te bhadanta bhagavan sattvā bhaveyuranyeṣu lokadhātuṣvānantaryakārakā yāvanmūlāpattisāparādhikā dagdhasantānāḥ śrāvakayānikā vā pratyekabuddhayānikā vā anuttaramahāyānikā vā praṇidhānavaśena mama buddhakṣetre pratyājāyeyuḥ| akuśalamūlasamavadhānā rukṣāḥ pāpecchāḥ krūrakhaṭuṅkasantānā viparītabuddhaya āgṛhītasantānāḥ teṣāṁ cāhaṁ caturaśītiścittarutasahasrāṁ deśayeyuḥ, yāvat kuśīdacittānāṁ sattvānāmahaṁ caturaśītidharmaskandhasahasrāṇi vistareṇa deśayeyaṁ| ye ca tatra sattvā anuttaramahāyānikā bhaveyuḥ teṣāṁ cāhaṁ vistareṇa ṣaṭpāramitādharmaṁ deśayeyaṁ, dānapāramitāṁ vistareṇa deśayeyaṁ yāvatprajñāpāramitāṁ vistareṇa deśayeyaṁ| ye ca punastatra sattvāḥ śrāvakayānikā vā pratyekabuddhayānikā vā bhaveyuḥ, anavaruptakuśalamūlā bhaveyuḥ, śāstārābhikāṅkṣiṇaḥ, tāṁścāhaṁ triśaraṇagamanena vyavasthāpayeyaṁ, paścāt pāramitāsu niyojayeyaṁ; vihiṁsāratānāṁ prānātipātavairamaṇyāṁ vyavasthāpayeyaṁ; viṣamalobhābhibhūtānāmadattādānavairamaṇyāṁ vyavasthāpayeyaṁ; adharmarāgaraktāṁ kāmamithyācāravairamaṇyāṁ vyavasthāpayeyaṁ; parasparaparuṣavacanabhāṣiṇo mṛṣāvādavairamaṇyāṁ vyavasthāpayeyaṁ; unmattābhiratān surāmaireyamadyapramādavairamaṇyāṁ vyavasthāpayeyaṁ| yeṣāṁ ca sattvānāṁ sarvapañcadoṣā bhaveyustāṁ pañcadoṣavairamaṇyopāsakasaṁvare vyavasthāpayeyaṁ| ye sattvā anabhiratāḥ kuśaleṣu dharmeṣu tāṁścāhaṁ rātriṁdivasamaṣṭāṅge śīle pratiṣṭhāpayeyaṁ| ye sattvāḥ parīttakuśalamūlābhiratacittāstāṁścāpyahaṁ svākhyāte dharmavinaye upaśleṣayeyaṁ, pravrajyāsaṁvare daśaśikṣāpade brahmacarye sthāpayeyaṁ| ye sattvāḥ kuśalān dharmān paryeṣṭukāmāstānapyahaṁ kuśaleṣu dharmeṣu samādāpya sakale brahmacaryavāse pratiṣṭhāpayeyaṁ| evaṁrūpānāmānantaryakārakānāṁ yāvad āgṛhītasantānānāṁ sattvānāmarthe cāhaṁ bahuvividhanānārthapadavyañjanaprātihāryairdharmaṁ deśayeyaṁ, anityaduḥkhānātmaśūnyaskandhadhātvāyatanāni darśayeyaṁ, kuśale kṣeme śive śānte'bhayapure nirvāṇe pratiṣṭhāpayeyaṁ| evamahaṁ caturṇāṁ parṣadāṁ bhikṣubhikṣuṇyupāsakopāsikānāṁ dharmaṁ deśayeyaṁ; ye ca vādārthino bhaveyusteṣāṁ ahaṁ dharmavādaśāstraṁ prakāśayeyaṁ; ye ca nābhiratāḥ kuśaleṣu dharmeṣu teṣāṁ cāhaṁ vaiyāvṛtyakarmāṇi nirdiśeyam, svādhyāyābhiratānāmekāṁśena śūnyatāṁ dhyānavimuktigāmināṁ nirdeśayeyaṁ| ekaikasya sattvasyārthāyāhaṁ bahuyojanaśatasahasrāṇi pradbhyāṁ gaccheyaṁ, bahuvividhanānāprakārārthapadavyañjanopāyaprātihāryairakhedamutsaheyaṁ, yāvannirvāṇe sthāpayeyaṁ; yāvat samādhānabalenāhaṁ pañcamabhāgamāyuḥsaṁskārāṇāmavasṛjeyaṁ, parinirvāṇakālasamaye cāhaṁ svayameva svaśarīrasarṣapaphalapramāṇamātraṁ bhindeyaṁ, sattvānāṁ kāruṇyārthe cāhaṁ paścāt parinirvāpayeyaṁ; parinirvṛtasya ca me varṣasahasraṁ saddharmastiṣṭhet, pañcapunarvarṣaśatāni saddharmapratirūpakastiṣṭhet|
ye ca sattvā mama parinirvṛtasya śarīreṣu pūjautsukyamāpadyeyū ratnairyāvadvādyairantaśa ekabuddhanāmaikavandanā ekapradakṣinīkaraṇena ekāñjalikarmaṇā ekapuṣpeṇa pūjāṁ kurvīran, sarve te'vaivartikā bhaveyuryathābhiprāyāstribhiryānaiḥ| ye ca sattvā mama parinirvṛtasya śāsane'ntaśa ekaśikṣāpadamapi gṛhṇīyuryathoktaṁ samādāya varteyuryāvaccatuṣpadagāthāṁ paryavāpnuyurvācayeyuḥ, pareṣāṁ ca deśayeyuḥ, ye'pi śṛṇuyuścittaṁ vā prasādayeyurdharmabhāṇakasya vā pūjāṁ kuryurantaśa ekapuṣpeṇāpi ekavandanenāpi, sarve te'vaivartikā bhaveyustribhiryānairyathābhiprāyā; yāvat saddharme'ntarhite saddharmolkāyāṁ nirvāpitāyāṁ dharmadhvaje patite te ca mama janmaśarīramavatareyuryāvat kāñcanacakre tiṣṭheyuryasmin kāle sahe buddhakṣetre ratnadurbhikṣaṁ bhavet tasmin samaye ketumatirnāma maṇivaiḍuryamayaṁ agninirbhāsaṁ tiṣṭhet| tacca tato'bhyudgamyorddhvaṁ yāvadakaniṣṭhabhavane sthitvā vividhāṁ puṣpavṛṣṭiṁ pravarṣet, māndāravamahāmāndāravapārijātakamañjuṣakamahāmañjuṣakarocamahārocamānapūrṇācandra-vimalāśatapatrasahasrapatraśatasahasrapatrasamantaprabhāsamantagandhāsurucirasadāphalāhṛdaya-nayanābhiramyājyotiprabhājyotirasānantavarṇānantagandhānantaprabhānāṁ evaṁrūpānāṁ puṣpavarṣaṁ abhipravarṣet| tataśca puṣpavarṣādvividhā śabdā niścareyustadyathā buddhaśabdo dharmaśabdaḥ saṅghaśabda upāsakasaṁvaraśabda āryāṣṭāṅgasamanvāgatopoṣadhopavāsaśabdo daśapravrajyāśikṣāpadasaṁvaraśabdo dānaśabdaḥ śīlaśabdaḥ sakalabrahmacaryaparipūrṇopasaṁpadāśabdo vaiyāvṛttiśabdo'dhyayanaśabdaḥ pratisaṁlayanaśabdaḥ yoniśomanasikāraśabdo'śubhaśabdo ānāpānasmṛtiśabdo naivasaṁjñānāsaṁjñāyatanaśabda ākiñcanyāyatanaśabdo vijñānānantyāyatanaśabda ākāśānantyāyatanaśabdo'bhibhavāyatanaśabdaḥ kṛtsnāyatanaśabdaḥ śamathavipaśyanāśabdaḥ śūnyatāpraṇihitaśabdo'nimittaśabdaḥ pratītyasamutpādaśabdaḥ sakalaśrāvakapiṭakaśabdaśca niścaret, sakalapratyekabuddhayānapiṭakaśabdo niścaret, sakalamahāyānakathāṣaṭpāramitāśabdaḥ te puṣpā avakireyuḥ| sarve ca rūpāvacarā devāḥ śṛṇuyuḥ svakasvakāni pūrvakṛtāni kuśalamūlānyanusmareyuḥ, sarvakuśaleṣu dharmeṣu mahāsattvā ajugupsanīyāste tato'vatareyuḥ sarve sahe lokadhātau manuṣyāṁ daśakuśaleṣu karmapatheṣu niyojayeyuḥ pratiṣṭhāpayeyuḥ| evameva sarve kāmāvacarā devāḥ śṛṇuyusteṣāṁ ca tṛṣṇāsaṁyojanaratikrīḍāsaumanasyābhiratāṁścittacaitasikāṁ sarvān praśrambhayeyuḥ, te sarve svakāni pūrvakṛtāni kuśalamūlānyanusmareyuḥ, te ca devalokādavatīrya sarve sahe lokadhātau manuṣyāṁ daśakuśaleṣu karmapatheṣu samādāpayeyuḥ pratiṣṭhāpayeyuḥ| te ca puṣpā ākāśe vividhā ratnāḥ prādurbhaveyuḥ, tadyathā bhadanta bhagavan rūpyahiraṇyasuvarṇamaṇimuktāvaiḍūryaśaṅkhaśilāpravāḍarajatajātarūpāśmagarbhadakṣiṇāvartāḥ, sarve sahe buddhakṣetre evaṁrūpāṁ ratnavṛṣṭiṁ abhipravarṣeyuḥ| sarve ca sahe buddhakṣetre kalikalahavivādadurbhikṣarogaparacakraparuṣavāgrukṣaviṣaṁ sarveṇa sarvaṁ praśameyuḥ, kṣemārogyā akalahābandhanavigrahāḥ subhikṣāḥ sarve sahe buddhakṣetre saṁsthiheyuḥ| yāni ca sattvāni tāni ratnāni paśyeyuḥ spṛśyeyuḥ upabhogakarma vā kurvīran te sarve tribhiryānairavaivartyā bhaveyuste ca punaradho yāvat kāñcanacakre sthiheyurevameva bhadanta bhagavan śastrāntarakalpakāle samaye punasta indranīlamaṇiratnāḥ saṁsthiheyurūrdhvaṁ yāvadakaniṣṭhabhavanaparyante, sthitvā vividhāṁ puṣpavṛṣṭimabhipravarṣeyuḥ, tadyathā māndāravamahāmāndāravapāriyātrā yāvadevānantaprabhāstasmācca puṣpavarṣādvividhā manojñāḥ śabdā niścareyustadyathā buddhaśabdo dharmaśabdaḥ saṅghaśabdo yāvatpūrvoktaṁ| te punaḥ śarīrā adho yāvat kāñcanacakre sthiheyuḥ| evaṁ tasmiṁ samaye durbhikṣāntarakalpakāle punaste śarīrā ūrdhvamudgaccheyuryāvadakaniṣṭhabhavanaparyantaṁ puṣpavṛṣṭiryāvat pūrvoktaṁ| yāvad rogāntarakalpaṁ yathā pūrvoktaṁ| yathā bhadrake mahākalpe mama parinirvṛtasya śarīrāstṛkāryaṁ kuryuḥ, gaṇanātikrāntānvaineyāṁ tribhiryānairavaivartikān sthāpayeyaṁ| evaṁ pañcabuddhakṣetraparamāṇurajaḥsamairmahākalpe vartamānairmama śarīrāḥ sattvān vineyustribhiryānairavaivartikāṁ sthāpayeyuḥ; yadā paścāt sahasragaṅgānadīvālikāsamairasaṁkhyeyairatikrāntairdaśasu dikṣvaprameyairasaṁkhyeyairanyonyebhyo lokadhātubhyaste buddhā bhagavanta utpadyeyurye mayā bodhisattvabhūtenānuttarāyāṁ samyaksaṁbodhau caryāṁ caratā prathamamanuttarāyāṁ samyaksaṁbodhau samādāpitāḥ syuḥ pratiṣṭhāpitā, mayā ca ṣaṭpāramitāsu samādāpitā niveśitāḥ pratiṣṭhāpitāḥ syuḥ|
bodhiprāptaścāhamapi sattvānanuttarāyāṁ samyaksaṁbodhau samādāpayeyaṁ niveśayeyaṁ pratiṣṭhāpayeyaṁ, ye ca punaḥ parinirvṛtasya śarīravikurvaṇenāpi sattvā anuttarāyāṁ samyaksaṁbodhau cittamutpādayeyuste'pi paścāt sahasragaṅgānadīvālikāsamairasaṁkhyeyairvartamānairasaṁkhyeyairatikrāntairdaśasu dikṣvaprameyeṣvasaṁkhyeyeṣu lokadhātuṣu bodhisattvā mahāsattvā anuttarāṁ samyaksaṁbodhimabhisaṁbuddhā mama varṇaṁ bhāṣyayeyuḥ śrāvayeyurghoṣaṁ codīrayeyu"ryacciraṁ bhadrako nāma kalpo babhūva, tasmiṁśca bhadrake mahākalpe'nupraviṣṭe caturthe jinabhāskara evaṁnāmā tathāgato babhūva, yena vayaṁ prathamamanuttarāyāṁ samyaksaṁbodhau samādāpitā niveśitāḥ pratiṣṭhāpitāḥ, dagdhasantānā akuśalasamavadhānagatā ānantaryakārakā yāvanmithyādṛṣṭikāstena vayaṁ ṣaṭpāramitāsu samādāpitā niveśitāḥ pratiṣṭhāpitāḥ| yena vayametarhi sarvajñāḥ sarvākāradhārmikaṁ dharmacakraṁ pravartayāmaḥ, nirvarte tu gaticakre bahusattvakoṭīnayutaśatasahasrān svarge mokṣaphale ca pratiṣṭhāpayāmaḥ syuḥ"| ye ca sattvā bodhyarthikāsteṣāṁ tathāgatānāṁ sakāśe mama varṇakīrtiyaśaśca śṛṇuyuste taṁ tathāgataṁ pṛccheyuḥ, "kamarthavaśaṁ sampaśyamānaḥ sa bhagavāṁstathāgata evaṁ pañcakaṣāye kaliyuge vartamāne'nuttarāṁ samyaksaṁbodhimabhisaṁbuddhaḥ?" te ca tathāgatāsteṣāṁ bodhyarthikānāṁ kulaputrāṇāṁ kuladuhitṝṇāṁ vā imaṁ mama mahākaruṇāsamanvāgataṁ prathamacittotpādaṁ buddhakṣetraguṇavyūhaṁ praṇidhānapūrvayogaṁ ca bhāṣeyuste ca bodhyarthikāḥ kulaputrāḥ kuladuhitaro vā āścaryaprāptā bhaveyuste'pyudārādhimuktikā bhaveyuste'pyevaṁrūpāṁ mahākaruṇāṁ sattveṣūtpādayeyurevaṁrūpaṁ ca praṇidhānaṁ kurvīran, evaṁrūpe tīvrapañcakaṣāye kleśakaṣāye kaliyuge buddhakṣetre ānantaryakārakāṁ yāvadakuśalasamavadhānāṁ vaineyāṁ pratigṛhṇīyuste ca buddhā bhagavantastān mahākaruṇāsamanvāgatāṁ bodhyarthikāṁ kulaputrān vā kuladuhitṝn vā evaṁrūpeṇa vyākareṇana vyākuryuryathābhiprāyāṁ taiḥ kulaputraiḥ kuladuhitṛbhirvā tīvrapañcakaṣāye kleśe kaliyuge praṇidhānaṁ kṛtaṁ| apare buddhā bhagavanto mama śarīravivartanebhiḥ pūrvayogaiḥ sattvānāṁ bodhyarthikānāṁ kulaputrāṇāṁ kuladuhitṝṇāṁ vā vistareṇa bhāṣayeyuḥ, "evaṁ ciramevaṁnāmā jinasūryo babhūva; parinirvṛtasya śarīrebhirevaṁ ciramevaṁrūpaṇāṁ duḥkhitānāṁ sattvānāmarthāya evaṁrūpāṇi vividhāni prātihāryāṇi vividhā ca nānāprakārā vikurvaṇākṛtāstasya śarīravikurvaṇābhirvayaṁ prathamamanuttarāyāṁ samyaksaṁbodhau saṁcoditāḥ, anuttarāyāṁ samyaksaṁbodhau vayaṁ kuśalamūlasamavadhānān prathamacittotpādādidaṁ pāramitāsu codyogaḥ kṛtaḥ, yāvadyathā pūrvoktaṁ vistareṇa"|
atha khalu samudrareṇurbrāhmaṇo'grapurohito ratnagarbhasya tathāgatasya purataḥ sadevagandharvamānuṣikāyāḥ prajāyāḥ imāṁ mahākaruṇāsamanvāgatāṁ pañcaśatāni praṇidhānāni kṛtavān, sa evamāha - "yadi me bhadanta bhagavannevaṁrūpā āśā paripūryeta tathā cāhamanāgate'dhvani bhadarake kalpe tīvrakleṣe raṇakaṣāye kaliyuge vartamāṇe'ndhaloke'nāyake'pariṇāyake dṛṣṭivyasanāndhakāraprakṣipte loke ānantaryakārakānāṁ yāvat pūrvoktaṁ; yadi cāhaṁ śaktaḥ sakalamevaṁ buddhakāryaṁ niṣpādayituṁ yathā ca me praṇidhānaṁ kṛtaṁ, na ca visarāmi bodhau praṇidhānaṁ, na cānyakṣetre kuśalamūlaṁ pariṇāmayāmi; evameva bhadanta bhagavan vyavasāyaṁ| na ca punarahaṁ anena kuśalamulena pratyekabuddhayānaṁ prārthayāmi, na ca śrāvakayānaṁ prārthayāmi, na devamanuṣyaloke rājatvaṁ prārthayāmi, na devamanuṣyaloke aiśvaryaṁ prārthayāmi, na pañcakāmaguṇaparibhogārthaṁ, na devopapattiṁ prārthayāmi, na gandharvāsurayakṣarākṣasanāgagarūḍopapattiṁ prāthayāmi, na cātra kuśalamūlaṁ pariṇāmayāmi| yacca bhagavān evamāha - "dānaṁ mahābhogatāyai saṁvartate, śīlaṁ svargopapattaye śrutaṁ mahāprajñatāyai bhāvanā visaṁyogāya"| uktaṁ caitatpunarbhagavatā, "ṛdhyati āśayo'bhiprāyaḥ kuśalamūlapariṇāmanā puṇyavataḥ sattvasya"| yacca mayā bhadanta bhagavan dānamayaṁ vā śīlamayaṁ vā śrutamayaṁ vā bhāvanāmayaṁ vā puṇyamārjitaṁ syāt| yadi naivaṁrūpā āśā paripūryeta yathā me praṇidhānaṁ kṛtaṁ tadahaṁ tatsarvaṁ kuśalamūlaṁ nairayikānāṁ sattvānāṁ pariṇāmayāmi; ye sattvāḥ pracaṇḍamaṇḍaghore'vīcau narake duḥkhānyanubhavanti te cānena kuśalamūlena tato vyuttiṣṭhantu, iha ca buddhakṣetre manuṣyapratilābhaṁ pratilabhantu, tathāgatapraveditaṁ ca dharmavinayamārāgayeyuḥ, agratve ca parinirvāyeyuḥ| yacca teṣāṁ sattvānāmaparikṣīṇakarmaphalaṁ syāttadahametarhi kālaṁ kṛtvāvicau mahānarake upapadyeyaṁ; buddhakṣetraparamāṇurajaḥsamādhyagamaṇīyāśca me kāyāḥ prādurbhaveyuḥ| ekaikaśca me kāyaḥ sumeruparvatarājapramāṇo mahān saṁbhavet; ekaikaśca me kāya evaṁrūpāḥ suduḥkhā vedanā jānīyādyathaitarhi eṣa ekaḥ śarīraḥ suduḥkhāṁ vedanāṁ saṁjānāti; ekaikaśca me ātmabhāvo buddhakṣetraparamāṇurajaḥsamāṁ tīvrāṁ caṇḍāṁ kharāṁ nairayikāṁ kāraṇāṁ anubhaveyurye caitarhi buddhakṣetraparamāṇurajaḥsameṣu daśasu dikṣvanyeṣu lokadhātuṣu sattvā ānantaryakārakā yāvadavīciparāyaṇāni karmāṇi samudānītāni syuryacca yāvadbuddhakṣetraparamāṇurajaḥsameṣu mahākalpeṣvatikrānteṣu daśasu dikṣu buddhakṣetraparamāṇurajaḥsameṣvanyeṣu buddhakṣetreṣu gatvānantaryakarmāṇi kṣipeyuḥ samutthāpayeyurvā, sarveṣāṁ arthāyāhaṁ tatkarmāvīcau mahānarake sthito'nubhaveyaṁ, mā ca me sattvā narakeṣūpapadyeyuḥ, sarve ca te sattvā buddhā bhagavanta ārāgayeyuḥ, saṁsārāccottārayeyuḥ, nirvāṇanagaraṁ praveśayeyuḥ; tadāhametaccireṇa narakāt parimucyeyaṁ| yāvaddaśasu dikṣu buddhakṣetraparamāṇurajaḥsameṣvanyeṣu buddhakṣetreṣu sattvaistathārūpaṁ karmasamutthāpitaṁ ākṣiptaṁ niyatavedanīyaṁ pratāpane narake upapadyitavyaṁ, yāvadyathā pūrvoktaṁ| evaṁ santāpane mahāraurave saṅghāte kālasūtre saṁjīvane, evaṁ nānāvidhā tiryagyonirvācyāḥ, evaṁ yamaloke vaktavyaḥ, evaṁ yakṣadāridre vaktavyaṁ, evaṁ kumbhāṇḍapiśācāsuragaruḍā vācyāḥ| yadā buddhakṣetraparamāṇurajaḥsameṣu daśasu dikṣvanyeṣu lokadhātuṣu sattvairevaṁrūpaṁ karmākṣiptaṁ syāt, ye ca manuṣyāndhabadhirā ajihvākā ahastakā apādakāḥ smṛtipramuṣṭacittairutpādyitavyaṁ aśucibhakṣayitavyaṁ, peyālaṁ yathā pūrvoktaṁ| punarevamahamavīcau mahānarake upapadyeyaṁ; yāvacciraṁ saṁsāre dhātvāyatanaskandhaṁ pratigṛhṇīyustāvacciramahaṁ evaṁrūpāṁ vividhe narakatiryakpreteṣu yakṣāsurarākṣaseṣu yāvan manuṣyaduḥkhopapattibhirevaṁ duḥkhamanubhaveyaṁ, yathā pūrvoktaṁ; yadi me evaṁrūpā anuttarāyāṁ samyaksaṁbodhau āśā na paripūryeta|
atha khalu ca punarme evaṁrūpānuttarāyāṁ samyaksaṁbodhau āśā paripūryeta yāvat pūrvoktaṁ, sākṣībhūtā me buddhā bhagavanto bhavantu| ye daśasu dikṣvaprameyāsaṁkhyeyeṣu anyeṣu lokadhātuṣu buddhā bhagavantastiṣṭhanti yāpayanti dharmaṁ ca deśayanti te mama buddhā bhagavantaḥ sākṣībhūtā bhaviṣyanti, jñānabhūtā bhaviṣyanti| vyākarotu me bhadanta bhagavannanuttarāyāṁ samyaksaṁbodhau, bhadrake kalpe bhaveyamahaṁ viṁśottaravarṣaśatāyuṣkāyāṁ prajāyāṁ tathāgato'rhan samyaksaṁbuddho vidyācaraṇasampanno yāvadbuddho bhagavān; śakto'hamevaṁrūpaṁ buddhakāryamabhiniṣpādayituṁ yā me pratijñā kṛtāḥ"|
atha tāvadeva sarvāvatī parṣā sadevagandharvamānuṣāsuraśca lokaḥ kṣitigaganasthitāḥ, sthāpayitvā tathāgataṁ te sarve'śrūṇi pravartayamānāḥ pañcamaṇḍalena pādau vanditvāhuḥ| "sādhu sādhu mahākāruṇika, gaṁbhīrā te smṛtirgaṁbhīreṣu sattveṣu mahākaruṇotpannā, gaṁbhīraṁ ca mahāpraṇidhānaṁ kṛtaṁ| tadādhyāśayena sarvasattvā mahākaruṇayā saṁcchāditāya bhūyasānantaryakārakā yāvadakuśalamūlasamavadhānagatā vaineyāḥ pratigṛhītā; etena praṇidhānena jñāyate yathā tvaṁ prathamacittotpādenānuttarāyāṁ samyaksaṁbodhau sattvānāṁ bhaiṣajyabhūtastrāṇaṁsvayaṁ ca rājā amṛtaśuddhaḥ prarudamāno brāhmaṇasya pañcamaṇḍalena pādau vanditvāha|
"aho paramagambhīra
sukheṣu tvamanāsritaḥ|
sattveṣu tvaṁ dayāpannaḥ
asmākaṁ tvaṁ nidarśakaḥ"||
peyālaṁ, avalokiteśvara āha -
"sattveṣu sakteṣu bhavānasakta
atīndriyārtheṣu atīndriyāśca|
karoṣi caiśvaryamihendriyāṇāṁ
bhāṣiṣyase dhāraṇi jñānakośaṁ"||
peyālaṁ, mahāsthāmaprāptastvāha -
"bahukoṭīsahasrasattvānāṁ
kuśalārthaṁ samāgatāḥ|
rudante tvayi kāruṇya
mahāparamaduṣkaraṁ"||
mañjuśrīrbodhisattva āha -
"dṛḍhavīryasamādhāna
varaprajñāvicakṣaṇa|
tvamasmān arhase pūjāṁ
mālyagandhavilepanaiḥ"||
gaganamudro bodhisattva āha -
"evaṁ dattaṁ tvayā dānaṁ
sattvebhyo mahatī kṛpā|
kṣīṇakāle'smiṁ tvaṁ
nātha bheṣyase varalakṣaṇaḥ"||
vajracchedaprajñāvabhāso bodhisattvo'pyevamāha -
"yathākāśaṁ suvistīrṇam
evaṁ tvaṁ karuṇāśrayaḥ|
tvayā sattvebhyo'yaṁ panthā
bodhicaryā pradarśitaḥ"||
vegavairocano bodhisattva āha -
"na cānye kṛpā sattveṣu
sthāpayitvā tathāgataṁ|
yastvaṁ sarvaguṇopeto
varaprajñāvicakṣaṇaḥ"||
siṁhagandhastvāha -
"anāgate ya adhvāne
bhadrake kleśamārake|
yaśaḥ kīrtiṁ tvamāpnoṣi
sattva mocayi duḥkhitān"||
samantabhadro bodhisattva āha -
"janmakāntāra udyuktā
mithyāmāśraya saṅkaṭā|
gṛhītā dagdhasantānā
māṁsarudhirabhojanā”||
akṣobhya āha -
“avidyāṇḍakaprakṣiptā
kleśapaṅke samutthitāḥ|
gṛhītā dagdhasantānā
ānantaryakārakāḥ"||
gandhahasto'pyāha -
"tvamanāgatabhayaṁ dṛṣṭvā
yathā ādarśamaṇḍale|
gṛhītā dagdhasantānāḥ
saddharmapratikṣepakāḥ"||
ratnaketurapyāha -
"jñānaśīlasamādhānaḥ
kṛpākaruṇabhūṣitaḥ|
gṛhītā dagdhasantānā
āryāṇāmapavādakāḥ"||
vigatabhayasaṁtāpa āha -
"tvaṁ duḥkhaṁ dṛṣṭvā
sattvānāṁ tryapāyagatimadhvani|
gṛhītā dagdhasantānāḥ
tucchamuṣṭitvayāśritāḥ"||
utpalahasto'pyāha -
"kṛpājñānena vīryeṇa
parṣā tvayi marditā|
gṛhītā dagdhasantānā
janmāmaraṇapīḍitāḥ"||
jñānakīrtirāha -
"bahurogopahatā
kleśavāyusamīritāḥ|
śamesi jñānatoyena
mārabalaṁ pramardasi"||
dharaṇīmudro'pyāha -
"na vīryaṁ dṛḍhamasmābhiḥ
kṣīṇe kleśavimokṣaṇe|
yathā tvaṁ śūrasūryeva
kleśajālaṁ pramardasi"||
utpalacandro'pyāha|
"dṛḍhavīryasamutsāha
yathā guṇakṛpāśrayaḥ|
mocesi tvaṁ trayaṁ lokyaṁ
prabaddhaṁ bhavabandhanaiḥ"||
vimalendra āha -
"mahākāruṇi nirdiṣṭa
bodhisattvāna gocaraḥ|
vayaṁ hi tvāṁ namasyāmaḥ
kṛpāhetusamutthitaḥ"||
balavegadhāryapyāha -
"kleśayoge kaliyuge
yā bodhistvayā samāśritā|
chinda kleśe samūlāṁstvaṁ
sidhyate praṇidhirdṛḍhā"||
jyotipālo'pyāha -
"jñānakośasamaṁ tulyaṁ
kṛtā praṇidhi nirmalā|
vartase bodhicaryāya
sattvauṣadhistavāśrayaḥ"||
balasandarśano bodhisattvo mahāsattvaḥ prarudamāno brāhmaṇasya pañcamaṇḍalena pādau vanditvāñjaliṁ pragṛhītavānāha -
"aho jñānolka sattvebhyaḥ
kleśarogaviśāṭanī|
kṛpālu prajvālitā te
sattvān mocesi duḥkhitān"||
sarvāvatī ca kulaputra sā parṣā sadevagandharvamāṇuṣā brāhmaṇasya pañcamaṇḍalena pādau vanditvā kṛtāñjaliḥ sthitvā vicitrābhiranvayapadayuktābhirgāthābhisabhistavitvā tasthau||
yadā ca kulaputra samudrareṇurbrāhmaṇo ratnagarbhasya tathāgatasyāgrato dakṣiṇaṁ jānumaṇḍalaṁ pṛthivyāṁ pratiṣṭhāpayati| atha tāvadeva mahāpṛthivicālaḥ prādurbhūtaḥ samantācca daśasu dikṣu buddhakṣetraparamāṇurajaḥsameṣu buddhakṣetreṣu pṛthivī calati pracalati saṁpracalati kṣubhati prakṣubhati saṁprakṣubhati vedhati pravedhati saṁpravedhati raṇati praraṇati saṁpraraṇati| punarapi mahān avabhāsaḥ prādurbhūtā, vividhā ca puṣpavṛṣṭiḥ pravarṣitāstadyathā māndāravamahāmāndāravaṁ yāvadanantaprabhā evaṁrūpā puṣpavṛṣṭiḥ pravarṣitavatī| yaddaśasu diśāsu buddhakṣetraparamāṇurajaḥsameṣu lokadhātuṣu buddhā bhagavantastiṣṭhanti dhriyanti yāpayanti pariśuddheṣu buddhakṣetreṣu apariśuddheṣu vā sattvānāṁ dharmaṁ deśayanti| ye ca tatra bodhisattvā mahāsattvāsteṣāṁ buddhānāṁ bhagavatāmantike niṣaṇṇā dharmaśravaṇāya te bodhisattvā mahāsattvāstaṁ pṛthivīcālaṁ dṛṣṭvā punaste bodhisattvāstāṁ buddhāṁ bhagavataḥ paripṛcchanti| "ko bhagavan hetuḥ kaḥ pratyayo mahataḥ pṛthivīcālasya loke prādurbhāvāya, mahatyāśca puṣpavṛṣṭerabhipravarṣatu?"|
tena khalu punaḥ samayena pūrvasyāṁ diśi ito buddhakṣetrādekagaṅgānadīvālikāsamāni buddhakṣetrāṇyatikramya ratnavicayā nāma lokadhātustatra ratnavicaye buddhakṣetre ratnacandro nāma tathāgato'rhan samyaksaṁbuddho bhagavāṁstiṣṭhati yāpayati aprameyebhyo'saṁkhyeyebhyo bodhisattvebhyaḥ puraskṛtaḥ parivṛto dharmaṁ deśayati sma yaduta buddhakṣetre mahāyānakathā| tatra buddhakṣetre ratnaketurnāma bodhisattvo mahāsattvāścandraketuśca; tau dvau bodhisattvau yena ratnacandrastathāgatastenāñjaliṁ praṇamya ratnacandraṁ tathāgatametadavocatāṁ - "ko bhadanta bhagavan hetuḥ kaḥ pratyayo mahataḥ pṛthivīcālasya loke prādurbhāvāya, mahatyāśca puṣpavṛṣṭeḥ pravarṣaṇatāyai?"| ratnacandrastathāgata āha - "asti kulaputra paścimāyāṁ diśīto buddhakṣetrādekagaṅgānadīvālikāsamān buddhakṣetrānatikramya tatra santīraṇo nāma lokadhātuḥ| tatra santīraṇe buddhakṣetre ratnagarbhastathāgato yāvadbuddho bhagavāṁstiṣṭhati yāpayati bahubodhisattvakoṭirvyākarotyanuttarāyāṁ samyaksaṁbodhau bodhisattvaviṣayasaṁdarśanapraṇidhānavyūhasamādhiviṣayadhāraṇīmukhavyūhaṁ dharmaparyāyaṁ bhāṣamāṇa; ekaścātra mahākāruṇiko bodhisattvo mahāsattvastenaivaṁrūpaṁ praṇidhānaṁ kṛtaṁ mahākaruṇāparibhāvitā vāgbhāṣitā anuttarāyāṁ samyaksaṁbodhau vyākaraṇanirdeśaṁ bodhisattvānāṁ tathārūpā praṇidhānā udbhāṣitā yadbahubhiḥ prāṇakoṭibhirbodhau praṇidhānaṁ kṛtaṁ, buddhakṣetraguṇavyūhāśca parigṛhītā vaineyasattvāśca parigṛhītāḥ, sarvataśca sa eko mahākaruṇāsamanvāgato mahābodhisattvo yaḥ sarvāvatīṁ tāṁ parṣadamabhibhūya kliṣṭaṁ pañcakaṣāyaṁ kleśaraṇikaliyugaṁ buddhakṣetraṁ sarva ānantaryakārakā yāvadakuśalamūlasamavadhānagatā dagdhasantānā vaineyāḥ parigṛhītāḥ; sarvāvatī ca sā parṣat sadevagandharvamāṇuṣāsuraśca lokastaṁ ratnagarbhaṁ tathāgatamapahāya tasya mahākāruṇikasya paścimakasya pūjāyodyuktāḥ pañcamaṇḍalena ca vanditvā prāñjalībhūtāḥ sthitāstasya varṇaṁ bhāṣate| sa ca mahāsattvastasya bhagavato ratnagarbhasya tathāgatasya purato niṣaṇṇo vyākaraṇaṁ śṛṇvānaḥ| yadā ca sa mahāsattvastasya bhagavataḥ purato dakṣiṇaṁ jānumaṇḍalaṁ pṛthivyāṁ nikṣiptavāṁstadā sa bhagavāṁstathārūpaṁ smitaṁ prādurakārṣidyathā daśasu dikṣu buddhakṣetraparamāṇurajaḥsamā lokadhātavaścalitāḥ puṣpavarṣaṁ cābhipravarṣitaṁ| sarvatra ca teṣu buddhakṣetreṣu te bodhisattvā mahāsattvāḥ prabodhanārthaṁ mahākaruṇābodhisattvapraṇidhānacaryānidarśanārthaṁ bodhisattvānāṁ ca mahāsattvānāṁ buddhakṣetraparamāṇurajaḥsamebhyo digbhyo buddhakṣetrebhyaḥ sannipatanārthaṁ bodhisattvānāṁ ca mahāsattvānāṁ samādhānamukhanirdeśacaryāvaiśāradyadharmaparyāyāṁ bhāṣaṇārthaṁ tena tathāgatena evaṁrūpāṇi prātihāryāṇi darśitāni"|
tau ca kulaputra dvau bodhisattvau taṁ ratnacandraṁ tathāgataṁ paripṛcchate sma| kiyaccirotpāditaṁ bhadanta bhagavāṁstena mahākāruṇikena bodhisattvena mahāsattvena bodhicittaṁ?; kiyacciraṁ bodhicārikāṁ cīrṇavān, yena pañcakaṣāye loke tīvrakleśaraṇe kaliyuge vartamāne kālaḥ parigṛhīta ānantaryakārakā yāvadakuśalamūlasamavadhānagatā dagdhasantānāḥ sattvā vaineyāḥ parigṛhītāḥ?"| ratnacandrastathāgata āha - "sāṁprataṁ kulaputra tena mahākāruṇikena prathamacittamutpāditaṁ anuttarāyāṁ samyaksaṁbodhau| gacchata kulaputra yūyaṁ tat santīraṇaṁ buddhakṣetraṁ tasya ratnagarbhasya tathāgatasyārhataḥ samyaksaṁbuddhasya darśanāya vandanāya paryupāsanāya| taṁ ca samādhānamukhanirdeśaṁ caryāvaiśāradyadharmaparyāyaṁ śroṣyatha| taṁ ca mahākāruṇikaṁ bodhisattvaṁ mahāsattvaṁ madvacanān pṛcchatha; evaṁ ca vadatha, "ratnacandrastathāgatastvāṁ satpuruṣaṁ pṛcchati| idaṁ ca candrarocavimalaṁ puṣpaṁ preṣitavān, sādhukāraścānupradatta| evaṁ ca prathamacittotpādena tvaṁ satpuruṣa mahākāruṇikavyāhāreṇa daśasu dikṣu buddhakṣetraparamāṇurajaḥsamāsu lokadhātuṣu buddhakṣetrāṇi śabdenāpūritāni, tena tvayā sarvatra mahākāruṇika nāma pratilabdhaṁ| tena tvaṁ satpuruṣa sādhu bhūyaḥ paścimakānāṁ mahākāruṇikānāṁ bodhisattvānāṁ mahāsattvānāṁ mahākaruṇāvyāhāreṇa praṇidhānanetrīdhvajamucchrayaṇaṁ| tena tvaṁ satpuruṣa bhūyo buddhakṣetraparamāṇurajaḥsamān anāgatānasaṁkhyeyān kalpān buddhakṣetraparamāṇurajaḥsamān daśadiśi lokadhātuṣu yaśaḥkīrtiśabdenāpūraya| yena tvayā bahvasaṁkhyeyasattvakoṭīnayutaśatasahasrāṇyanuttarāyāṁ samyaksaṁbodhau samādāpitāni niveśitāni pratiṣṭhāpitāni bhagavataḥ sakāśamupanītāni, avaivartikāni sthāpitānyanuttarāyāṁ samyaksaṁbodhau| bhaviṣyanti kecittatra praṇidhānena buddhakṣetraguṇavyūhāṁ parigṛhīṣyanti, ye paścād vyākaraṇaṁ lapsyante, ye tvayā bodhau samādāpitāḥ sarve te paścād yāvad buddhakṣetraparamāṇurajaḥsamāsaṁkhyeyakalpairdaśasu dikṣu buddhakṣetraparamāṇurajaḥsameṣu anyeṣu lokadhātuṣu buddhatvaṁ prāpya dharmacakraṁ pravartayitvā tvāṁ ārabhya varṇaṁ bhāṣiṣyante| anena tṛtīyena kāraṇena te sādhu satpuruṣa"|
tena khalu punaḥ samayena dvānavatibodhisattvakoṭya ekakaṇṭhena vadanti| "vayamapi bhadanta bhagavan santīraṇaṁ buddhakṣetraṁ gacchemaḥ tasya ratnagarbhasya tathāgatasyārhataḥ samyaksaṁbuddhasyāntikaṁ darśanāya vandanāya paryupāsanāya, taṁ ca satpuruṣaṁ darśanāya vandanāya, yasya tathāgatena tribhiraṅgaiḥ sādhukāraḥ preṣita, imaṁ ca candrarocavimalaṁ puṣpaṁ preṣitaṁ"| sa ca kulaputra ratnacandrastathāgata āha - "gacchata kulaputrā yasyaitarhi kālaṁ manyadhve, tatra ca ratnagarbhasya tathāgatasya sakāśāt samādhānamukhanirdeśaṁ caryāvaiśāradyadharmaparyāyaṁ śroṣyadhve"|
atha tau dvau kulaputrau ratnaketuścandraketuśca ratnacandrasya tathāgatasya sakāśāccandrarocavimalaṁ puṣpaṁ gṛhītvā sārdhaṁ dvānavatibhirbodhisattvakoṭībhī ratnavicayāyāṁ lokadhātau saṁprasthitau| tadyathāpi nāma vidyutā evameva tato bodhisattvaparṣād ratnavicaye buddhakṣetre'ntarhitau, iha saṁtīraṇe buddhakṣetre jambūvanodyāne ca sthitau| yena ratnagarbhastathāgatastenopasaṁkrāme taṁ upetya ratnagarbhasya tathāgatasya pādau śirasā vanditvā vividhābhirbodhisattvavikurvaṇābhiḥ pūjāṁ kṛtvā ratnagarbhasya tathāgatasyāgrato brāhmaṇaṁ dṛṣṭvā sarvāvatīṁ ca bodhisattvaparṣāṁ prāñjalībhūtāṁ varṇaṁ bhāṣamāṇāṁ tayorbodhisattvayoretadabhavad| "ayaṁ sa mahākaruṇāsamanvāgato yasya ratnacandreṇa tathāgateneme candrarocavimalāḥ puṣpāḥ preṣitāḥ"| atha tau dvau bodhisattvau bhagavataḥ sakāśāt parivartitvā brāhmaṇasya puṣpaṁ upanāmayitvā etadavocatāṁ - "imaṁ te satpuruṣa ratnacandreṇa tathāgatena candrarocavimalaṁ puṣpaṁ preṣitaṁ, sādhukāraśca te satpuruṣaḥ preṣitaḥ; yāvadyathoktaṁ pūrvaṁ| peyālaṁ, aprameyāsaṁkhyeyebhyaḥ pūrvāyāṁ diśāyāṁ buddhakṣetrebhyo bodhisattvā mahāsattvāḥ santīraṇaṁ buddhakṣetraṁ saṁprāptāḥ, candrarocavimalapuṣpāṁ gṛhītvā brāhmaṇasya puṣpāḥ preṣitāḥ, tribhiścāṅgaiḥ sādhukāraḥ preṣito; yathā pūrvoktaṁ|
evaṁ dakṣiṇāyāṁ diśāyāmito buddhakṣetrāt saptanavatibuddhakṣetrakoṭīnayutaśatasahasrānatikramitvā tatra niryūhavijṛṁbhito nāma lokadhātustatra niryūhavijṛṁbhite buddhakṣetre siṁhavijṛṁbhiteśvararājā nāma tathāgato'rhan samyaksaṁbuddhastiṣṭhati yāpayati śuddhānāṁ bodhisattvānāṁ mahāsattvānāṁ śuddhāṁ mahāyānakathāṁ dharmaṁ deśayati sma| tasmiṁśca parṣadi dvau bodhisattvau mahāsattvau, eko jñānavajraketurnāma dvitīyaḥ siṁhavajraketustau dvau bodhisattvau siṁhavijṛṁbhiteśvararājaṁ tathāgataṁ paripṛcchataḥ sma - "ko bhadanta bhagavan hetuḥ kaḥ pratyayo mahataḥ pṛthivīcālasya loke prādurbhāvāya mahataśca puṣpavarṣasya?"; yāvad yathā pūrvoktaṁ| peyālaṁ, yāvad aprameyāsaṁkhyeyā dakṣiṇasyāṁ diśyanyebhyo buddhakṣetrebhyo'prameyāsaṁkhyeyā bodhisattvakoṭīnayutaśatasahasrāḥ saṁtīraṇaṁ buddhakṣetramanuprāptāḥ, yāvad yathā pūrvoktaṁ|
tena khalu punaḥ samayena paścimāyāṁ diśīto buddhakṣetrādekonanavatibuddhakṣetrakoṭīnayutaśatasahasrabuddhakṣetrānatikramitvā tatra jayāvatirnāma buddhakṣetraṁ, tatra jitendriyaviśālanetro nāma tathāgatastiṣṭhati yāpayati, caturṇāṁ parṣadāṁ tribhiryānairdharmaṁ deśayati sma| tatra bhadravairocano nāma bodhisattvo mahāsattvaḥ siṁhavijṛṁbhitakāyaśca nāma dvitīyo bodhisattvo mahāsattvastau dvau satpuruṣau jitendriyaviśālanetraṁ tathāgatametamarthaṁ paripṛcchataḥ - "kuto'yaṁ mahāpṛthivīcālaprādurbhāvo, mahātaśca puṣpavṛṣṭipravarṣaṇasya?"; yāvad yathā pūrvoktaṁ|
tena khalu punaḥ samayenottarasyāṁ diśīto buddhakṣetrādbuddhakṣetrakoṭīnayutaśatasahasrāṇyatikramya tatra jamburnāma lokadhātustatra lokeśvararāja nāma tathāgato yāvadbuddho bhagavān śuddhānāṁ mahāyānasaṁprasthitānāṁ bodhisattvānāṁ śuddhāṁ mahāyānakathāṁ dharmaṁ deśayati sma| tatra dvau bodhisattvau, eko'calasthāvaro nāma dvitīyaḥ prajñādharo nāma, tau lokeśvararājaṁ tathāgataṁ paripṛcchataḥ sma - "ko bhadanta bhagavan hetuḥ kaḥ pratyayo mahataḥ pṛthivīcālasya loke prādurbhāvasya, mahatyāśca puspavṛṣṭer[?"];yāvad yathā pūrvoktaṁ|
tena khalu punaḥ samayenādho diśīto buddhakṣetrādaṣṭānavatibuddhakṣetranayutānatikramya tatra vigatatamo'ndhakārā nāma lokadhātustatra vigatabhayaparyutthānaghoṣo nāma tathāgatastiṣṭhati yāpayati, caturṇāṁ parṣadāṁ tribhiryānairdharmaṁ deśayati sma| tatra buddhakṣetre dvau bodhisattvau mahāsattvāveko'rajavairocano nāma dvitīyaḥ svargavairocano nāma, yāvadyathā pūrvoktaṁ|
tena khalu punaḥ samayenopariṣṭhāyāṁ diśīto buddhakṣetrāddve śatasahasre buddhakṣetrāṇāmatikramitvā tatra saṁkusumitā nāma lokadhātustatra saṁkusumite buddhakṣetre prasphulitakusumavairocano nāma tathāgata yāvad buddho bhagavāṁstiṣṭhati yāpayati, caturṇāṁ parṣadāṁ tribhiryānairdharmaṁ deśayati sma| tatra buddhakṣetre dvau bodhisattvau mahāsattvau prativasata, ekaḥ svaviṣayasaṁkopitaviṣayo nāma dvitīyo dhāraṇīsaṁpraharṣaṇavikopito nāma bodhisattvastau dvau satpuruṣau prasphulitakusumavairocanaṁ tathāgataṁ pṛṣṭavantau| "ko bhadanta bhagavan hetuḥ kaḥ pratyayo mahataḥ pṛthivīcālasya loke prādurbhāvāya mahatyāśca puṣpavṛṣṭeḥ?"| prasphulitakusumavairocanastathāgata āha - "asti kulaputrādho diśīto buddhakṣetrāt dve śatasahasre buddhakṣetrāṇāmatikramya tatra saṁtīraṇo nāma lokadhātustatra ratnagarbho nāma tathāgato yāvadbuddho bhagavāṁstiṣṭhati dharmaṁ ca deśayati sma| bahusattvakoṭyo vyākarotyanuttarāyāṁ samyaksaṁbodhau bodhisattvaviṣayakṣetrasandarśanapraṇidhānaviṣayavyūhasamādhiviṣayadhāraṇīmukhaniryūhaṁ dharmaparyāyaṁ bhāṣamāṇa ; ekaśca tatra mahākāruṇiko bodhisattvo mahāsattvaḥ sa evaṁrūpaṁ praṇidhānaṁ kṛtavān, mahākaruṇāparibhāvitā vācā bhāṣitā, anuttarāyāṁ samyaksaṁbodhau vyākaraṇanirdeśaṁ bodhisattvānāṁ mahāsattvānāṁ, yathārūpā praṇidhānanetryudbhāvitā yathā bahubodhisattvakoṭībhirbuddhakṣetrapraṇidhānaṁ kṛtaṁ, buddhakṣetraguṇavyūhā vaineyasattvāśca parigṛhītāḥ; sa caiko mahākaruṇāsamanvāgato bodhisattvaḥ sarvāvatiṁ parṣadamabhibhūya kliṣṭaṁ pañcakaṣāyaṁ kleśāraṇikaliyugaṁ buddhakṣetraṁ parigṛhītaṁ, sarve cānantaryakārakā yāvad akuśalamūlasamavadhānagatā dagdhasaṁtānā vaineyāḥ parigṛhītāḥ| sarvāvatīrca sā parṣā sadevagandharvāsuramānuṣaśca loko ratnagarbhasya tathāgatasya pūjāmapahāya tasya mahākāruṇikasya pūjākarmaṇe udyuktāḥ pañcamaṇḍalena vanditvā prāñjalibhūtāḥ sthitvā varṇaṁ bhāṣante sma| sa ca mahāsattvo ratnagarbhasya tathāgatasya purato niṣaṇṇo vyākaraṇaṁ śṛṇvānaḥ| yadā ca tena mahāsattvena tasya bhagavataḥ purato dakṣiṇaṁ jānumaṇḍalaṁ pṛthivyāṁ nikṣiptaṁ tadā tena bhagavatā tathārūpaṁ smitaṁ prāviṣkṛtaṁ, yadā daśasu dikṣu buddhakṣetraparamāṇurajaḥsameṣu lokadhātuṣu mahāpṛthivī ṣaḍvikāraṁ calitā pracalitā saṁpracalitā kaṁpitā yāvat puṣpavṛṣṭiḥ pravarṣitā| sarvebhyaśca tebhyo buddhakṣetrebhyo bodhisattvā mahāsattvāḥ prabodhanārthaṁ, mahākāruṇyā bodhisattvapraṇidhānacaryā nidarśanārthaṁ, bodhisattvā mahāsattvā buddhakṣetraparamāṇurajaḥsamebhyo lokadhātubhyo daśabhyo digbhyastatra buddhakṣetre sannipatanārthaṁ, bodhisattvānāṁ ca mahāsattvānāṁ samādhānamukhanirdeśacaryāvaiśāradyaṁ dharmaparyāyaṁ bhāṣaṇārthaṁ tena tathāgatenaivaṁrūpāṇi prātihāryāṇi darśitāni"|
tau ca kulaputra dvau bodhisattvau mahāsattvau svaviṣayasaṁkopitaviṣayaśca dhāraṇīsaṁpraharṣaṇavikopitaśca taṁ prasphulitakusumavairocanaṁ tathāgataṁ paripṛcchataḥ sma| "kiyaccirotpāditaṁ bhadanta bhagavaṁstena mahākāruṇikena bodhisattvena mahāsattvena bodhāya cittaṁ?; kiyacciraṁ vā sa mahākāruṇiko bodhisattvo mahāsattvo bodhicārikāṁ cīrṇaṁ, yena pañcakaṣāye loke tīvrakleśaraṇike kaliyuge vartamāne kālaḥ parigṛhīta ānantaryakārakā yāvad akuśalamūlasamavadhānagatā dagdhasaṁtānā vaineyāḥ parigṛhītāḥ?"| prasphulitakusumavairocanastathāgata āha - "saṁprati kulaputra tena mahākāruṇikena prathamamanuttarāyāṁ samyaksaṁbodhau cittamutpāditaṁ| gacchata kulaputrā yūyaṁ santīraṇaṁ lokadhātuṁ tasya ratnagarbhasya tathāgatasyārhataḥ samyaksaṁbuddhasya darśanāya vandanāya paryupāsanāya taṁ ca samādhānamukhanirdeśaṁ caryāvaiśāradyaṁ dharmaparyāyaṁ śravaṇāya| taṁ ca mahākāruṇikaṁ bodhisattvaṁ mahāsattvaṁ mama vacanena pṛcchatha evaṁ ca vaktavyaḥ; prasphulitakusumavairocanastathāgatstvāṁ satpuruṣa pṛcchate candrarocavimalaṁ puṣpaṁ preṣitaṁ sādhukāraścānupradattaḥ| evaṁ ca tvayā satpuruṣa prathamacittotpādena mahākaruṇāvyāhāreṇa daśasu dikṣu buddhakṣetraparamāṇurajaḥsamā lokadhātavaḥ śabdenāpūritāḥ, mahākaruṇāśabdaśca pratilabdhastena tvaṁ satpuruṣa sādhu bhūyaḥ, paścimakānāṁ mahākaruṇāmahāyānasaṁprasthitānāṁ bodhisattvānāṁ mahāsattvānāṁ mahākaruṇāvyāhāreṇa praṇidhānanetrīdhvajāmucchrepayasi; tena tvaṁ satpuruṣa sādhu bhūyastvaṁ satpuruṣa buddhakṣetraparamāṇurajaḥsamānāgatā asaṁkhyeyakalpabuddhakṣetraparamāṇurajaḥsamā daśadiśa lokadhātavo yaśaḥkīrtiśabdenāpūritāstena tvaṁ satpuruṣa bahvasaṁkhyeyasattvakoṭīnayutaśatasahasrā anuttarāyāṁ samyaksaṁbodhau samādāpitā niveśitāḥ pratiṣṭhāpitā, bhagavataḥ sakāśamupanītā, avaivartikāśca sthāpitā anuttarāyāṁ samyaksaṁbodhau| kaiścittatraiva bhagavataḥ sakāśe praṇidhānena buddhakṣetraguṇavyūhāḥ parigṛhītā vaineyāḥ sattvāḥ svakaruṇāraśmibhirācchāditā; ye tvayānuttarāyāṁ samyaksaṁbodhau samādāpitā na ca vyākaraṇapratilabdhaṁ, te'pi paścādvyākaraṇaṁ pratilapsyante, sarve te paścādyāvadbuddhakṣetraparamāṇurajaḥsamairasaṁkhyeyaiḥ kalpairdaśasu dikṣu buddhakṣetraparamāṇurajaḥsameṣvanyeṣu lokadhātuṣu buddhatvaṁ prāpya dhārmikaṁ dharmacakraṁ pravartayitvā tvāmevārabhya varṇaṁ bhāṣiṣyanti| etena tṛtīyena kāraṇena tvaṁ satpuruṣa sādhu"|
tena khalu punaḥ samayena bahubodhisattvakoṭya evamūcur["]vayamapi bhadanta bhagavaṁstatra saṁtīraṇe buddhakṣetre gacchema, tasya ratnagarbhasya tathāgatasyārhataḥ samyaksaṁbuddhasya darśanāya vandanāya paryupāsanāya, taṁ ca satpuruṣaṁ darśanāya vandanāya paryupāsanāya, yasya tathāgatena tribhiraṅgaiḥ sādhukāro'nupreṣita, ime ca candrarocavimalāḥ puṣpāḥ preṣitāḥ"| sa ca kulaputra prasphulitakusumavairocanastathāgatastānāha - "gacchata yūyaṁ kulaputrā yasyaitarhi kālaṁ manyadhve| tatra yūyaṁ kulaputrā ratnagarbhasya tathāgatasya sakāśāt samavadhānamukhanirdeśacaryāvaiśāradyaṁ dharmaparyāyaṁ śroṣyatha"|
atha khalu kulaputra tau dvau bodhisattvau svaviṣayasaṁkopitaviṣayaśca dhāraṇīsaṁpraharṣaṇavikopitaśca tasya prasphulitakusumavairocanasya tathāgatasya sakāśāccandrarocavimalāṁ puṣpāṁ gṛhītvā bahubodhisattvakoṭībhiḥ sārdhaṁ saṁkusumitādbuddhakṣetrāt prasthāpitā iha buddhakṣetra ekakṣaṇena saṁprāptā jambūvanodyāne tasthuryena ca ratnagarbhastathāgatastenopasaṁkrāntaḥ| tena khalu punaḥsamayena sarvāvantaṁ saṁtīraṇaṁ buddhakṣetraṁ evaṁrūpaṁ paripūrṇaṁ mahāyānikairbodhisattvaiḥ pratyekabuddhayānikaiḥ śrāvakayānikaiḥ kulaputrairdevairyāvan mahoragaistadyathāpi nāma ikṣuvanaṁ vā naḍavanaṁ vā tilavanaṁ vā śālivanaṁ vā saṁpannaṁ sphuṭaṁ bhavet| evameva tasmin samaye saṁtīraṇaṁ buddhakṣetraṁ paripūrṇaṁ sphuṭaṁ mahāyānikaiḥ kulaputrairyāvan mahoragaiste ca bodhisattvā ratnagarbhasya tathāgatasya pādau śirasā vanditvā vividhasamādhānabalena bodhisattvavikurvaṇena pūjāṁ kṛtvā ratnagarbhasya tathāgatasya purataḥ brāhmaṇaṁ dṛṣṭvā sarvāvatyaśca tāḥ parṣāḥ prāñjalibhūtāḥ sthitvā varṇaṁ bhāṣamāṇāḥ| teṣāṁ bodhisattvānāmetadabhavat - "ayaṁ mahākāruṇiko bodhisattvo mahāsattvo yasya prasphulitakusumavairocanena tathāgatena ime candrarocavimalāḥ puṣpā visarjitās["|]te ca bodhisattvā bhagavataḥ sakāśāt parāvṛtya tasya brāhmaṇasya te candrarocavimalāḥ puṣpā upanāmayitvāhuḥ| "ime te satpuruṣa prasphulitakusumavairocanena tathāgatena candrarocavimalāḥ puṣpāḥ preṣitāḥ, sādhukāraśca te satpuruṣānupradattaḥ"| yāvatpūrvoktaṁ tribhiraṅgaiḥ sādhukāraṁ niveditamiti| yāni ca tāni puṣpāṇi śūnyeṣu buddhakṣetreṣu pravarṣitāni, vividhaśca kuśalaśabdaistāvadbuddhakṣetrāṇyāpūritāni; tadyathā buddhaśabdena dharmaśabdena saṅghaśabdenāvabhāsaśabdena pāramitāśabdena balaśabdena vaiśāradyaśabdena abhijñāśabdenānabhisaṁskāraśabdenānutpādaśabdenānirodhaśabdena śāntaśabdenopaśāntaśabdena praśāntaśabdena mahāmaitrīśabdena mahākaruṇāśabdena| yaddaśasu diśāsu teṣu śūnyeṣu buddhakṣetreṣu tenāvabhāsenāvabhāsitāstatra ye kecit sattvā manuṣyā vāmanuṣyāste sarve ye kecit sattvā yamasadṛśāḥ kecidudakasadṛśāḥ kecicchikharasadṛśāḥ kecidbrahmasadṛśāḥ kecicchakrasadṛśāḥ kecit puṣpasadṛśāḥ kecidgaruḍasadṛśāḥ kecit siṁhasadṛśāḥ kecit sūryasadṛśāḥ keciccandrasadṛśāḥ kecit tārakasadṛśāḥ kecidgṛdhrasadṛśāḥ śṛgālakāyāḥ saṁdṛśyante; yathārūpeṇa kuśalapakṣamanaskāreṇa te sattvāḥ sanniṣaṇṇā dharmaśravaṇāya, tathārūpeṇa kāyena saṁdṛśyante| tathārūpāśca kulaputra tatra sattvāḥ svakaṁ kāyaṁ paśyanti; tathārūpāśca te sattvā ratnagarbhasya tathāgatasya kāyaṁ samanupaśyanti| sa ca kulaputra samudrareṇurbrāhmaṇo'grapurohito ratnagarbhaṁ tathāgataṁ purataḥ sahasrapatre saptaratnamayapadmakeśare niṣaṇṇaṁ samanupaśyati| sarve cātra kulaputra sattvā niṣaṇṇā vā sthitvā vā kṣitau vā ambare vā ekaikaḥ sattvo ratnagarbhaṁ tathāgatamevaṁ paśyanti; "agrato ratnagarbhastathāgato niṣaṇṇo'haṁ" sarvacetasā samanvāharanti, "māmekamārabhya dharmaṁ deśayati"|
sa ca kulaputra ratnagarbhastathāgato'rhan samyaksaṁbuddhaḥ samudrareṇorbrāhmaṇasya sādhukāramanupradattaḥ| "sādhu sādhu mahākāruṇika mahābrāhmaṇa, gaṇanātikrāntānāṁ sattvānāṁ tvaṁ asi kāruṇikahitakaraḥ prabhāsakaro loke saṁdṛśyase| tadyathāpi nāma brāhmaṇa saṁpannaṁ puṣpakṣetraṁ nānāvarṇaṁ nānāgandhaṁ nānāsparśaṁ nānāpatraṁ nānādaṇḍaṁ nānāmūlaṁ nānābhaiṣajyopakaraṇasthānaṁ| kecidatra puṣpā yojanaśataṁ pramāṇena varṇena gandhena tapanti virocanti, keciddviyojanaśataṁ kecittriyojanaśataṁ, peyālaṁ, kecidatra puṣpā yāvat sarvacāturdvīpikāṁ lokadhātuṁ varṇena gandhena tapanti virocanti| ye ca tatra sattvāścakṣurhīnāste puṣpagandhaṁ ghrātvā cakṣuṁsi pratilabhante, badhirāḥ śrotrāṇi pratilabhante, yāvat sarvāṅgavihīnāḥ sarvāṅgāni pratilabhante| ye ca tatra sattvāścaturuttararogaśatopadrutāste taṁ gandhaṁ ghrātvā sarvarogebhyaḥ parimucyeyuḥ| ye ca tatra sattvā mattonmattaparamattāḥ suptacittā vikṣiptacittāḥ smṛtipraṇaṣṭāsteṣāṁ puṣpāṇāṁ gandhamāghrātvā sarve smṛtiṁ pratilabheyuḥ| evaṁ ca tatra madhye puṣpakṣetre puṇḍarīkamutpannaṁ, dṛḍhasāraṁ vajramayaṁ vaidūryadaṇḍaṁ śatakomalaṁ kanakapatramaśmagarbhakiṁśukaṁ lohitamuktikeśaraṁ, caturaśītiryojanasahasrāṇyuccatvena yojanaśatasahasraṁ vistāreṇa| tacca puṇḍarīkaṁ daśasu dikṣu buddhakṣetraparamāṇurajaḥsamāllokadhātuṁ varṇena gandhena sphuritvā virocate| ye ca brāhmaṇa teṣu daśasu dikṣu buddhakṣetraparamāṇurajaḥsameṣu lokadhātuṣu sattvā dhātuviruddhāḥ kāyā vyādhyupahatā aṅgavihīnā vā mattapramattonmattāḥ suptasmṛtipraṇaṣṭā vikṣiptacittāsteṣāṁ sattvānāṁ tasya puṇḍarīkasyāvabhāsaṁ dṛṣṭvā gandhaṁ ghrātvā sarvavyādhayaḥ praśamaṁ gaccheyuḥ smṛtiṁ ca pratilabheyuḥ| ye ca tatra buddhakṣetreṣu sattvā mṛtā acirakālagatā avikṣiptaśarīrāsteṣāṁ kuṇapebhyaḥ tasya puṇḍarīkasya raśmayo nipatitvā gandhena vā spṛṣṭvā punaste kuṇapā jīvitendriyaṁ pratilabheyuḥ, punaścottiṣṭheyurmitrasālohitāṁśca dṛṣṭvā te sarve udyānaṁ praviśya pañcabhiḥ kāmaguṇaiḥ samarpitāḥ samaṅgībhūtā vihareyusye ca punastataścyaveyusteṣu dve brahmavihāra upapadyeyuḥ, ye ca tatra cirasthāyino bhaveyuraparīttāyuṣkā, na ca tatra cyūtvā anyatropapadyeyuḥ| yathā brāhmaṇāstaṁ puṣpakṣetramevamayaṁ mahāyānasannipāto draṣṭavyaḥ| yathā sūryodgamanakāle pratyupasthite te puṣpā visaritā prasphulitā bhavanti tapanti virocanti kecidyojanaśatamuccatvena kecid yāvad yojanasahasramuccatvena, bahunāṁ sattvānāṁ vividharogāḥ praśamanti, evameva satpuruṣāḥ tathāgato buddhasūryo loka udapādi| yathā te puṣpāḥ sūryoditasya asya raśmibhirvikasitā bhāsanti tapanti virocanti, vividharogopahatānāṁ sattvānāṁ rogopaśamo bhavati| evamevāhaṁ satpuruṣa loka utpannaḥ sattvāṁ kāruṇyaraśmibhiḥ chādayitvā vikasitvā bhūyaḥ sattvāṁstriṣu puṇyakriyāvastuṣu niyojayāmi, tvayāpyaprameyāsaṁkhyeyāḥ sattvā anuttarāyāṁ samyaksaṁbodhau samādāpitā niveṣitāḥ pratiṣṭhāpitā mama ca sakāśamupanītāstaiśca sattvairmama sakāśe svakasvakāni praṇidhānāni kṛtāni buddhakṣetrāṇi ca parigṛhītāni, kecit pariśuddhā buddhakṣetrāḥ parigṛhītāḥ kecidapariśuddhāḥ, tathā caivaṁ mayā vyākṛtāḥ| yaiḥ satpuruṣairmama sakāśāt pariśuddhā buddhakṣetrāḥ parigṛhītāstaiḥ śuddhāśayāḥ suvineyā avaruptakuśalamūlā vaineyāḥ sattvāḥ parigṛhītā, na te bodhisattvā mahāsattvā ucyante, na ca teṣāṁ mahāpuruṣakāryaṁ, na ca teṣāṁ mahākaruṇācittacaitasikeṣu pravartate, na ca te bodhisattvāḥ sarvasattvānāṁ karuṇārthāyānuttarāṁ samyaksaṁbodhiṁ paryeṣante| ye'pi te pariśuddhaṁ buddhakṣetraṁ parigṛhṇanti, utsṛṣṭakṛpāste bodhisattvā; ye śrāvakapratyekabuddhayānikaiḥ parivarjitaṁ buddhakṣetramākāṅkṣanti, na ca te bodhisattvāḥ kuśalajñānāśayabhūtā| yeṣāmevaṁ praṇidhānaṁ kṛtaṁ yathā vayaṁ śrāvakapratyekabuddhavarjitā akuśalamūlasamavadhānagatairmātṛgrāmairvivarjite narakatiryagyoniyamalokavivarjite buddhakṣetre'nuttarāṁ samyaksaṁbodhimabhisaṁbudhyeyurmahāyānasaṁprasthitānāṁ bodhisattvānāṁ śrāvakapratyekabuddhaparivarjitāṁ śuddhāṁ mahāyānakathāṁ dharmaṁ deśayeyaṁ, bodhiprāptaścāhaṁ dīrghāyuṣko bhaveyaṁ cirasthāyī, bahūni kalpāni śūddhāśayānāṁ suvinītānāṁ kuśalamūlasamavadhānagatānāṁ dharmaṁ deśayeyaṁ| tena te bodhisattvā na kuśalajñānāśayasaṁbhūtā, na mahāsattvā ityucyate|
sa ca kulaputra ratnagarbhastathāgato bāhuṁ prasārayitvā pañcabhiraṅgulībhirnānāvarṇā anekavarṇā anekaśatasahasravarṇā raśmayaḥ prāmuñcan, te gatvā raśmayo'prameyāsaṁkhyeyā purimāyāṁ diśīto buddhakṣetrān avabhāsayitvā, tatrāṅguṣṭhā nāma lokadhātuḥ, tatrāṅguṣṭhāyāṁ lokadhātau daśavarṣāyuṣkā manuṣyā durvarṇā drohoḍimakā akuśalamūlasamavadhānagatā aṅguṣṭhamātramuccatvena| tatra jyotīraso nāma tathāgato'rhan samyaksaṁbuddhaḥ| sa ca kaliyugapramāṇānāṁ manuṣyāṇāṁ hastapramāṇena hastamekaṁ tathāgata ūrdhvatvena hastaśca; aṅguṣṭhapramāṇānāṁ puruṣānāṁ pramāṇena saptāṅguṣṭhāni| sa ca tathāgatastiṣṭhati dhriyati yāpayati caturṇāṁ parṣadāṁ tribhiryānairdharmaṁ deśayati|
atha khalu kulaputra tacca buddhakṣetraṁ tāṁśca manuṣyāṁstaṁ ca tathāgataṁ sarvāvatī ca sā parṣādrākṣīt| ratnagarbhastathāgato'rhan samyaksaṁbuddha āha - "anena jyotīrasena tathāgatenāprameyāsaṁkhyeyaiḥ kalpairatikrāntaiḥ prathamacittamutpāditamanuttarāyāṁ samyaksaṁbodhau ratnacchatrābhyudgatāvabhāsasya tathāgatasyāgrato, bahuprāṇakoṭīnayutānyanuttarāyāṁ samyaksaṁbodhau samādāpitāni niveśitāni pratiṣṭhāpitāni; yathābhiprāyāṁ sattvaistasya tathāgatasya purataḥ praṇidhānaṁ kṛtaṁ, kecidbuddhakṣetraguṇavyūhāḥ parigṛhītāḥ pariśuddhāḥ kecidapariśuddhāḥ pañcakaṣāyāḥ parigṛhītāḥ| tatra ca tena mahāsattvenāhaṁ samādāpito niveśitaścānuttarāyāṁ samyaksabodhau| tatra ca mayā ratnacchatrābhyudgatāvabhāsasya tathāgatasya purato'nuttarāyāṁ samyaksaṁbodhau pañcakaṣāye buddhakṣetraguṇavyūhapraṇidhānaṁ kṛtaṁ| sa ca me tathāgataḥ sādhukāramadāsīt vyākṛtaścāhamanuttarāyāṁ samyaksaṁbodhau| yo'sāvasmākaṁ bodhāya samādāyakaḥ kalyāṇamitro'tīva satpuruṣastīvrapañcakaṣāye kaliyuge vartamāne kāle pratikliṣṭaṁ buddhakṣetraṁ parigṛhītaṁ, ānantaryakārakā yāvadakuśalamūlasamavadhānagatā dagdhasantānāḥ saṁsārāṭavīkāntārasaṅkaṭaprāptā vaineyasattva praṇidhānaḥ parigṛhītastasya satpuruṣasya daśasu dikṣvaprameyāsaṁkhyeyebhyo'nyonyalokadhātubhyastiṣṭhanto yāpayanto buddhā bhagavantaḥ sādhukāraṁ pradattavantaḥ preṣitavanto, mahākaruṇāvairocanasaumyo nāma kṛtaṁ| sa ca mahākaruṇāvairocanasaumyo bodhisattvo mahāsattvo'smākaṁ kalyāṇamitro hitakara etarhyacirābhisaṁbuddho'ṅguṣṭhavatyāṁ lokadhātau aṅguṣṭhapramāṇānāṁ puruṣāṇāṁ madhye, teṣāṁ evāṅguṣṭhapramāṇānāṁ puruṣāṇāṁ hastapramāṇena hastapramāṇakaḥ sa tathāgato daśavarṣāyuṣkāyāṁ prajāyāṁ dhārmikaṁ dharmacakraṁ pravartitavān; tasyāpi bodhiprāptasya daśasu dikṣvaprameyāsaṁkhyeyebhyo lokadhātubhyastiṣṭhadbhiryāpayadbhistaistairbuddhairbhagavadbhirdūtāḥ preṣitāḥ pūjanārthāya, ye tena prathamamanuttarāyāṁ samyaksaṁbodhau samādāpitā niveśitāḥ pratiṣṭhāpitāḥ| ye tena prathamaṁ dānapāramitāyāṁ yāvat prajñāpāramitāyāṁ samādāpitā niveśitāḥ pratiṣṭhāpitāstairbuddhairbhagavadbhiḥ pūrvakṛtajñatāmanusmaraṇamāṇaistasya tathāgatasya puṣpāḥ preṣitāḥ| paśya brāhmaṇa yathā te buddhā bhagavataḥ sarveṣu buddhakṣetreṣu dīrgheṇāyuṣā pariśuddhāśayānāṁ sukhavihāriṇāṁ sattvānāṁ buddhakāryaṁ kurvanti; sa ca jyotīrasastathāgata evaṁ pratikruṣṭe pañcakaṣāye buddhakṣetre buddhatvaṁ prāptavān, ānantaryakārakānāṁ yāvadakuśalamūlasamavadhānagatānāṁ sattvānāmevālpakenāyuṣā bahvatirekaṁ buddhakāryaṁ karoti, anujjhitvā śrāvakāṁ pratyekabuddhāṁśca dharmaṁ deśayari| evameva tvayā satpuruṣa sarvāmimāṁ bodhisattvaparṣāmabhibhūya viśiṣṭataraṁ praṇidhānaṁ kṛtaṁ, pratikruṣṭe buddhakṣetre pañcakaṣāye vartamāne ānantaryakārakā yāvadakuśalamūlasamavadhānagatā vaineyāḥ sattvāḥ parigṛhītāḥ| ye ca te mahāsattvā yaiḥ pariśuddhā buddhakṣetrāḥ parigṛhītā narakatiryagyoniparivarjitāḥ śrāvakapratyekabuddhaparivarjitāḥ śuddhāśayāḥ suvinītā avaruptakuśalamūlāḥ sattvā vaineyāḥ parigṛhītā ime sattvāḥ puṣpopamā ucyante, na te mahāsattvāḥ puṇḍarīkopamā ye suvinītānāmavaruptakuśalamūlānāṁ madhye buddhakāryaṁ kariṣyanti|
catvāri brāhmaṇa bodhiattvānāṁ kuśīdavastūni| katamāni catvāri ? pariśuddhabuddhakṣetrapraṇidhānaṁ, pariśuddhāśayānāṁ sattvānāṁ buddhakāryapraṇidhānaṁ, śrāvakapratyekabuddhayānakathā bodhiprāptasya deśanāpraṇidhānaṁ, bodhiprāptasya dīrghāyuṣkatāpraṇidhānaṁ| imāni catvāri bodhisattvānāṁ kuśīdavastūni| yena bodhisattvāḥ puṣpopamā ityucyante, na puṇḍarīkopamā na mahāsattvā ityucyante| tadyathāpi nāma brāhmaṇa imān mahābodhisattvaparṣāṁ sthāpayitvā vāyuviṣṇunā yenāpariśuddhaṁ buddhakṣetraṁ parigṛhītaṁ kleśākulāḥ sattvā vaineyāḥ parigṛhītā ekatyo bhadrakalpikāḥ kulaputrāḥ|
catvārīmāni bodhisattvānāṁ mahāsattvānāmārabdhavīryavastūni| katamāni catvāri? apariśuddhabuddhakṣetrapraṇidhānaṁ, apariśuddhāśayānāṁ sattvānāṁ buddhakāryapraṇidhānaṁ, bodhiprāptasya śrāvakapratyekabuddhayānakathādeśanapraṇidhānaṁ, madhyamāyā pratipadā bodhiprāptasya nātidīrghatānālpāyuṣkatāpraṇidhānaṁ| imāni catvāri bodhisattvānāṁ mahāsattvānāmārabdhavīryavastūni| yena te bodhisattvāḥ puṇḍarīkopamā ityucyante, na puṣpopamāste bodhisattvā mahāsattvā ityucyante| tadyathāpi tvaṁ brāhmaṇaitarhi aprameyānāmasaṁkhyeyānāṁ bodhisattvānāṁ madhye kuśalavyākaraṇakṣetraṁ tathāgatasyāgrataḥ karuṇāpuṇḍarīkamutpannaṁ praṇidhānaviśeṣeṇa| yadā tvayā ānantaryakārakā yāvadakuśalamūlasamavadhānagatā vaineyāḥ parigṛhītāstīvraṁ pañcakaṣāyaṁ buddhakṣetraṁ parigṛhītaṁ| mahākaruṇāvyāhāreṇa tvaṁ satpuruṣa daśasu dikṣu buddhakṣetraparamāṇurajaḥsamairbuddhairbhagavadbhiḥ sādhukāro datto, dūtāśca preṣitā, mahākāruṇikaśca te nāma kṛtaṁ, sarvā ceyaṁ parṣattavaiva pūjākarmaṇe udyuktāḥ|
bhaviṣyasi tvaṁ mahākāruṇikānāgate'dhvanyatikrāntānāmekagaṅgānadīvālikāsamānāmasaṁkhyeyānāṁ kalpānāṁ parīttāvaśiṣṭe dvitīye gaṅgānadīvālikāsame'saṁkhyeye, tasmineva sahe buddhakṣetre bhadrake kalpe viṁśottaravarṣaśatāyuṣkāyāṁ prajāyāṁ, jarāmaraṇādyadhike buddhakṣetre'ndhaloke'nāyake'kuśalamūlasamavadhānagate kumārge vihanyamānānāṁ mahāsaṅkaṭaprāptānāṁ sattvānāmānantaryakārakānāmāryāpavādakānāṁ saddharmapratikṣepakānāṁ mūlāpattisamāpannānāṁ yāvadyathā pūrvoktaṁ, ākīrṇe loke tathāgato bhaviṣyasi vidyācaraṇasaṁpanno yāvadbuddho bhagavān; vivartitagaticakraḥ pravartitadharmacakraḥ vivartitavaśavartimārakleśamāraśca anantāparyantāni daśasu dikṣu buddhakṣetrāṇi śabdenāpūrayitvā, mahāśrāvakasannipātaśca te bhaviṣyanti yadutārdhatrayodaśairbhikṣuśataiḥ; anupūrveṇa pañcacatvāriṁśatibhirvarṣairevaṁrūpaṁ sakalaṁ buddhakāryaṁ paripūrayiṣyasi, yathā praṇidhānaṁ kṛtaṁ| yathā tasmin samaye'yaṁ rājāmṛtaśuddho'mitāyurnāmāprameyaiḥ kalpaiḥ sakalaṁ buddhakāryaṁ kariṣyati, evameva tvaṁ mahākāruṇika tatra sahe buddhakṣetre bhadrake mahākalpe viṁśottaravarṣaśatāyāṁ prajāyāṁ pañcacatvāriṁśatibhirvarṣairevaṁrūpaṁ sakalaṁ mahābuddhakāryaṁ kariṣyasi, śākyamunirnāma tathāgato bhaviṣyasi| parinirvṛtasya ca te satpuruṣānuttaraparinirvāṇenādhikaṁ varṣasahasraṁ saddharmaḥ sthāsyate| saddharme cāntarhite tava satpuruṣa te'pi dhātavaḥ janmaśarīre evaṁrūpaṁ buddhakāryaṁ kariṣyanti, yathā svayaṁ praṇidhānaṁ kṛtaṁ, evaṁ ciraṁ sattvān vinayiṣyasi, yathā pūrvoktaṁ"||
tatkāle kaitapure brāhmaṇa āsīt, sa evamāha - "teṣu teṣvaprameyeṣvasaṁkhyeyeṣu kalpeṣu tava satpuruṣa bodhicārikāṁ caramāṇasyāhaṁ nityopasthāyaka upakaraṇamaitryānukūlaḥ sahāyako bhūtvā tvāmupasthiheyaṁ; caramabhavikasyāhaṁ tava pitā bhaveyaṁ| bodhiprāptasya ca te satpuruṣa agradānapatirbhaveyaṁ; tvaṁ ca māṁ vyākuryā anuttarāyāṁ samyaksaṁbodhau"| aparā ca tatra vinītabuddhirnāma samudradevatā, sāpyāha - "teṣu teṣu yāvaccaramabhavikasyāhaṁ janetrī mātā bhaveyaṁ| bodhiprāptaśca tvaṁ mahākāruṇika māṁ vyākuryā anuttarāyāṁ samyaksaṁbodhau"| varuṇacāritranakṣatrā devatā, sāpyāha - "teṣu teṣu yāvaccaramabhavikasyāhaṁ kṣīradhātrī mātā bhaveyaṁ| bodhiprāptaśca māṁ vyākuryā anuttarāyāṁ samyaksaṁbodhau"| sanemo nāma śakraḥ, aparastu pāracintī nāma śakraḥ, te ubhaye'pyāhatuḥ| "vayamapi bho mahākāruṇika teṣu teṣu yāvad; bodhiprāptasya ca te vayaṁ śrāvakayugaprajñāvanto ṛddhimantaśca bhavemaḥ"| aparaścāritracaraṇasudarśayūthiko nāma śakraḥ, sa evamāha - "ahaṁ te mahākāruṇika teṣu teṣu yāvaccaramabhavikasya putro bhaveyaṁ"| aparā śikharadevatā saurabhyākiṁśukā nāma, sāpyāha - "ahaṁ te mahākāruṇika tāsu tāsu jātiṣu bhāryā bhaveyaṁ| bodhiprāptaśca tvaṁ satpuruṣa māṁ vyākuryā anuttarāyāṁ samyaksaṁbodhau"| kaduścaro nāmāsurendraḥ, so'pyāha - "ahaṁ te mahākāruṇikā teṣu teṣvaprameyāsaṁkhyeyeṣu kalpeṣu satpuruṣa bodhicārikāṁ caramāṇasyāhamupakaraṇamaitryānukulaḥ sahāyo dāsatvenopasthiheyaṁ, caramabhavikasyāhaṁ te upasthāyako bhaveyaṁ| bodhiprāptasya ca te satpuruṣa dhārmikaṁ dharmacakraṁ pravartane'dhyayeyaṁ, ahaṁ ca te dharmadeśanāṁ prathamāṁ saphalāṁ kuryāṁ, dharmarasaṁ ca piveyaṁ, amṛtaṁ cauṣadhiṁ gaccheyaṁ, yāvat sarvakleśaprahāṇādarhatvaṁ prāpnuyāṁ"| peyālaṁ, gaṅgānadīvālikāsamāśca tatra devanāgāsurā mahākāruṇikasyānupravṛtticaryāya praṇidhānaṁ kṛtavanto vaineyamupanyastā| ekaśca tatra saṁjñāvikaraṇabhīṣmo nāmājīvikaḥ, sa āha - "ahaṁ te bho mahābrāhmaṇa bahūpakaraṇasahāyako bhaviṣyāmi| nityamahaṁ te'prameyeṣu kalpeṣu saphalacārikopajīvījñātiko bhaveyaṁ; nityaṁ ca tvatsakāśamupasaṁkrameyaṁ vastuyācanārthaṁ śayyāsanavāhanahastyaśvarathagrāmanigamanagarakulaputraduhitṛmāṁsarudhiracarmāsthihastapādajihvākarṇanāsanayanaśīrṣāṇi ca yāceyaṁ| evaṁrūpo'haṁ tava mahābrāhmaṇa dānapāramitāsahāyako bhaveyaṁ, yāvatprajñāpāramitāsahāyako bhaveyaṁ| evaṁrūpo'haṁ mahābrāhmaṇa bodhicārikāṁ caramāṇasya tava ṣaṭsu pāramitāsu sahāyako bhaveyaṁ; yāvattvaṁ bodhiṁ prāpnuyā ahaṁ ca te śrāvakasthānamāsādayeyaṁ, aśītidharmaskandhasahasrāṇyudgṛhṇīyāṁ pṛṣṭhaśca dharmadeśako bhaveyaṁ| tvaṁ ca māṁ vyākuryā anuttarāyāṁ samyaksaṁbodhau"| śrutvā ca kulaputra mahākāruṇiko brāhmaṇo ratnagarbhasya tathāgatasya pañcamaṇḍalena pādau śirasā vanditvā, taṁ saṁjñāvikaraṇabhīṣmājīvikaṁ śabdāpayitvāha - "sādhu sādhu satpuruṣa yastvaṁ mama sahāyako bhaviṣyasi anuttaracaryāya, yāvacca tvaṁ mamāprameyāsaṁkhyeyajanmāntaranayutasahasreṣūpasaṁkramervastuyācanārthāya| tadāhaṁ prasannacitto dadyāṁ, mā ca tvamapuṇyabhāgī bhaveḥ"|
bhūyaśca kulaputra mahākāruṇiko bodhisattvo mahāsattvo ratnagarbhasya tathāgatasya purata āha - "sacenme bhadanta bhagavaṁsteṣu teṣvaprameyeṣvasaṁkhyeyeṣu kalpakoṭīnayutaśatasahasreṣvanuttarāyāṁ samyaksaṁbodhau cārikāṁ caramāṇasya ye mama purato yācanakāḥ sthitvānnaṁ yācanti mṛduvacanena vā puruṣavacanena vā ullaṅghanavacanena vā spaṣṭavacanena vā yāceyuḥ; sacedahaṁ bhadanta bhagavan yācanakasyāntike ekacittakṣaṇamapi roṣaṁ utpādayeyaṁ| aprasādaṁ votpādayeyaṁ dānasya vā phalavipākaṁ kāṅkṣamāṇo dānaṁ dadyāṁ, visaṁvāditā me bhaveyuḥ ye'prameyāsaṁkhyeyeṣu daśasu dikṣvanyeṣu lokadhātuṣu buddhā bhagavantastiṣṭhanti dhriyanti yāpayanti dharmaṁ ca deśayanti, mā cāhamanuttarāṁ samyaksaṁbodhimabhisaṁbudhyeyaṁ| sacedahaṁ bhadanta bhagavan yācanakasya prasannacitto dānaṁ dadyāṁ, tadapi dānapratigrāhakasya śraddhādeyavinipātanaṁ, mākuśalairdharmairantarāyakaraṁ bhavet; antaśo vālāgrakoṭīpramāṇamātramapi visaṁvāditā me buddhā bhagavanto bhaveyuḥ| yadīdaṁ pratigrāhakasya vālāgrakoṭīpramāṇamātramapi kuśaleṣu dharmeṣvantarāyaṁ kuryuḥ, ahamapyavīciparāyaṇo bhaveyaṁ| yathānnasya tathā vastrasya| yāvad ye mama yācanakāḥ śīrṣaṁ yāceyuḥ, mṛduvacanena vā paruṣavacanena vā ullaṅghyavacanena vā spaṣṭavacanena vā śīrṣaṁ yācayeran; sacedahaṁ bhadanta bhagavan yācanakasyāntike ekacittakṣaṇamapi roṣamutpādayeyaṁ, aprasādacittamutpādayeyaṁ, dānaphalavipākamākāṅkṣaṁ śīrṣaṁ parityajeyaṁ, visaṁvāditā me buddhā bhagavanto bhaveyuḥ; yāvadahamapyavīciparāyaṇo bhaveyaṁ| yathā dānamevaṁ śīlaṁ yāvatprajñā parityāgo vācyaḥ"|
sa ca kulaputra ratnagarbhastathāgato mahākāruṇikasya bodhisattvasya mahāsattvasya sādhukāramadāsīt| "sādhu sādhu satpuruṣa, mahākaruṇāpratiṣṭhitena manasā tvayā satpuruṣemaṁ praṇidhānaṁ kṛtaṁ"| sā ca kulaputra sarvāvatī parṣā sadevagandharvamānuṣāsuraśca lokaḥ prāñjalībhūtaḥ sthitvā sādhukāraṁ prādāsīt| "sādhu sādhu satpuruṣa, mahākaruṇāpratiṣṭhitena manasā tvayā satpuruṣa praṇidhānaṁ kṛtam| tvamapi sattvāṁ ṣaṭparāyaṇīyadharmaiḥ saṁtarpayiṣyasi"| sa ca kulaputra yathā saṁjñāvikārabhīṣmājīviko bodhisattvo dānapratigrāhikayā praṇidhānaṁ kṛtavān, evameva caturaśītibhiḥ prāṇisahasraiḥ praṇidhānaṁ kṛtaṁ| sa ca kulaputra mahākāruṇiko bodhisattvo mahāsattvastānyevaṁrūpāṇi praṇidhānāni caturaśītīnāṁ prāṇisahasrāṇāṁ sakāśācchrutvā saṁjñāvikārabhīṣmeṇa praṇidhānaṁ kṛtaṁ| atha mahākāruṇikaḥ paramaprītisaumanasyajātaḥ prāñjalībhūtaḥ sthitvā sarvāvatīṁ parṣāṁ vyavalokya paramaprītamanā āha| "aho āścaryaṁ, bhaviṣyāmyahaṁ dharmadurbhikṣakṣīṇakāle mahākleśaraṇe kaliyuge pañcakaṣāye vartamāne loke'nāyake sārthavāho'vabhāsakaraḥ pradīpakaraḥ atrāṇānāmandhānāṁ mārganidarśakaḥ| yatra hi nāmāhaṁ prathamacittotpādenaivamevaṁrūpāmanuttarāyāṁ bodhicaryāyāṁ sahāyakāḥ pratilabdhā ye mama janmāntareṣu śīrṣapratigrāhakā bhaviṣyanti nayanakarṇanāsājihvāhastapādacarmāsthirudhiraṁ yāvadannasya pratigrāhakā bhaviṣyanti"|
punarapi kulaputra mahākāruṇiko bodhisattvo mahāsattvo ratnagarbhasya tathāgatasya purato niṣaṇṇa āha - "ye ca mama bhadanta bhagavan teṣu teṣvaprameyāsaṁkhyeyeṣu kalpakoṭīnayutaśatasahasreṣu janmāntareṣu yācanakā upasaṁkrāmeyuryadi vānnaṁ yadi vā pānaṁ yāvacchiraḥ pratigṛhṇīyurantaśo vālāgrakoṭīpramānamātramapi mama hastadānaṁ pratigṛhṇīyuryāvadbodhiparyantena| sacedahamanuttarāṁ samyaksaṁbodhimabhisaṁbudhya na tāṁ sattvāṁ saṁsārāt parimocayeyaṁ, na ca punarvyākuryāṁ chrāvakayānena vā pratyekabuddhayānena vā mahāyānena vā, visaṁvāditā me buddhā bhagavanto bhaveyuḥ ya etarhi daśasu dikṣu, yāvan, mā cāhamanuttarāṁ samyaksaṁbodhimabhisaṁbudhyeyaṁ"|
punarapi kulaputra ratnagarbhastathāgato mahākāruṇikasya bodhisattvasya mahāsattvasya sādhukāraṁ prādāsīt| "sādhu sādhu satpuruṣa, evaṁrūpaṁ te satpuruṣa bodhicārikāpraṇidhānaṁ, yathā meruśikhariṁdhareṇa tathāgatena pūrvaṁ prathamacittotpādena lokeśvarajyotiṣastathāgatasya purataḥ evaṁrūpayā bodhisattvacaryayā praṇidhānaṁ kṛtaṁ evaṁrūpā bodhisattvacārikā cīrṇā yathā praṇidhānaṁ kṛtaṁ| gaṅgānadīvālikāsamā mahākalpā atikrāntā yathā tena satpuruṣeṇa purimāyāṁ diśīto koṭīśatasahasrabuddhakṣetre jvālapratisaṁkhyāyāṁ lokadhātau varṣaśatāyuṣkāyāmanuttarāṁ samyaksaṁbodhimabhisaṁbuddho, jñānakusumavirajasamucchrayabodhīśvaro nāma babhūva tathāgato'rhan samyaksaṁbuddho bhagavān, pañcacatvāriṁśadvarṣāṇi buddhakāryaṁ kṛtvānupadhiśeṣe nirvāṇadhātau praviṣṭaḥ| tasya khalu mahākāruṇika jñānakusumavirajasamucchrayabodhīśvarasya tathāgatasya parinirvṛtasya varṣasahasraṁ saddharmanetrī asthāsīt; saddharmasyāntarhitasya varṣasahasraṁ punaḥ saddharmapratirūpakamasthāsīt| ye khalu mahākāruṇika jñānakusumavirajasamucchrayabodhīśvarasya tathāgatasya parinirvṛtasya saddharmanetryavasthitāyāṁ saddharmapratirūpakā vā bhikṣurbhikṣuṇī vā duḥśīlapāpadharmā viṣamasamudācārāḥ staupikavastugrāhakālajjikā vā dharmapūjācchedālajjasaṁsṛṣṭā vā caturdiśasaṅghasya vā saṁmukhībhūtasaṅghasya vā cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraṁ vā chinnaṁ paudgalikaparigrahe yāvadātmanā paribhuktaṁ gṛhasthānāṁ vā dattaṁ; tena khalu mahākāruṇika jñānakusumavirajasamucchrayabodhīśvareṇa tathāgatena sarve'nupūrveṇa vyākṛtastribhiryānaiḥ| ye kecin mahākāruṇika tasya bhagavataḥ śāsane raktakāṣāyaprāvṛtāḥ sarve te avaivartikā vyākṛtāstribhiryānaiḥ; ye'pi kecin mūlāpattisamāpannā bhikṣubhikṣuṇyupāsakopāsikā vā pūrvameva te tena tathāgatena śāstṛsaṁjñākuśalamūlavipākena tribhiryānairavaivartikā vyākṛtāḥ"|
punaraparaṁ kulaputra sa mahākāruṇiko bodhisattvo mahāsattvo ratnagarbhasya tathāgatasya purata āha - "eṣaiva me bhadanta bhagavan praṇidhiryāvadevāhamanuttarāyāṁ bodhicaryāyāṁ caramāṇo yān sattvānahaṁ dānapāramitāyāṁ niyojayeyaṁ samādāpayeyaṁ pratiṣṭhāpayeyaṁ yāvat prajñāpāramitāyāmantaśo vālāgrakoṭīpramāṇamātramapi kuśalamūle niyojayeyaṁ; yāvadbodhiparyantena caryāṁ caramāṇo na tān sattvāṁstribhiryānairavaivartikabhūmau sthāpayeyamantaśa ekasattvamapi, visaṁvāditā me buddhā bhagavanto bhaveyuḥ ye daśasu dikṣvaprameyāsaṁkhyeyeṣu lokadhātuṣu tiṣṭhanti dhriyante yāpayanti dharmaṁ ca deśayanti, mā cāhamanuttarāṁ samyaksaṁbodhimabhisaṁbudhyeyaṁ| anuttarajñānapratilabdhaścāhaṁ bhadanta bhagavan ye me sattvāḥ śāsane raktakāṣāyaprāvṛtā bhaveyuḥ; yadi vā mūlāpattimāpannāḥ syuryadi vā dṛṣṭivyasanaṁ saṁpratipannāḥ syuryadi vā triṣu ratneṣu skhalitāḥ sāparādhā bhaveyurbhikṣubhikṣuṇyupāsakopāsikā ya ekakṣaṇamapi mama sakāśe śāstṛsaṁjñāṁ vā gauravacittaṁ votpādayeyurdharme vā saṅghe vā gauravacittamutpādayeyuḥ; sacedahaṁ bhadanta bhagavaṁstān sattvāṁstribhiryānairavaivartikāṁ na vyākuryāmantaśa ekasattvamapi riṁceyurvisaṁvāditā me buddhā bhagavanto bhaveyuryāvan mā cāhamanuttarāṁ samyaksaṁbodhimabhisaṁbudhyeyaṁ| bodhiprāptasya ca me bhadanta bhagavan devamanuṣyasatkṛtaṁ gurukṛtaṁ mānitaṁ pūjitaṁ raktakāṣāyacīvaraṁ bhavet| sahadarśanena sattvāḥ kāṣāyakaṇṭhāstribhiryānairavaivartikā bhaveyurye sattvāḥ kṣuttarṣapīḍitā annapānavirahitā yakṣadāridrā vāntaśaḥ yāmalaukikāḥ sattvā ye kāṣāyamabhilaṣeyurantaśaścaturaṅgulamapi, sarve te'nnapānasaṁpannā bhaveyuḥ paripūrṇābhiprāyāḥ| ye sattvāḥ parasparaviruddhavairabahulāḥ parasparayuddhasaṁgrāmagatā vā devā vā yakṣā vā rākṣasā vā nāgā vā asurā vā garuḍā vā kinnarā vā mahoragā vā kuṁbhāṇḍā vā piśācā vā manuṣyā vā saṁgrāmagatāḥ kāṣāyamanusmareyuḥ, te sattvāḥ karuṇācittā mṛducittā avairacittāḥ karmaṇyacittā bhaveyurye sattvāḥ saṁgrāme vā vivāde vā yuddhe vā kalahe vā kāṣāyakhaṇḍakaṁ rakṣārthaṁ pūjanārthaṁ gauravārthaṁ hareyuste sattvāḥ sadā aparājitā bhaveyuraskhalitā aviheṭhitā bhaveyuḥ, svastinā tataḥ saṁgrāmādvā yuddhādvā kalahādvā vivādādvā parimucyeyuḥ| yadi me bhadanta bhagavannebhiḥ pañcabhirāryaguṇai raktaṁ kāṣāyaṁ na samanvāgataṁ bhavet, visaṁvāditā me buddhā bhagavanto bhaveyurye daśasu dikṣu, yāvan, mā cāhaṁ śaktaḥ sakalaṁ buddhakāryaṁ pariniṣpādayituṁ, dharmā me saṁmoṣaṁ gaccheyurmā cāhaṁ śaktaḥ anyatīrthikāṁ parigṛhītuṁ| ye ca bhadanta bhagavan mamābhisaṁbuddhasya yāvat parinirvṛtasya vā namaskāraṁ kariṣyanti, "namaḥ śākyamunaye tathāgatāye"-ti vācaṁ bhāṣiṣyante, teṣāṁ sarvakarmāvaraṇakṣayo bhaviṣyati, ante cānuttareṇa buddhaparinirvāṇena parinirvāsyanti"-ti|
sa ca punaḥ kulaputra ratnagarbhastathāgato dakṣiṇaṁ bāhuṁ prasārayitvā karatalena mahākāruṇikasya bodhisattvasya śiraḥ parimārjayitvāha - "sādhu sādhu satpuruṣa, kalyāṇaṁ te praṇidhānaṁ bhadrakaprativimarśa; evameva te satpuruṣa pañcabhirāryaguṇai raktakāṣāyaṁ sattvānāmupajīvyaṁ bhaviṣyati"|
sa bho punaḥ kulaputra mahākāruṇiko bodhisattvo mahāsattvastena vyākareṇena sādhukāraprāmodya prasādena tathāgatapuṇyadīrghāṅguliparicchāditena dakṣiṇena mṛdutaruṇakaratalasaṁsparśeṇa kumārabhūtaḥ saṁvṛto viṁśadvarṣasadṛśo jātipramāṇena|
punarapi kulaputra sarvāvatī sā parṣā sadevagandharvamānuṣā prāñjalibhūtā tasthau, mahākāruṇikasya pūjākarmaṇe udyuktāḥ puṣpairvādyairmahākāruṇikasya bodhisattvasya mahāsattvasya pūjāṁ kṛtvā vicitravarṇaiḥ ślokaistuṣṭāva||
iti śrīkaruṇāpuṇḍarīke mahāyānasūtre bodhisattvavyākaraṇaparivartaścaturthaḥ||4||
parāyaṇaṁ; sattvānāṁ duḥkhapramocanārthaṁ praṇidhānaṁ kṛtaṁ tathā te āśā paripūryatu vyākarotu ca bhagavānanuttarāyāṁ samyaksaṁbodhau"|
V dāna-parivarto nāma pañcamaḥ
sa ca punaḥ kulaputra mahākāruṇiko bodhisattvo mahāsattvo ratnagarbhasya tathāgatasya pañcamaṇḍalena pādau śirasā vanditvā ratnagarbhasya tathāgatasya purato niṣasāda ratnagarbhaṁ tathāgataṁ paripṛcchat - "samādhānamukhanirdeśasaṁbhāraviśuddhimukho dharmaparyāyo bodhisattvānāṁ mārgo bhagavatā nirdiṣṭaḥ; kiyatā bhadanta bhagavan samādhānamukhanirdeśasaṁbhāraviśuddhimukho dharmaparyāyo bodhisattvānāṁ mārgo bhagavatā nirdiṣṭaḥ?; kiyatā bhadanta bhagavan samādhānamukhanirdeśasaṁbhāraviśuddhimukho dharmaparyāyaḥ paripūrṇo bhavati?; kiyadrūpeṇa vā bhadanta bhagavan saṁbhāreṇa samanvāgataḥ kulaputro vā kuladuhitā vā dṛḍhapratiṣṭhito bhavati?; kiyadrūpeṇa samādhānamukhanirdeśanālaṅkṛto bhavati?" sa bhoḥ punaḥ kulaputra ratnagarbhastathāgato'rhan samyaksaṁbuddho mahākāruṇikaṁ bodhisattvametadavocat - "sādhu sādhu mahākāruṇika bhadrakaḥ praśnaḥ kalyāṇaṁ te pratibhānaṁ| bhūyasyā mātrayā tvaṁ mahākāruṇikāprameyāsaṁkhyeyānāṁ bodhisattvānāṁ mahāsattvānāṁ hitakaro bahukaraścotpanno, yatra hi nāma tvaṁ mahākāruṇika tathāgatamidamevaṁrūpaṁ praśnaṁ paripraṣṭavyaṁ manyase| tena hi mahākāruṇika śṛṇu sādhu ca suṣṭhu ca manasikuru ca|
mahāyānasaṁprasthitānāṁ kulaputrāṇāṁ asti mahākāruṇika śūraṁgamo nāma samādhiryatra samādhau sthito bodhisattvaḥ sarvasamādhiṣvanupraviṣṭo bhavati| asti ratnamudro nāma samādhiryena sarvasamādhayo mudritā bhavanti| asti siṁhavikrīḍito nāma samādhiryatra sthitaḥ sarvasamādhibhirvikrīḍati| sucandro nāma samādhiḥ sarvasamādhīnavabhāsayati| candradhvajaketuḥ samādhiḥ sarvasamādhīnāṁ dhvajaṁ dhārayati| sarvadharmodgataḥ samādhiḥ sarvasamādhayo'ntargacchanti| vilokitamudro nāma samādhiḥ sarvasamādhīnāṁ murdhānaṁ vyavalokayati| dharmadhātuvigatasamādhau sthito bodhisattvaḥ sarvadharmadhātuviniścayāya gacchati| niyatadhvajaketau samādhau sthitaḥ sarvasamādhīnāṁ dhvajaṁ dhārayati| vajre samādhau sthitaḥ sarvasamādhīnnirbhinatti| dharmapraveśamudre samādhau sthitaḥ sarvadharmān mudrayati| samādhirājasupratiṣṭhitena samādhinā sarvasamādhiṣu rājatvena pratiṣṭhito bhavati| raśmimuktena samādhinā sarvasamādhiṣu raśmayo'vasaranti| balavīryeṇa samādhinā sarvasamādhiṣu balavīryatāṁ kārayati| samudgatena samādhinā sarvasamādhiṣūdgacchati| niruktinirdeśena samādhinā sarvasamādhivacanapraveśāṁ praviśati| adhivacanapraveśena samādhinā sarvasamādhīnāṁ nāmadheyānyanupraviśati| digvilokena samādhinā sarvasamādhīnavalokayati| sarvadharmaprabhedena samādhinā sarvadharmaprabhedatāmanupraviśati| dhāraṇīmudreṇa samādhinā sarvasamādhīnāṁ mudrān dhārayati| sarvadharmaviviktena samādhinā sarvasamādhiṣu vivekadharmatāmanupraviśati| asaṁpramoṣeṇa samādhinā sarvasamādhayo na muṣyanti| sarvadharmācalena samādhinā sarvasamādhiṣvacalatāyai saṁtiṣṭhate| sarvadharmasamavasaraṇasāgaramudre samādhau sarvasamādhayaḥ saṁgrahaṁ samavasaraṇaṁ gacchanti| sarvadharmāmanyane samādhau sarvasamādhaya udayavyayāmanyanatāṁ gacchanti| ākāśaspharaṇena samādhinā sarvasamādhaya ākāśe sphuranti| sarvadharmācchedanena samādhinā sarvasamādhayo'nupacchedaṁ gacchanti| vajramaṇḍalena samādhinā sarvasamādhīnāṁ maṇḍalaṁ dhārayati| sarvadharmaikarasena samādhinā sarvasamādhīnāṁ rasaṁ dhārayati| raṇaṁ jahena samādhinā sarvopakaraṇakleśāṁ jahāti| sarvadharmānutpādena samādhinā sarvadharmānutpādānirodhaṁ darśayati| vairocanena samādhinā sarvasamādhīn bhāvayati tapati virocati| sarvadharmānirodhena samādhinā sarvasamādhīn vibhajati| animiṣeṇa samādhinā sarvasamādhayo na kadācit samādhidharmā eṣante| aniketena samādhinā sarvasamādhiṣu na kadācid dharmasthitiṁ samanupaśyati| gaganakalpena samādhinā sarvasamādhīn gaganasvabhāvāsāratvāya samanupaśyati| niścittena samādhinā sarvasamādhiṣu cittacaitasikā dharmāḥ prahīyante| rūpāparyantena samādhinā rūpamavabhāsayati| vimalapradīpena samādhinā sarvasamādhīnāṁ pradīpaṁ karoti| sarvadharmāparyantena samādhinā sarvasamādhiṣvaparyantajñānaṁ darśayati| vidyudunmiṣeṇa samādhinā sarvasamādhiṣvaparyantaṁ jñānaṁ darśayati| sarvaprabhaṁkareṇa samādhinā sarvasamādhiṣu prabhaṁkaramukhamupadarśayati| dhātuparyantena samādhinā sarvasamādhīnaparyantavijñāpanāyopadarśayati| samādhiśuddhasāreṇa samādhinā śūnyatāṁ samādhidharmeṣvanuprāpnoti| merucitreṇa samādhinā sarvadharmeṣu ṛktatāṁ saṁdarśayati| vimalaprabhena samādhinā sarvasamādhīnāṁ malamapakarṣayati| sarvadharmāsaṁprabhedena samādhinā sarvasamādhīnāṁ vyupakṛṣṭatāṁ saṁdarśayati| ratikareṇa samādhinā sarvasamādhiṣu ratiṁ pratilabhate| sarvadharmasvabhāvavikrīḍitena samādhinā sarvasamādhiṣu rūpānupalabdhiṁ darśayati| vidyudvikaraṇena samādhinā sarvasamādhiṣvalakṣaṇatvaṁ darśayati| sarvadharmānikṣepavirajena samādhinā sarvasamādhīnāṁ virajaṁ jñānamupadarśayati| akṣayavatena samādhinā sarvasamādhīnāṁ na kṣayaṁ nākṣayaṁ darśayati| sarvadharmācintyaśuddhena samādhinā sarvadharmāṁ pratibhāsopamāṁ darśayati| tejovatā samādhinā sarvasamādhiṣu jñānaṁ jvālayati| kṣayāpagatena samādhinā sarvasamādhīnakṣayānupagatāṁ darśayati| aniñjitena samādhinā sarvadharmeṣu neñjati na vepati na prapañcayati| vivardhanena samādhinā sarvasamādhisamāpattiṣu vivardhamānāṁ jñeyaṁ samanupaśyati| sūryapradīpena samādhinā sarvasamādhiṣu raśmimukhānyavakirati| candravimalena samādhinā sarvasamādhiṣvālokaṁ karoti| śuddhapratibhāsena samādhinā sarvasamādhiṣu catasraḥ pratisaṁvidāḥ pratilabhate| kārākāreṇa samādhinā kāravihārakriyāṁ karoti jñānaketuṁ samanupaśyati| vajropamena samādhinā sarvadharmānnirvedhīkaroti yasya vedhamapi na samanupaśyati| cittasthitena samādhinā cittaṁ na calati na vedhati na pratibhāsati na vighātamāpadyate, na cāsyaivaṁ bhavati "cittametad" iti| samantālokena samādhinā sarvasamādhiṣvālokaṁ samanupaśyati| supratiṣṭhitena samādhinā sarvasamādhiṣu supratiṣṭhitatve pratiṣṭhati| ratnakūṭena samādhinā sarvasamādhiṣu ratnakūṭa iva saṁdṛśyate| varadharmamudreṇa samādhinā sarvasamādhayo mudritā bhavanti, dharmasamatayā na kaṁciddharmaṁ samatānirmuktaṁ samanupaśyati| ratiṁ jahena samādhinā sarvadharmeṣu ratiṁ jahāti| dharmolkena samādhinā sarvadharmeṣvasamārakṛtāṁ pratilabhate| akṣarāpagatena samādhinā sarvadharmeṣvekākṣaramapi nopalabhate| ālaṁbanacchedena samādhinā sarvālaṁbanāṁ vyupacchinatti| avikāreṇa samādhinā sarvadharmāṇāṁ vikāraṁ nopalabhate| prakṛtiviśuddhena samādhinā sarvadharmāṇāmupakāraṁ nopalabhate| aniketacareṇa samādhinā sarvadharmeṣu niketaṁ nopalabhate| timirāpagatena samādhinā sarvasamādhicaraṇaṁ na samanupaśyati, tamoviṣayaṁ samatikrāmati| sarvaguṇasaṁcayagatena samādhinā sarvadharmeṣu sannicayaṁ jahāti| sthitaniścittena samādhinā sarvadharmeṣu cittamiti nopalabhate| bodhyaṅgagatena samādhinā sarvadharmāṁ budhyati| smṛtivikaraṇena samādhinā sarvadharmeṣvasaṁkhyeyapratibhānaṁ pratilabhate| tatkarajñānaviśuddhena samādhinā sarvadharmeṣvasamāsamatāṁ pratilabhate| jñānaketusamādhinā sarvatraidhātukamatikrāmati| jñānopacchedasamādhinā sarvadharmavyavacchedaṁ samanupaśyati| jñānavikaraṇena samādhinā sarvadharmavikaraṇatāmanuprāpnoti| niradhiṣṭhānena samādhinā sarvadharmāmanāśrayabhūtāṁ samanupaśyati| ekavyūhena samādhinā na kaṁciddharmadvayaṁ samanupaśyati| ākāranirhāravatā samādhinā sarvadharmāṇāṁ anākāranirhāraṁ samanupaśyati| sarvādhikārasarvabhavatalavikaraṇena samādhinā sarvadharmeṣu nirvedhajñānaṁ praviśati, yasyānupraveśānna kaṁcit pratilabhate| saṅketarutapraveśena samādhinā sarvarutasaṅketeṣvanupraviśati| ghoṣavāgbhirakṣaravimuktena samādhinā sarvadharmeṣvakṣaravimuktiṁ samanupaśyati| jñānolkāmatā samādhinā sarvasamādhiṣu tena bhāsati tapati virocati| varajñānalakṣaṇavijṛṁbhitena samādhinā sarvadharmeṣvapariśuddhaṁ lakṣaṇaṁ darśayati| anabhijñālakṣaṇavatena samādhinā sarvadharmeṣvanabhilakṣaṇārthaṁ samanupaśyati| sarvākāravaropatena samādhinā sarvadharmasamādhiṣu sarvākāravaropeto bhavati| sarvaduḥkhasujahena samādhinā sarvadharmeṣvaniśriyaṁ samanupaśyati| akṣayakāraṇena samādhinā sarvadharmeṣvakṣayaṁ na samanupaśyati| dhāraṇapadena samādhinā sarvasamādhīṁ sarvadharmāṁśca dhārayati, samyaktvamithyātvaṁ na samanupaśyati| nirodhavidhapraśamena samādhinā sarvadharmānurodhavirodhāṁ na samanupaśyati| vimalaprabhāsena samādhinā sarvasamādhiṣu saṁskṛtavimalaṁ na samanupaśyati| sārānugatena samādhinā sarvadharmeṣvasāraṁ nopalabhate| pūrṇacandravimalena samādhinā sarvasamādhiṣu guṇaparipūrṇo bhavati| mahāvyūhena samādhinā sarvasamādhiṣu mahāvyūhasamanvāgato bhavati| sarvalokaprabhedena samādhinā sarvadharmeṣu jñānenāvabhāsayati| samādhisamatāvirocanena samādhinā sarvasamādhiṣvekāgratāṁ pratilabhate| araṇena samādhinā sarvadharmeṣu na raṇati| anilaniketena samādhinā sarvadharmeṣvālayaṁ na karoti| tathāsthitanīścittena samādhinā sarvadharmeṣu tathatā na vinivartate| kāyakalisaṁpramathanena samādhinā sarvadharmeṣu satkāyaṁ nopalabhate| vākkalividhvaṁsanagaganapratilabdhena samādhinā bodhisattvaḥ sarvadharmeṣu vākkarma nopalabhate| ākāśasaṁgagativimuktinirupalepasamādhisthito bodhisattvaḥ sarvadharmeṣvākāśasaṁgatāmanuprāpnoti| ayaṁ samādhimukho mahāyānasaṁprasthitānāṁ bodhisattvānāṁ nirveśaḥ|
tatra katamo bodhisattvānāṁ mahāsattvānāṁ saṁbhāraviśuddhimukhasaṁgraho dharmaparyāyaḥ? dānasaṁbhāro bodhisattvānāṁ sattvaparipācanatayā saṁvartate| śīlasaṁbhāro bodhisattvānāṁ praṇidhānapūryā saṁvartate| kṣāntisaṁbhāro bodhisattvānāṁ lakṣaṇānuvyañjanaparipūryā saṁvartate| vīryasaṁbhāro bodhisattvānāṁ sarvakāryaparipūryā saṁvartate| dhyānasaṁbhāro bodhisattvānāmājāneyacittatayā saṁvartate| prajñāsaṁbhāro bodhisattvānāṁ sarvakleśaparijñayā saṁvartate| śrutasaṁbhāro bodhisattvānāmasaṅgapratibhānatayā saṁvartate| puṇyasaṁbhāro bodhisattvānāṁ sarvasattvopajīvyatayā saṁvartate| jñānasaṁbhāro bodhisattvānāmasaṅgajñānatayā saṁvartate| śamathasaṁbhāro bodhisattvānāṁ karmaṇyacittatayā saṁvartate| vipaśyanāsaṁbhāro bodhisattvānāṁ vigatakathaṁkathayā saṁvartate| maitrīsaṁbhāro bodhisattvānāmapratihatacittatayā saṁvartate| karuṇāsaṁbhāro bodhisattvānāṁ paripākākhedatāyai saṁvartate| muditāsaṁbhāro bodhisattvānāṁ dharmārāmaratiramaṇatāyai saṁvartate| upekṣāsaṁbhāro bodhisattvānāmanunayapratighaprahāṇāya saṁvartate| dharmaśravaṇasaṁbhāro bodhisattvānāṁ vivaraṇaprahāṇāya saṁvartate| niṣkramaṇasaṁbhāro bodhisattvānāṁ sarvaparigrahotsargāya saṁvartate| araṇyavāsasaṁbhāro bodhisattvānāṁ kṛtakarmāvipraṇāśatayā saṁvartate| smṛtisaṁbhāro bodhisattvānāṁ dhāraṇīpratilābhatayā saṁvartate| matisaṁbhāro bodhisattvānāṁ buddhiprabhedanatayā saṁvartate| gatisaṁbhāro bodhisattvānāmarthagatyanubudhyanatayā saṁvartate| smṛtyupasthānasaṁbhāro bodhisattvānāṁ kāyavedanācittadharmānubudhyanatayā saṁvartate| samyakprahāṇasaṁbhāro bodhisattvānāṁ sarvākuśaladharmaprahāṇatāyai saṁvartate, sarvakuśaladharmabhāvanāya ca| ṛddhipādasaṁbhāro bodhisattvānāṁ kāyacittalaghutvatayā saṁvartate| indriyasaṁbhāro bodhisattvānāṁ sarvasattvendriyaparipūryā saṁvartate| balasaṁbhāro bodhisattvānāṁ sarvakleśānavamardanatayā saṁvartate| bodhyaṅgasaṁbhāro bodhisattvānāṁ dharmasvabhāvānubudhyanatayā saṁvartate| mārgasaṁbhāro bodhisattvānāṁ sarvakumārgasamatikramatāya saṁvartate| satyasaṁbhāro bodhisattvānāmakuśaladharmāpasaraṇasvargopapattipratilābhāya saṁvartate| pratisaṁvitsaṁbhāro bodhisattvānāṁ sarvasattvasaṁśayacchedanatayā saṁvartate| pratisaraṇasaṁbhāro bodhisattvānāmaparādhīnajñānatayā saṁvartate| kalyāṇamitrasaṁbhāro bodhisattvānāṁ sarvaguṇāya dvāratayā saṁvartate| āśayasaṁbhāro bodhisattvānāṁ sarvalokāvisaṁvādanatayā saṁvartate| prayogasaṁbhāro bodhisattvānāṁ sarvasaṁbhārottaraṇatayā saṁvartate| adhyāśayasaṁbhāro bodhisattvānāṁ viśeṣagāmitayā saṁvartate| pratisaṁlānasaṁbhāro bodhisattvānāṁ yathāśrutadharmapratipatyā saṁvartate| saṅgrahavastusaṁbhāro bodhisattvānāṁ sattvaparipācanatayā saṁvartate| saddharmaparigrahasaṁbhāro bodhisattvānāṁ triratnavaṁśānupacchedanatayā saṁvartate| pariṇāmanāvidhijñakauśalyasaṁbhāro bodhisattvānāṁ buddhakṣetrapariśuddhyā saṁvartate| upāyakauśalyasaṁbhāro bodhisattvānāṁ sarvajñajñānaparipūryā saṁvartate| ayaṁ kulaputra bodhisattvānāṁ saṁbhāraviśuddhimukhasaṅgraho dharmaparyāyaḥ"|
punarapi kulaputra ratnagarbhastathāgato mahābodhisattvaparṣadaṁ vyavalokya mahākāruṇikaṁ bodhisattvaṁ mahāsattvamāmantrayitvāha - "tatra mahākāruṇikā kiyadrūpeṇa vaiśāradyālaṅkāreṇālaṅkṛto bodhisattvo mahāsattvaḥ kṣāntiṁ paripūrayati? paramārthadarśino bodhisattvasya mahāsattvasyāmoghavyāyāmaparigrahacittaḥ sarvatraidhātuke yo'parigrahacittaḥ sarvasattvebhyaḥ sa ucyate mahāvaiśāradyaśramaṇadharmo yasyākāśapāṇisamacittaṁ sarvadharmeṣu| ayaṁ mahākāruṇika bodhisattvasya vaiśāradyālaṅkāraḥ|
kathaṁ ca punaḥ kṣāntyā paripūrirbhavati? aṇurapi tatra dharmannopalabhate yadanubudhyeya pratibuddhyeyurvā avipākadharmānadhimucyate; yaduta maitryā caiva nairātmyaṁ ca, karuṇā ca niḥsattvatā ca, muditā ca nirjīvitā copekṣā ca niṣpudgalatā ca, dānaṁ ca dāntacittatā ca, śīlaṁ ca śāntacittatā ca, kṣāntiśca kṣamācittatā ca, vīryaṁ ca vivekacittatā ca, dhyānaṁ ca nidhyapticittatā ca, prajñā cāpyudāracittatā ca, smṛtyupasthānatā ca smṛtyamanasikāracittatā ca, samyakprahāṇaṁ cānutpādanirodhacittatā ca, ṛddhipādāścāpramāṇacittatā ca, śraddhā cāsaṅgacittatā ca, smṛtiśca svayaṁbhūcittatā ca, samādhiśca samāpadyanucittatā ca, prajñendriyaṁ cātīndriyacittatā ca, balaṁ cānavamardacittatā ca, bodhyaṅgaśca buddhiprabhedanacittatā ca, mārgaśca bhāvanācittatā ca, śamathaścopaśamacittatā ca, vipaśyanā cāsaṁmohacittatā ca, āryasatyabhāvanā cātyantaparijñābhāvanācittatā ca, buddhamanasikāraścāsvakāracittatā ca, dharmamanasikāraśca dharmadhātusamacittatā ca, saṅghamanasikāraścāpratiṣṭhitacittatā ca, sattvaparipācanaścādiviśuddhicittatā ca, saddharmaparigrahaśca dharmadhātvasaṁbhedacittatā ca, kṣetrapariśuddhiścākāśasamacittatā ca, lakṣaṇaparipūriścālakṣaṇacittatā ca, kṣāntipratilābhaścānupalambhacittatā ca, avaivartikabhūmiśca saṁvartānivartacittatā ca, bodhimaṇḍālaṅkāracittaṁ ca traidhātukamaṇḍalacittatā ca, māranigrahacittaṁ ca sarvasattvebhyaḥ sarvasattvānugrahacittatā ca, bodhiśca sarvadharmasamatā ca bodhicittatā ca, dharmacakrapravartanaṁ ca sarvadharmāpravartanacittatā ca, mahāparinirvāṇasaṁdarśanaṁ ca saṁsārasvabhāvacittatā ca"||
asmin dharmaparyāye bhāṣyamāṇe catuḥṣaṣṭīnāṁ bodhisattvaśatasahasrāṇāṁ ye daśabhyo digbhyo gṛdhrakūṭe parvate śākyamunestathāgatasyāntike pūrvayogasamādhānamukhanirdeśaṁ saṁbhāraviśuddhimukhadharmaparyāyaṁ śravaṇārthamāgatāstairanutpattikebhyo dharmebhyaḥ kṣāntiḥ pratilabdhāḥ| śākyamunistathāgata āha - "asya khalu punaḥ kulaputra dharmaparyāyasya ratnagarbhasya tathāgatasyārhataḥ samyaksaṁbuddhasya bhāṣamāṇasyāṣṭacatvāriṁśatīnāṁ gaṅgānadīvālikāsamānāṁ bodhisattvānāṁ mahāsattvānāmanutpattikadharmakṣāntipratilābho'bhūt| cāturdvīpikalokadhātuparamāṇurajaḥsamairbodhisattvairmahāsattvairavaivartikabhūmiḥ pratilabdho babhūva| gaṅgānadīvālikāsamānāṁ bodhisattvānāṁ mahāsattvānāmasya samādhānamukhanirdeśasya saṁbhāraviśuddhimukhadharmaparyāyasya sakalaparipūrṇaṁ viśuddhajñānādhigamo babhūva"||
sa ca kulaputra mahākāruṇiko bodhisattvo mahāsattvastena prāmodyaprasādena viṁśativarṣasadṛśaḥ kumārabhūtaḥ saṁvṛtto, ratnagarbhasya tathāgatasya pṛṣṭhataḥ samanubaddho'sthāt| sa ca kulaputra rājāmṛtaśuddhaḥ sārdhaṁ putrasahasreṇāśītibhiśca koṭṭarājasahasrairanyaiśca dvānavatibhiḥ prāṇakoṭibhiḥ sārdhaṁ niṣkramya pravrajitaḥ śīlaśrutasamādhisauratyairabhiyogakṛtavān|
sa ca kulaputra mahākāruṇiko bodhisattvo mahāsattvo'nupūrveṇa caturaśītidharmaskandhasahasrāṇi ratnagarbhasya tathāgatasya sakāśācchrāvakayānakathāṁ paṭhitavān paryavāptavāṁśca; navatidharmaskandhasahasrāṇi pratyekabuddhayānakathāmuddiṣṭavāṁ paṭhitavān paryavāptavān; tataḥ śatasahasramanuttaramahāyānakathāyāṁ tathā kāyasmṛtyupasthānakathāyāmuddiṣṭavān paṭhitavān paryavāptavāṁśca, śatasahasraṁ vedanāsmṛtyupasthānakathāyāṁ, śatasahasraṁ cittasmṛtyupasthānakathāyāṁ, śatasahasraṁ dharmasmṛtyupasthānakathāyāmuddiṣṭā paṭhitā paryavāptāśca; śatasahasraṁ dhātuskandhakathāṁ, śatasahasramāyatanaskandhakathāṁ, śatasahasraṁ rāgasaṁyojanaprahāṇaskandhakathāṁ, śatasahasraṁ dveṣasaṁyojanaprahāṇaskandhakathāṁ, śatasahasraṁ mohaprahāṇapratītyasamutpādaskandhakathāṁ, śatasahasraṁ samādhivimokṣaskandhakathāṁ, śatasahasraṁ balavaiśāradyāveṇikabuddhadharmaskandhakathāmuddiṣṭavān paṭhitavān paryavāptavāṁśca| yāvaddaśadharmaskandhaśatasahasraṁ ratnagarbhasya tathāgatasya sakāśādudgṛhītavān paryavāptavāṁśca|
yāvadapareṇa kālasamayena ratnagarbhastathāgato'rhan samyaksaṁbuddho'nupadhiśeṣe nirvāṇadhātau parinirvṛtaḥ| sa ca kulaputra mahākāruṇiko bodhisattvaḥ nānāvidhāprameyāsaṁkhyeyā vādyapuṣpacūrṇāmālyagandhavilepanacchatradhvajapatākāratnaiḥ pūjāṁ kṛtavān, nānāgandhaiśca snāpanaṁ kṛtavān, śarīrapratiṣṭhāpanaṁ ca saptaratnamayaṁ stūpaṁ kṛtavān pañcayojanamuccatvenārdhayojanaṁ vistāreṇa| tataḥ saptadivasānyaprameyāsaṁkhyeyā
vādyapuṣpamālyagandhavilepanacchatradhvajapatākāratnaiśca pūjāṁ kṛtvā, punarapi tatrāprameyāsaṁkhyeyāstriṣu yāneṣu samādāpitā niveśitāḥ pratiṣṭhāpitāḥ| sa teṣāṁ saptānāṁ divasānāmatyayena caturaśītibhiḥ prāṇasahasraiḥ sārdhaṁ niṣkramya keśaśmaśrūṇyavatārya kāṣāyāni vastrāṇyācchādya samyageva śraddhayāgārādanāgarikāṁ pravrajya ratnagarbhasya tathāgatasya parinirvṛtasya śāsanaṁ jvālitavān; daśavarṣasahasrāṇi saddharmadhārako babhūva| tatra cāprameyāsaṁkhyeyāṁ sattvāṁstribhiryānaiḥ samādāpayāmāsa niveśayāmāsa pratiṣṭhāpayāmāsa, triśaraṇagamane ca pratiṣṭhāpayāmāsa, upāsakasaṁvare ca śrāmaṇerasaṁvare upasaṁpadāyāṁ bhikṣubhāve brahmacaryavāsasaṁvare niveśitāḥ pratiṣṭhāpitāḥ| sa bahūni prāṇakoṭīnayutaśatasahasrāṇi abhijñarddhikauśalye ca niyojayitvā sauratyabrahmacaryavāse niyojayitvā śatrubhūteṣu ca skandhesu parijñāyāṁ niyojayitvā śūnyagrāmāyatanaparijñāyāṁ niyojayitvā pratītyasamutpannāḥ sarvadharmāḥ saṁskṛtajñānaparijñāyāṁ niyojayitvā pratibhāsopamān marīcyupamān dakacandropamān sarvadharmān
darśayitvānutpādānirodhāpratisaṁdhinirodhaśāntapraśāntopaśāntaparamapraṇītanirodhanirvāṇaparijñānaṁ darśayitvā āryāṣṭāṅge mārge pratiṣṭhāpayitvā kālaṁ kṛtavān| evameva ca te sattvāstasya mahākāruṇikasya mahāśramaṇasya śarīreṣu śarīrapūjāṁ kṛtavanto, yathā rājñaścakravartinaḥ śarīreṣu śarīrapūjā kriyate| evameva tasmin samaye te sattvā mahākāruṇikasya mahāśramaṇasya śarīreṣu śarīrapūjāṁ kṛtavanto| yasmiṁśca divase mahākāruṇiko mahāśramaṇaḥ kālagatastasmin divase ratnagarbhasya tathāgatasya saddharmo'ntarhitastaiśca bodhisattvairmahāsattvaiḥ praṇidhānavaśenānyatra lokadhātuṣūpapattiḥ parigṛhītāḥ; kecit praṇidhānavaśena tuṣitabhavana upapannāḥ, kecin manusyeṣu kecinnāgeṣu kecidasureṣu kecit praṇidhānena vividhāsu tiryagyoniṣūpapannāḥ||
kālagataśca kulaputra mahākāruṇiko mahāśramaṇaḥ praṇidhānavaśena dakṣiṇāyāṁ diśāyāmito buddhakṣetrāddaśabuddhakṣetrāṇyatikramya tatra saṁkarṣaṇo nāma lokadhāturaśītivarṣāyuṣkāśca tatra manuṣyā akuśalamūlasamavadhānā raudrā lohitapāṇayaḥ pāpaniviṣṭā adayāpannaḥ sarvasattveṣu amātṛjñā apitṛjñā aparalokabhayādarśinaḥ| praṇidhānavaśena mahākāruṇiko mahāśramaṇastatra saṁkarṣaṇe buddhakṣetre caṇḍālakula upapanno'bhūt| sa cātīvadīrghaśarīro'bhūdatīvabalavān atīvavegavān atīvasmṛtimān atīvapratibhānavān atīvajavasamanvāgato'bhūt| sa dṛḍhena balavegena sattvān saṁgṛhītvāha - "yadi yūyaṁ bho sattvā adattādānāt prativiramata, kāmamithyācārādyāvan mithyādṛṣṭyāḥ prativiramata, tadahaṁ yuṣmākaṁ jīvitaṁ prayacchāmi jīvitopakaraṇāni ca dāsyāmi| atha ca punarna prativiramata, ahaṁ jīvitādvyaparopayitvā prakramiṣyāmi"| tataste sattvā añjaliṁ pragṛhyāhuḥ| "vayamidānīn tava nāthasya vacanenādyāgreṇa yāvajjīvamadattādānādyāvan mithyādṛṣṭyāḥ prativiramāmaḥ"| sa balacaṇḍālo gatvā rājño vā rājabhaṭṭānāṁ vā nivedayati|"jīvitopakaraṇena me prayojanamannena vā pānena vā khādyena vā bhojyena vā peyavastraśayyāgandhahiraṇyasuvarṇamaṇimuktavaiḍūryaśaṅkhaśilāpravāḍarajatajātarūpeṇa vā prabhūtāni jīvitopakaraṇāni dadata mama"| sa balacaṇḍālaḥ sattvān yāvajjīvaṁ daśasu kuśaleṣu karmapatheṣu pratiṣṭhāpayāmāsa| tataste manuṣyāḥ pañcavarṣaśatāyuṣkā babhūvuḥ| yaśca tatra rājā sa kālagataḥ tatastai rājāmātyaiḥ sa balacaṇḍālo rājābhiṣekenābhiṣicya rājye pratiṣṭhāpitaḥ puṇyabalo nāma saṁskṛtaḥ|
atha kulaputra rājā puṇyabalo na cireṇaiva taṁ viṣayamanuśāsitavān, dṛḍhavīryaparākrameṇa dvitīyaṁ viṣayaṁ samanuśāsitavān| yāvad rājā puṇyabalo na cireṇa sarvajambūdvīpe rājā balacakravartī babhūva| yadā ca rājñā puṇyabalena sarvajambūdvīpe rājatvaṁ pratigṛhītaṁ tataḥ paścāt sattvāḥ prāṇātipātaviramaṇe samādāpitā niveśitāḥ pratiṣṭhāpitāḥ| evamadattādānādyāvan mithyādṛṣṭivairamaṇye samādāpitāḥ samyagdṛṣṭyāṁ pratiṣṭhāpitā, yathābhiprāyāḥ sattvāstriṣu yāneṣu samādāpitā niveśitāḥ pratiṣṭhāpitāḥ| atha rājā puṇyabalaḥ sarvajambūdvīpikāṁ sattvāṁ daśakuśaleṣu karmapatheṣu pratiṣṭhāpayitvā triṣu yāneṣu saṁniyojya sarvajambūdvīpe ghoṣamanuśrāvayamāsa| "ye kecid yācanakā annārthikā yāvad ratnārthikā vā te sarva āgacchantu| ahaṁ sarvadānāni dāsyāmi"| tato'pareṇa kālasamayena sarvajambūdvīpikāḥ sattvā āgatvā rājānaṁ puṇyabalaṁ yācitavantaḥ; rājāpi puṇyabalastānyārabhya vividhāni dānāni dattavān|
tatra pāṁśughoṣo nāmājīviko rājānaṁ puṇyabalamupasaṁkramyāha| "yadi tvaṁ mahārāja vividhaṁ mahādānaparityāgaṁ parityajasi, anuttarāṁ samyaksaṁbodhimākāṅkṣasi| yadi tvaṁ mahārāja mamāśāṁ paripūrayiṣyasi, bhaviṣyasi tvaṁ mahārāja lokapradīpo jina" iti| rājāha - "kena te'rthaḥ"| pāṁśughoṣa ājīvika āha - "ahaṁ mahārāja vidyādharatvamicchāmi mahāsurasaṁgrāmapramardanakalpaṁ sādhayituṁ| tenāhaṁ tava purataḥ sthitvā vijñāpayāmi jīvataḥ puruṣasya carmaṇā prayojanaṁ cakṣuṣā ca prayojanaṁ"| atha kulaputra rājā puṇyabala evaṁ cintayati| "pratilabdhammayā balacakravartirājatvaṁ| gaṇanātikrāntaśca sattvā daśakuśaleṣu karmapatheṣu pratiṣṭhāpitāstriṣu ca yāneṣu niyojitā, aprameyaṁ ca me dānaṁ dattaṁ| ayaṁ ca me kalyāṇamitro'sārāt kāyāt sāramādadāmi"| sa rājāha - "tuṣṭo bhava dadāmi te imaṁ prākṛtamāṁsacakṣustenāhaṁ labheyānuttaraṁ dharmacakṣuḥ| dadāmi te imaṁ svakaṁ carma prasannacittena, tena cāhaṁ lapsye'nuttarāṁ samyaksaṁbodhiṁ"| atha kulaputra rājā puṇyabalo dakṣiṇena hastenobhau netrāvutpādyājīvikasya datvā rudhiramrakṣitena mukhenāha| "śṛṇvantu me iha devayakṣamaharddhikā ye kecinnarā ye'surā ye ca bhūtā ihāgatāḥ khecarā bhūmau sthitā ye narā, bodhāya mayā dānaṁ nāmitaṁ śubhaṁ prāpsye'haṁ śāntaṁ padaṁ, sattvāṁstārayeyaṁ, ghorāt saṁsārārṇavāt pāre'nuttare nirvāṇe śive sthāpayeyaṁ"| punarāha - "yadyahamanuttarāṁ samyaksaṁbodhiṁ prāpnuyāṁ, tāvacciraṁ mama jīvitendriyaṁ mā nirudhyeta mā ca me smṛtirnaśyeta mā ca me vipratisāro bhaved, yāvacciramasyājīvikasya sā vidyā na siddhā bhavet"| āha - "gṛhṇāhi carma"| sa ca kulaputra pāṁśughoṣājīvikastīkṣṇaṁ śastraṁ gṛhītvā rājño dhriyataḥ kāyaccarmamapanetvā carma gṛhītvā vidyāṁ sādhayitvā, tathā saptadivasāni rājñaḥ puṇyabalasya jīvitendriyaṁ na niruddhaṁ, na ca smṛtiḥ pramuṣṭā, na ca tāṁ duḥkhāṁ vedanāṁ vedayati, na cāsyaikakṣaṇaṁ api vipratisāro jātaḥ|
tatkiṁ manyadhve kulaputrānyaḥ sa tena kālena tena samayena mahākāruṇiko nāma babhūva, na cānyo draṣṭavyo'haṁ sa tena kālena tena samayena mahākāruṇiko nāma babhūva ratnagarbhasya tathāgatasya pitā| ayaṁ me prathamacittotpādo'bhūtanuttarāyāṁ samyaksaṁbodhau| prathamacittotpādena ca me gaṇānātikrāntāḥ sattvāḥ samādāpitā anuttarāyāṁ samyaksaṁbodhau| ayaṁ me prathamaḥ śūrabhāvaḥ śūrakāryaṁ ca| so'haṁ praṇidhānavaśena tataścyavitvā saṁkarṣaṇe buddhakṣetra upapannaścaṇḍālakule dvitīyaḥ śūrabhāvaḥ śūrakāryaṁ ca| tadā me caṇḍālavaṁśe sthitvā sattvāṁ kuśale niyojya svabalaparākrameṇa yāvadbalacakravartitvaṁ prāptaṁ, sarvajaṁbūdvīpe ca kalikaluṣakalahāḥ praśamitā, āyuśca vardhāpitāḥ| ayaṁ ca me prathama ātmaparityāgaḥ, yadā ca me svanetrāḥ parityaktāḥ svacarmaparityāgaśca| so'haṁ tataścyutastatraiva saṁkarṣaṇe kṣetre dvitīye dvīpe praṇidhānavaśena caṇḍālakula upapannaḥ| peyālaṁ, tatra ca mayaivaṁrūpeṇa dṛḍhavīryaparākrameṇa sattvānniyojayitvā kuśaleṣu karmeṣu, yāvadbalacakravartitvaṁ me prāptaṁ| tatra ca kalikaluṣakalahavairavigrahāḥ praśamitā, āyuśca vardhāpitaṁ| tatra ca svaśarīrāt jihvā karṇau ca parityaktau, yāvat sarvan tatsaṁkarṣaṇaṁ mahāsāhasraṁ buddhakṣetraṁ sarvadvīpeṣvevaṁ puruṣakāraṁ kṛtaṁ| praṇidhānadṛḍhavīryaparākrameṇānuprabandhena praṇidhānavaśena gaṅgānadīvālikāsameṣu pañcakaṣāyeṣu buddhakṣetreṣu evaṁrūpaṁ mahāpuruṣakāraṁ kṛtaṁ, sattvāśca kuśaleṣu niyojitāḥ, triṣu ca yāneṣu samādāpitāḥ, kalikaluṣakalaharaṇavigrahāḥ śamitāḥ| ityarthaṁ kulaputrānyeṣāṁ buddhānāṁ bhagavatāṁ buddhakṣetraṁ pariśuddhaṁ| yadā te buddhā bhagavantaḥ pūrve'nuttarāṁ samyaksaṁbodhicaryāṁ caramāṇā na parāmāpattyā codayanti, na ca parasya bhayaṁ darśayanti, na śrāvakapratyekabuddhayāne sattvāṁ samādāpayanti| ityarthaṁ teṣāṁ buddhānāṁ bhagavatāṁ paripūrṇābhiprāyāṇāṁ pariśuddhaṁ buddhakṣetraṁ bhavati| na ca tatra buddhakṣetre āpattināma, na śikṣāgrahaṇasya, na ca paruṣavacanaṁ śrūyate, na cākuśalaśabdaḥ; anyatra dharmaśabdena tadbuddhakṣetramapagatāmanāpaśabdena sphuṭaṁ bhavati| tatra ca sattvā yathākāmakaraṇīyā bhavanti, na ca tatra śrāvakapratyekabuddhayānasya nāma prajñaptiprādurbhāvo'sti| yadā ca mayā gaṅgānadīvālikāsameṣu mahākalpeṣu gaṅgānadīvālikāsameṣu śūnyeṣu pañcakaṣāyeṣu buddhakṣetreṣu paruṣavacanabhayena sattvāḥ prāṇātipātavairamaṇye samādāpitā yāvattriṣu yāneṣu samādāpitā niveśitāḥ pratiṣṭhāpitāḥ| tena karmāvaśeṣeṇa ma etarhyevaṁ parikliṣṭaṁ buddhakṣetraṁ akuśalaśabdenāpūritaṁ akuśalamūlasamavadhānagataiḥ sattvaiḥ paripūrṇaṁ, tribhiśca yānairdharmaṁ deśayāmi| yathā ca me pūrvaṁ praṇidhānaṁ kṛtaṁ tathārūpaṁ buddhakṣetraṁ parigṛhītaṁ| yādṛśāśca me sattvā vaineyāḥ parigṛhītāstadṛśenaiva balavīryodyogena bodhicārikāḥ cīrṇāḥ, yādṛśaṁ caiva bījaṁ prakṣiptaṁ tādṛśaṁ buddhakṣetraṁ pratilabdhaṁ| yathārūpaṁ mayā praṇidhānaṁ kṛtaṁ|
saṁkṣiptena te kulaputra dānapāramitāṁ kathayiṣyāmi yathā mayā bodhisattvacārikāṁ caramāṇena dānaparityāgaḥ parityaktaḥ, na kenacit pūrvaṁ bodhisattvenaivaṁrūpaḥ dānaparityāgaḥ parityaktaḥ, na ca punaḥ kaścidbodhisattvo bhaviṣyati ya evaṁrūpaṁ dānaparityāgaṁ bodhicārikāṁ caramāṇaḥ parityajati, yathā mayā bodhisattvacārikāṁ caramāṇena dānaṁ parityaktaṁ, anyatrāṣṭau satpuruṣāḥ| dharaṇidatto nāma satpuruṣo babhūva, dakṣiṇāyāṁ diśāyāṁ sarvaghoṣāyāṁ lokadhātāvanuttarāṁ samyaksaṁbodhimabhisaṁbuddhaḥ saṁkaramardārcirnāma tathāgato varṣaśatāyuṣkāyāṁ prajāyāṁ dharmaṁ deśayati| sa saptame divase parinirvāsyati| evaṁ vīryasaṁcodano nāma babhūva bodhisattvaḥ, yaḥ purimāyāṁ diśāyāmajayavatyāṁ lokadhātāvanuttarāṁ samyaksaṁbodhimabhisaṁbuddhaḥ, varṣaśatāyuṣkāyāṁ prajāyāṁ buddhakāryaṁ kṛtavān gaṅgānadīvālikāsamā kalpātikrāntāḥ| yadā sa tathāgato'nuttaraparinirvāṇena parinirvṛtaḥ, adyāpi tasya mahākāruṇikasya śarīrāṇi śūnyeṣu buddhakṣetreṣu pañcakaṣāyeṣu buddhakāryaṁ kurvanti| evaṁ ca vadanti sārakusumito bodhisattvo dṛḍhavīryasamādhāno balavegaparityāgena bodhisattvacārikāṁ carati| daśagaṅgānadīvālikāsamairmahākalpairatikrāntaiḥ paścāt sa tatrottarāyāṁ diśāyāṁ sahetusaṁkarṣaṇo nāma bhaviṣyati pañcakaṣāye buddhakṣetre tatrāsau satpuruṣo'nuttarāṁ samyaksaṁbodhimabhisaṁbhotsyati, sahetukṛṣṇavidhvaṁsanarājo nāma bhaviṣyati tathāgato'rhan samyaksaṁbuddho yāvad buddho bhagavān| prajñārciḥsaṁkopitadaṣṭo nāma bodhisattvaḥ satpuruṣa ekasya mahākalpasyātyayena paścimāyāṁ diśi bhairavatī nāma lokadhāturbhaviṣyati pañcakaṣāye varṣaśatāyuṣkāyāṁ prajāyāmanuttarāṁ samyaksaṁbodhimabhisaṁbhotsyate, sūryagarbhārcivimalendro nāma bhaviṣyati tathāgato'rhan samyaksaṁbuddho bhagavān| ayaṁ punaḥ saṁrocano gaṇanātikrāntaiḥ kalpairnirdiṣṭitairuparimasyāṁ diśi kṣāravarcanikuñjitāyāṁ lokadhātau pañcakaṣāye tīvrakaluṣasaṁkṣobhaṇe kalpe'sau saṁrocanaḥ pūrvapraṇidhānena pañcāśadvarṣāyuṣkāyāṁ prajāyāṁ tatra kṣāravarcanikuñjite buddhakṣetre'nuttarāṁ samyaksaṁbodhimabhisaṁbhotsyate, acintyarocano nāma tathāgato bhaviṣyati yāvad buddho bhagavān| sa pūrvapraṇidhānena daśavarṣāni sakalaṁ buddhakāryaṁ kṛtvā parinirvāsyati| tatraiva divase tasya tathāgatasya saddharmo'ntardhāsyati, daśavarṣāṇi punastaṁ buddhakṣetraṁ śūnyaṁ bhaviṣyati| tataḥ paścādasau prahasitabāhurbodhisattvastatra ca kṣāravarcanikuñjite buddhakṣetre'nuttarāṁ samyaksaṁbodhimabhisaṁbhotsyate, vairocanadharmo nāma bhaviṣyati tathāgato'rhan samyaksaṁbuddho| so'pi daśavarṣāṇi sakalaṁ buddhakāryaṁ kṛtvānupadhiśeṣe nirvāṇadhātau parinirvāsyati| tasya ca parinirvṛtasya pūrvapraṇidhānena saptavarṣāṇi saddharmaḥ sthāsyati| atra dvau satpuruṣau labdhapūrvavyākaraṇau labdhāsvādāvanuttarāyāṁ samyaksaṁbodhau bhagavataḥ purataḥ pādau śirasā vanditvā prītisaumanasyaprāmodyena saptatālamātrapramāṇamuparyantarīkṣe'bhyudgamya prāñjalībhūtau sthitvā bhagavantamekasvareṇa gāthābhiradhyabhāṣatāṁ|
"virocase buddha yathaiva sūrya
abhyudgato merurimasmiṁ loke|
viśuddhacakṣurvirajā vināyakā
ālokabhūtā sugatā namo'stu te||
bahūni kalpāna ti vīryabhāvitā
paryeṣamāṇena ti agrabodhi|
bahujinā pūjitā pūrve ye tvayā
na caiva te vyākarṣīmatitanāyakāḥ||
prahīṇarāgā parimuktacittā
kṛtaṁ ti kāryamiha sarvaloke|
praṇaṣṭamārgāṇa deśesi dharmaṁ
sattvāṁśca uttārayase bhavārṇavāt||
vayaṁ pi pravrajya svayaṁbhūśāsane
yā prātimokṣa jina śikṣa deśitā|
vayaṁ pi śikṣitva samāhitendriyā
tavaiva āsanna sadā bhavemaḥ||
aniśritā jīvitakarmakāmā
śāstāramājñāya śruṇitva dharmaṁ|
āsvāda lapsyāmyabhisekabhūmi
jino'bhivyākārṣī idameva arthaṁ"||
bhagavānāha - "tau ca kulaputra dvau anutpāditabodhicittau; imau ca saṁrocanaḥ prahasitabāhuḥ, te catvāro dharaṇidatto vīryasaṁcodanaḥ sārakusumitaḥ prajñārciḥsaṁkopitadaṣṭaḥ, ime ṣaṭsatpuruṣā mayā prathamaṁ bodhāya samādāpitāstāṁ śṛṇu|
bhūtapūrvaṁ kulaputrātīte'dhvanyasaṁkhyeyairapramāṇaiḥ kalpairatikrāntaiḥ, yadāsīttena kālena tena samayenedaṁ buddhakṣetramarajamerujugupsitaṁ nāmābhut, tadāhaṁ mahākalpe vartamāne varṣaśatāyuṣkāyāṁ prajāyāṁ gandhapadmasya tathāgatasya śāsane saddharmapratirūpake vartamāne'haṁ ca kulaputra tena kālena durdhano nāma babhūva balacakravartī jambūdvīpavijayī sahasraṁ putrāṇāṁ babhūva| tānapyahamanuttarāyāṁ samyaksaṁbodhau samādāpitavān| te'pyapareṇa samayena niṣkramya gandhapadmasya tathāgatasya śāsane pravrajitāste ca bhūyasyā mātrayā gandhapadmasya tathāgatasya śāsanaṁ jvālitavantaḥ, sthāpayitvā ṣaṭputrāṁ ye na pravrajitā na cecchanti bodhicittamutpādayituṁ| ahaṁ ca punaḥ punarvijñāpayāmi| "ko yuṣmākamabhiprāyo yadyūyaṁ bodhicittaṁ notpādayatha, na ca pravrajatha?"| te āhuḥ| "na vayaṁ pravrajāmaḥ| tatkasmāddhetoḥ?, yaḥ kṣayāntakāle saddharmapratirūpake vartamāne pravrajito'śaktaḥ sakalaṁ śīlaskandhamārādhayituṁ, sa ca saptadhanavirahito bhavati, magnaḥ saṁsārapaṅke, punaśca sa devamanuṣyaśrīḥ kadācillabhati, nityaṁ triṣvapāyeṣu paribhramati, buddhaśikṣāyāṁ na samādāya vartate| ityarthaṁ vayaṁ na parivrajāmaḥ"| tānahaṁ punaḥ pṛṣṭavān| "kiṁ punaryūyaṁ bodhau cittaṁ notpādayatha?"| ta āhur["]yadyasmākaṁ sarvaṁ jambūdvīpaṁ dadyādevaṁ vayaṁ anuttarāyāṁ samyaksaṁbodhau cittamutpādayemaḥ"|
tadahaṁ kulaputra śrutvā paramaprītamanā evaṁ cintayāmi| "mayā sarvaṁ jambudvīpakā manuṣyastriśaraṇagamane pratiṣṭhāpitā, āryāṣṭāṅge upoṣadhavāse samādāpitāstriṣu ca yāneṣu samādāpitā| yannūnamahamimaṁ jambudvīpaṁ ṣaḍbhāgaṁ kṛtvā ṣaṇṇāṁ putrāṇāṁ dadyāṁ; datvā cānuttarāyāṁ samyaksaṁbodhau samādāpayeyaṁ| ahaṁ ca niṣkramya pravrajeyaṁ"| evaṁ sarvaṁ jambūdvīpaṁ ṣaḍbhāgaṁ kṛtvā putrāṇāṁ dattaṁ| ahaṁ ca niṣkramya pravrajitaste ca ṣajjambūdvīparājānaḥ parasparaviruddhāḥ kalahabhaṇḍanavigraharogaparacakrasaṁkṣobhavividamāpannāḥ| yataḥ sarvajambūdvīpe durbhikṣaṁ saṁvṛttaṁ, śaṣpāni na saṁpadyante, varṣaṁ na pravarṣati, vṛkṣebhyaśca patrapuṣpaphalāni na niṣpadyante, oṣadhitṛṇāni ca na saṁpadyante, mṛgapakṣiṇo'pi kṣuttṛṣṇāprajvālitagātrā vihanyante| tadāhamevaṁ cintayāmi| "mayā caitarhi ātmaparityāgaḥ kartavyaḥ, sattvāḥ svamānsarudhireṇa saṁtarpayitavyās[|"]tato'ham āśramaṁ parityajya madhyameṣu janapadeṣu gatvā dagapālaṁ parvatamabhiruhya praṇidhānamakarot|
"yathā tyajāmi svaśarīrajīvitaṁ
kāruṇyahetorna ca svargahetorarthāya
lokasya sadevakasya bhaved
ihāparvatamātramucchrayaṁ||
yathā tyajāmi priyarūpasaṁpadaṁ
na śakrabrahmāṇa na mārakāraṇāt|
arthaṁ karo bheṣyasi devaloke
bhaveyaṁ mahyaṁ bahumānsaśoṇitaṁ||
śṛṇvantu nāgā naradevayakṣā
ye devatā śailagirau nivāsiṇaḥ|
kṛpā mamotpannaya sattvahetoḥ
tarpaṣya sattvāṁ svakamāṁsaśoṇitaiḥ"||
yadā ca mayā kṛtaṁ praṇidhānaṁ, kṣubhitāstrayo lokāḥ, kaṁpitā dharaṇī, calito meruḥ, rudanti devagaṇāstato'hamātmānaṁ dagapālātparvatātpātayāmāsa| praṇidhānavaśena mama parvatapramāṇamātmabhāvaḥ saṁvṛttaḥ, yojanaśataṁ vistāreṇa yojanamuccatvena; yāvan manuṣyamṛgapakṣiṇaḥ ārabdhā mānsarudhiraṁ bhakṣayituṁ| mama ca kulaputra sa kāyaḥ sattvaiḥ paribhujyamānaḥ pratidinaṁ vardhate, yojanaśatasahasraṁ vistāreṇa saṁvṛttaḥ yojanasahasramuccatvena| sarvatra mānuṣaśirāḥ prādurbhūtāḥ sakeśakarṇanayanānāsauṣṭhadāntāḥ sajihvā anekamukhaśatasahasrāḥ prādurbhūtāḥ| te ca mukhā manuṣyaśabdena ghoṣayanti| "bhoḥ sattvā bho gṛhṇatha yenārthaṁ, mānsaṁ paribhuñjatha, rudhiraṁ pivatha, nayanāṁ gṛhṇatha, karṇanāsāṁ keśauṣṭhadantajihvāṁ gṛhṇatha| yasyārthaṁ yenārthaṁ yāvadarthaṁ saṁtarpitaśarīrāḥ paripurṇābhiprāyā anuttarāyāṁ samyaksaṁbodhau cittamutpādayatha, śrāvakayānena vā pratyekabuddhayānena vā| ayaṁ yuṣmākamupabhogaparibhogo na kṣīyate, na ca yuṣmākaṁ śraddhādeyaṁ bhaviṣyati, mā vaḥ kṣiprameva jīvitakṣayo bhavatu"| ye ca tatra vijñāḥ sattvāste kecicchrāvakayāne cittamutpādayanti, kecit pratyekabuddhayāne, kecidanuttarāyāṁ samyaksaṁbodhau cittamutpādayanti, kecit punardevamanuṣyopapattau cittānyutpādayanti; mānsaṁ bhakṣayanti, rudhiraṁ pivanti, kecinnayanāni gṛhṇanti, kecit karṇau, kecinnāsāṁ, kecidoṣṭhau, keciddāntāṁ gṛhṇanti; gṛhitvā prakramanti; praṇidhānavaśena cānyonyaṁ prādurbhavati, mānsaṁ na cāpacayaṁ bhavati, na parikṣayaṁ gacchati| yāvaddaśavarṣasahasrāṇi sarvajambūdvīpakā manuṣyā yakṣamṛgapakṣiṇo'pi svaśarīreṇa saṁtarpayāmāsa| taiśca daśabhirvarṣasahasrairgaṅgānadīvālikāsamāni mayā netrāṇi parityaktāni, catuḥsamudrodakapramāṇaṁ mayā rudhiraṁ parityaktaṁ, sumerusahasrapramāṇaṁ mayā mānsaṁ parityaktaṁ, cakravāḍaparvatapramāṇā mayā jihvā parityaktā, yugandharamerupramāṇā mayā karṇāḥ parityaktāḥ, vipulāsumerupramāṇā mayā nāsāḥ parityaktāḥ, imaṁ gṛdhrakūṭaparvatapramāṇā mayā dāntāḥ parityaktāḥ, kṛtsnaṁ sahaṁ buddhakṣetraṁ prajñāpanapramāṇaṁ me tatra svacarma parityaktaṁ|
paśya kulaputra daśavarṣasahasrāṇi evamaprameyāsaṁkhyeyāparimāṇāḥ svaśarīraparityāgāḥ parityaktā ekajīvitena; evamaprameyāsaṁkhyeyāparimāṇāḥ sattvāḥ saṁtarpitāḥ; ekacittakṣaṇamapi me vipratisāro notpannaḥ| evaṁ ca me tatra praṇidhānaṁ kṛtaṁ| yadyahamanuttarāṁ samyaksaṁbodhimabhisaṁbudhyeyaṁ, iyaṁ me āśā paripūryatu, yathā mayaikadvīpe svaśarīreṇa sarvasattvāḥ saṁtarpitāḥ, evameva gaṅgānadīvālikāsamā varṣasahasrā asminnarajamerujugupsite buddhakṣetre sarvadvīpeṣvevaṁrūpo mamātmabhāvaḥ prādurabhavat, yathaikadvīpe daśavarṣasahasrāṇi evaṁ sarvadvīpeṣu sattvāṁ svamānsarudhiracarmanayanakarṇanāsauṣṭhajihvākeśaiḥ saṁtarpayitvā triṣu yāneṣu samādāpayeyaṁ, manuṣyāṁ yakṣarākṣasāṁ sarvatiryagyonikān ye kecin mānsarudhirabhojanāhārāḥ pṛthagyakṣā yāvadantaśaḥ yāmalaukikāḥ tāṁścāhaṁ saṁtarpayeyaṁ| yathā cāhamekasmin buddhakṣetre svaśarīreṇa sarvasattvāṁ saṁtarpayeyaṁ| evameva samantaddaśasu dikṣu gaṅgānadīvālikāsameṣu buddhakṣetreṣu svamānsarudhiracarmanayanāṁ yāvajjihvābhirevaṁrūpeṇātmabhāvena gaṅgānadīvālikāsamān mahākalpān teṣu teṣu buddhakṣetreṣu svakāyajīvitena sattvāṁ saṁtarpayeyaṁ, evaṁrūpamātmabhāvaṁ pratilabhya| visaṁvāditā me buddhā bhagavanto bhaveyurye daśasu dikṣvanyeṣu buddhakṣetreṣu pravartitadharmacakrāḥ tiṣṭhanti yāpayanti dharmaṁ ca deśayanti, māhamanuttarāṁ samyaksaṁbodhimabhisaṁbudhyeyaṁ, mā cāhaṁ saṁsāre saṁsaramāṇo buddhaśabdaṁ śṛṇuyāṁ mā ca dharmaśabdaṁ mā saṅghaśabdaṁ mā pāramitāśabdaṁ mā mārabalaparāśayaśabdaṁ mā vaiśāradyaśabdaṁ yāvat kuśalaśabdamapi saṁsāre mā śṛṇuyāṁ, nityaṁ cāvīcau narake saṁbhaveyaṁ; yadi me evaṁrūpaḥ svaśarīraparityāgaḥ sattvasaṁtarpaṇārthe na saṁpadyata, naivaṁrūpaṁ ca me praṇidhānaṁ paripūri syādyathā me āśā cintitā| ye'pi cemasmiṁ buddhakṣetre sarvatra dvīpeṣvekaikasmiṁ dvīpa evaṁrūpā ātmabhāvāḥ parityaktāḥ sattvāṁśca mānsarudhireṇa saṁtarpitā, evaṁ daśasu dikṣu gaṅgānadīvālikāsameṣvanyeṣu buddhakṣetreṣu sattvā evaṁrūpeṇātmabhāvena svamānsarudhireṇa santarpitāḥ| paśya kulaputra tathāgatasya dānapāramitā ātmabhāvaparityāgaṁ ya mayānuprabandhena tatkālaṁ netrāḥ parityaktāḥ teṣāṁ punarayaṁ jambūdvīpe yāvattrāyastriṁśaddevaparyantapramāṇe rāśirbhavet| ayaṁ kulaputra tathāgatasya saṁkṣiptena ātmaparityāgadānapāramitā|
punaraparaṁ kulaputra tataḥ paścādaprameyānāṁ kalpānāmatyayena ayaṁ buddhakṣetraścandravidyuto nāma babhūva; tamapi pañcakaṣāyaṁ babhūva| ahaṁ cāsmiṁ jambudvīpe rājā babhūva pradīpapradyoto nāma balavāṁścakravartī| evaṁ ca mayā sarvajaṁbūdvīpakāḥ sattvāḥ kuśaleṣu niyojitā, yathā pūrvoktaṁ| paścādahamudyānabhūmiṁ niryātaḥ svabhūmidarśanāya; tatra cāhaṁ puruṣamadrākṣaṁ, paścādbāhuṁ gāḍhabandhanaṁ badhyamānaṁ dṛṣṭvā mayāmātyāḥ pṛṣṭāḥ| "kim anena puruṣeṇa kṛtaṁ?"| amātyā māṁ pratyūcur[| "]ayaṁ puruṣo devasya sāparādhiko; yadetasya puruṣasya saṁvatsare śaṣpaṁ dhānyaṁ cotpadyate tato devasya ṣaṭkāṁśo deyaḥ, yathānye kuṭumbino dadantyāyadvāraṁ ye devasya nagaragrāmajanapadakarvaṭeṣu prativasanti karmāntena jīvikāṁ kalpayanti; taṁ caiṣa puruṣo na dadāti"| tānahametadavocaṁ - "utsṛjata etaṁ puruṣaṁ| mā kasyacidbalāddhanadhānyaṁ gṛhṇīta"| te kathayanti| "deva na kaścit suprasannacitto dadāti, yaddevasya divasedivase'nnapānabhojanaparibhogo devīnāṁ devasya cāntaḥpuradevasya putrāṇāṁ duhitṛṇāṁ upabhogaparibhogaḥ sarvaṁ tatparaḥ sakāśāduddhriyate| na ca kaścit prasannaḥ prayacchati"| taccāhaṁ paramadurmanāścintayāmi| "kasyāhamimaṁ sarvaṁ jambūdvīpaṁ rājyaiśvaryaṁ dadyāṁ?"| mama pañcaputraśatāni babhūvustāṁśca bodhau samādāpayitvā, imaṁ jambūdvīpaṁ pañcabhāgaśatāni kṛtvā putrāṇāṁ pradattaṁ| ahaṁ ca tapovanaṁ gatvā riṣipravrajyena brahmacaryaṁ cacāra; vanakhaṇḍe uḍumbaramūle dakṣiṇasya mahāsamudrasya nātidūre navamūlaphalāhāro viharāmi dhyāyī anupūrveṇa pañcābhijñaḥ saṁvṛttaḥ|
tena khalu punaḥ samayena pañcaśatā jambūdvīpakānāṁ vāṇijānāṁ mahāsamudramavatīrṇāstaistataḥ prabhūto ratnaskandha āsāditaḥ| tatra ca candro nāma sārthavāhaḥ tena bhāgyavatā vijñapuruṣeṇa cintāmaṇiḥ samāsāditaḥ| sa tato ratnadvīpādvipulaṁ ratnadhanaskandhaṁ taṁ ca cintāmaṇiṁ gṛhītvā saṁprasthitaḥ, tataḥ kṣubhitaḥ samudro nāgā ākulā rudanti devatā yāstatra nivāsinyastatra cāśvasto nāma riṣirbodhisattvaḥ pūrvapraṇidhānena tatropapannaḥ; tena mahāsattvena sa sārthaḥ svastinā kṣemeṇa ca mahāsamudrāduttāritastasya ca sārthavāhasyānyataro duṣṭarākṣasaḥ pratyarthiko'vatāraprekṣī vivaragaveṣī pṛṣṭhataḥ pṛṣṭhataḥ samanubaddhaḥ| tena saptadivasāni paramakaluṣā vātavṛṣṭiravasṛtā; yataste vaṇijaḥ praṇaṣṭamārgā paramabhītāduccasvareṇa krandanti rudanti paridevanti, devatāmāyācanti śivavaruṇāṁ yāvan mātāpitaramākrandanti priyaputrāṁ| yāvadaśroṣīdahaṁ divyena śrotreṇa yāvattatrāgatvā vaṇijaḥ samāśvāsitāḥ, "samāgato'haṁ; mā bhāyatha; ahaṁ yuṣmākaṁ mārgāmupadarśayiṣyāmi, yāvajjambūdvīpaṁ svastinā kṣemeṇa ca prāpsyatha"| tadāhaṁ paṭṭaṁ tailena mrakṣayitvā svahastaṁ veṣṭya agninā prajvālya satyavacanamakarot - "yadi mayā ṣaṭtriṁśadvarṣā caturbhirbrāhmairvihārairvanakhaṇḍanivāsināṁ sattvānāmarthāya hitāya navamūlaphalāhāreṇa caturaśītīnāṁ nāgayakṣasahasrāṇāṁ cittasantatiḥ paripācitā avaivartikāśca sthāpitā anuttarāyāṁ samyaksaṁbodhau| tena satyena satyavacanena kuśalamūlaparipākena jvalatu me hastaṁ; labhantu mārgaṁ vaṇijaḥ svastinā kṣemeṇa jambūdvīpaṁ prāpayantu"| yāvat saptarātridivasāḥ svahastaṁ jvālitavān, te vaṇijo jambūdvīpe sthāpitāstatra mayā praṇidhānaṁ kṛtaṁ : yadā jambūdvīpaṁ ratnaparihīṇaṁ bhavet, tad yadāhamanuttarāṁ samyaksaṁbodhimabhisaṁbudhyeyaṁ, tadā iyaṁ me āśā paripūryatu, sārthavāho bhaveyaṁ jambudvīpe saptavārāṁ cintāmaṇimānayitvā vividhaṁ ratnavarṣaṁ abhipravarṣayeyaṁ; yāvat sarvadvīpeṣvasmin buddhakṣetre evameva daśasu dikṣu gaṅgānadīvālikāsameṣu śūnyeṣu buddhakṣetreṣu pañcakaṣāyeṣu ratnaṁ pravarṣayeyaṁ, yāvatpūrvoktaṁ| evaṁ ca me āśā paripūrṇā gaṅgānadīvālikāsamānāṁ mahākalpānāmantareṇa sārthavāho'bhūvan, gaṅgānadīvālikāsameṣu śūnyeṣu pañcakaṣāyeṣu buddhakṣetreṣu ratnāni pravarṣitāni; ekaikadvīpe saptavārāṁ vividhaṁ ratnavarṣaṁ pravarṣitaṁ| evamaprameyāsaṁkhyeyāḥ sattvā ratnaiḥ paripurṇābhiprāyāḥ kṛtāstriṣu ca yāneṣu niyojitāḥ| paśya kulaputra tathāgatasya ratnaparityāgalakṣaṇaṁ vipākakuśalamūlaṁ|
punaraparaṁ kulaputrāprameyāṇāṁ kalpānāmatyayenāntareṇāyaṁ buddhakṣetrastimiraṁ nāmābhūt; saṁtoṣaṇe kalpe vartamāne pañcakaṣāye pañcavarṣasahasrikāyāṁ prajāyāṁ praṇidhānenāhamasmin jambūdvīpe sūryamālagandho nāma brāhmaṇo'bhūvan vedapāṭhakaḥ| tatkālaṁ ca sattvā bhūyasā śāśvatadṛṣṭayo'bhūvan savairaparākramāḥ sakalahādhiṣṭhānāḥ| teṣāṁ cāhaṁ mahābalavegaparākrameṇa sattvānāṁ śatrubhūtaṁ skandhaprayogena dharmaṁ deśayāmi, śūnyagrāmāyatanapratyavekṣaṇāpratyayasamanubaddhaṁ sotpādavyayaṁ ānāpānasmṛtimanaskāraṁ darśayāmi| te'nuttarāyāṁ samyaksaṁbodhau cittotpādanakuśalamūlapariṇāmanābhiyojitāḥ, svayameva cāhaṁ pañcābhijñaḥ saṁvṛttaḥ; tena ca samayenāprameyāsaṁkhyeyāḥ sattvā mamāvavādānuśāsanena pañcābhijñāḥ saṁvṛttāḥ| evamaprameyāsaṁkhyeyāḥ sattvāḥ kalahavigrahavairānavasṛjya vanakhaṇḍamāśṛtya vanakhaṇḍe mūlaphalāhārā dhyāyantaścaturbhirbrāhmairvihārai rātridivasamatināmitavantaḥ| tataḥ kṣīyamāṇe kalpe yadā tairdakṣiṇīyaiḥ kṛtsnaṁ jambūdvīpaṁ sphuṭamabhūt| te ca kalikalaharaṇavairavigrahavivādāḥ praśāntāḥ, akālavātavarṣāḥ praśamitāḥ, praṇītā ojavatīpṛthivīsaṁniśritāḥ śaṣpā babhūvuḥ| kevalaṁ vividharogopahatā babhūvuḥ kalpadoṣeṇa|
tadāhamevaṁ cintayāmi, "yadyahaṁ sattvānāṁ vyādhiṁ na śaktaḥ śamayituṁ"| tasya mamaitadabhavad, "yannūnamahaṁ śakraṁ mahābrāhmaṇaṁ lokapālānanye ca devarṣayo vā nāgarṣayo vā śakrarṣayo vā manuṣyarṣayaśca sannipātayeyaṁ, bhaiṣajyopakaraṇaśāstraṁ sattvānāṁ hitārthamupadarśayeyaṁ| tadāhamṛddhyā gatvā śakrabrahmāṇalokapāladevarṣīṇāṁ nāgarṣīṇāṁ śakrarṣīṇāṁ manuṣyarṣīṇāṁ ārocayeyaṁ| ekaviḍapatirnāma parvataḥ, tatra saṁnipātayitvā viḍacarakamūrdhani nāma sthānaṁ bhūtasaṁnivāraṇapratiśaraṇaṁ rakṣāvātapittaśleṣmasaṁprasādanaśāstraṁ nirdeśayeyaṁ"| peyālaṁ, aprameyāsaṁkhyeyānāṁ sattvānāṁ vyādhipraśamanaṁ kṛtaṁ| tatra mahāpraṇidhānaṁ kṛtaṁ yathā mayaikadivase'prameyāsaṁkhyeyānāṁ sattvānāṁ prajñāvabhāsaḥ kṛtaḥ, triṣu ca yāneṣu niyojitā, apāyapathāḥ pithitāḥ, svargapathapratiṣṭhāpitā, vividhāśca vyādhayaḥ praśamitāḥ parimocittāśca| evamaprameyānāmasaṁkhyeyānāṁ sattvānāṁ prajñāloko dattaḥ, saukhye'vasthāpitāḥ| tadanena kulaputra kuśalamūlavipākena iyaṁ me praṇidhānāśā paripūrṇāḥ| yadā ca mayaikadivase'prameyānāmasaṁkhyeyānāṁ sattvānāmapāyapathā nirodhitāḥ, svargapathe ca pratiṣṭhāpitā, glānapratyayopakaraṇārthaṁ devarṣiyakṣasaṅghāḥ sannipātitāḥ sattvānāmarthāya viḍacarakamūrdhani devaloke prakāśite sattvānāmārogyakauśalyamevameva timire buddhakṣetre sarvadvīpeṣu caivaṁrūpaḥ puruṣakāraḥ kṛtaḥ, sattvāśca svargapathe pratiṣṭhāpitā, devanāgayakṣamanuṣyā ṛṣayaḥ sannipātitā yaissattvānāmarthāya vividhā vidyāsthānāḥ prakāśitāḥ| yathena timire buddhakṣetre evameva daśasu dikṣu gaṅgānadīvālikāsameṣu pañcakaṣāyeṣu buddhakṣetreṣvevaṁrūpaḥ puruṣakāraḥ kṛtaḥ, sattvāśca triṣu yāneṣu niyojitāḥ, svargapathe ca pratiṣṭhāpitā, vividhāśca vidyāsthānā loke prakāśitāḥ, sattvā vyādhitaḥ parimocitā, anuttarā ca me kulaputraivaṁrūpā āśā paripūrṇāḥ| api tatra timire buddhakṣetre sarvadvīpeṣvevaṁrūpaḥ puruṣakāraḥ kṛto yathā praṇidhānaṁ kṛtaṁ| apyanuttareṇa jñānena daśasu dikṣu gaṅgānadīvālikāsameṣu śūnyeṣu pañcakaṣāyeṣu buddhakṣetreṣvaikaikasmin buddhakṣetre sarvadvīpeṣvevaṁrūpaḥ puruṣakāraḥ kṛto, yathā me pūrvapraṇidhānaṁ kṛtaṁ| paśya kulaputra prajñāviśeṣaṁ bodhicaryāyāṁ, ayaṁ ca tathāgatasya trayāṇāṁ sucaritānāṁ kuśalamūlabījaṁ|
tathā pratyavarakālasamaye'saṁkhyeyaiḥ kalpairadhikatarairantareṇedaṁ buddhakṣetraṁ vicitadoṣaṁ nāmābhūt, saṁśrayase mahākalpe vartamāne tadapi pañcakaṣāyaṁ| purimāyāṁ diśyanupañcāśāyāṁ cāturdvīpikāyāṁ vaḍaṁ nāma jambūdvīpamabhūt| tatrāpyahaṁ sattvaparipācanārthamupapannaḥ, caturdvīpeśvaraḥ cakravartī rājā ambaro nāma babhūva| tatra ca mayā sattvā daśasu kuśaleṣu karmapatheṣu samādāpitā niveśitāḥ pratiṣṭhāpitāstriṣu yāneṣu samādāpitā niveśitāḥ pratiṣṭhāpitāḥ| sarvaṁdadaśca babhūva sarvatradāyī| tatra ca me yācanakā āgatvā vividhāni ratnāni yācanti, tadyathā hiraṇyasuvarṇaṁ yāvaccendranīlamahānīlajyotīrasadakaprasādakāni yācanakānāṁ tāvatprabhūtāni ratnāni labhyante| tadāhamamātyāṁ pṛṣṭavān| "kuta eṣāṁ ratnānāṁ prādurbhāvaḥ?"| ta āhuḥ| "nāgarājāno nidhīrnidarśayanti, nidhīnāṁ loke prādurbhāvādratnānāṁ prādurbhāvo bhavati| na kevalaṁ tāttakā nirdeśayanti yāttakā devasya yācanakāḥ"| tadāhaṁ praṇidhānamakarot| "yadyahaṁ pañcakaṣāye loke vartamāne tīvrakleśāraṇe kaliyuge vartamāne varṣaśatāyuṣkāyāṁ prajāyāṁ anuttarāṁ samyaksaṁbodhimabhisaṁbuddhyeyaṁ| tadiyaṁ me āśā paripūryatu, yadahamasmin buddhakṣetre nidhidarśako nāma nāgarājā bhaveyaṁ| sarvatra cāsmiṁ vijitaghoṣe buddhakṣetre sarvadvīpeṣu ca ekaikasmin dvīpe saptajanmāni parigṛhṇīyāṁ| ekaikasmiṁśca janmani nidhikoṭīnayutaśatasahasrāṇi darśayeyaṁ prayaccheyaṁ ca nānāratnaparipūrṇāni: tadyathā hiraṇyasuvarṇaṁ yāvadindranīlamahānīlajyotīrasadakaprasādāśca| ekaikaśca nidhiyojanasahasrāṇi gatvā vistareṇa paripūrṇamapi ratnaṁ sattvānāṁ nidarśayeyaṁ prayacchayeyaṁ ca, yadasmiṁ buddhakṣetre evaṁrūpaṁ śūrabhāvaṁ kuryāṁ| evameva daśasu dikṣu gaṅgānadīvālikāsameṣu buddhakṣetreṣu pañcakaṣāyeṣu lokadhātuṣu ekaikasmin kṣetre sarvatra dvīpe saptajanmāni pratigṛhṇīyāṁ", yāvadyathā pūrvoktaṁ|
yadā ca me kulaputraivaṁrūpaṁ praṇidhānaṁ kṛtaṁ tadā gaganatale devakoṭīnayutaśatasahasrairantarīkṣāt puṣpavṛṣṭiḥ pravarṣitā sādhukāraścānupradattaḥ| "sādhu sādhu sarvaṁdada, ṛdhiṣyati te evaṁrūpā āśā yathā te praṇidhānaṁ kṛtaṁ"| aśroṣīn mahājanakāyaḥ rājño'mbarasya devairgaganatalagataiḥ sarvaṁdada iti nāma kṛtaṁ, śrutvā caiṣametadabhavat| "yannūnaṁ vayaṁ duṣkaraparityāgaṁ dānaṁ yācemaḥ| yadi parityakṣyati tadā sarvaṁdada iti nāma bhaviṣyati"| tataste sarvā ārabdhā rājño'mbarasyāntaḥpurikāṁ yācituṁ, devīmagramahiṣīṁ putraduhitṝṇāṁ yācituṁ; tadā rājāmbaraḥ prayacchati prasannacittasteṣāṁ etadabhavat| "na cedaṁ duṣkaraṁ yo bhāryāṁ parityajati| yannūnaṁ vayaṁ rājño'mbarasyāṅgapratyaṅgāni yācamaḥ| tadyadi dāsyati sarvaṁdado bhaviṣyati, atha na dāsyati na sarvaṁdado bhaviṣyati"|
tatastasyāgrataḥ tatra jyotīraso nāma māṇavako rājño'mbarasyāgrataḥ sthitvā, "sarvaṁdada rājyaṁ dadasve" -ti prārthitavān| śrutvā ca rājñāmbareṇa paramaprītimanasā svayameva brāhmaṇaṁ snāpayitvā paṭṭaṁ badhvā rājābhiṣekenābhiṣicya rājatve pratiṣṭhāpayitvā sarvaṁ jambūdvīpaṁ niryātayitvā, praṇidhānamakarod| "ahaṁ sarvajambūdvīpaparityāgenānuttarāṁ samyaksaṁbodhimabhisaṁbudhyeyaṁ| yadīyaṁ me āśā paripūryati, yo'yaṁ mamaitarhi sarvajambūdvīpe rājā pratiṣṭhāpito vartatvasya jambūdvīpe ājñā, dīrghāyuṣca bhavatu, rājā cakravartī cirasthāyī| yadā cāhamanuttarāṁ samyaksaṁbodhimabhisaṁbudhyeyaṁ, yadā yuvarājatvena vyākuryāmanuttarāyāṁ samyaksaṁbodhau"| roco nāma brāhmaṇastena me ubhau pādau yācitau, tasya mayā svayameva prasannacittena tīkṣṇaṁ śastraṁ gṛhītvā svapādau chitvā pradattau, praṇidhānaṁ cākarot| "labheyāhamanuttarāṁ śīlapādāṁ"| tatra drāṣṭāvo nāma brāhmaṇastena me ubhe netre yācite, tasya ca mayā ubhe netre utpādya datte, peyālaṁ, anuttaraṁ pañcacakṣuḥ pratilabhāya praṇidhānaṁ kṛtavān| na cireṇa saracchighoṣo nāma brāhmaṇastena me ubhau karṇau yācitau, svayameva tasya mayā karṇau chitvā dattau, anuttaraśrotāpratilābhāya ca praṇidhānaṁ kṛtaṁ| saṁjīvanaśca nāmājīviko'bhūt, tena me puruṣanimittaṁ puruṣendriyaṁ yācitaṁ, svayameva ca mayā chitvā dattaḥ, anuttaravastiguhyatālakṣaṇapratilābhāya ca praṇidhānaṁ kṛtaṁ| apareṇa ca me māṁsarudhiraṁ yācitaṁ, svayameva ca mayā dattaṁ, suvarṇavarṇatālakṣaṇapratilābhāya ca me praṇidhānaṁ kṛtaṁ| aparaśca kṣīraso nāma parivrājakastena ca me ubhau hastau yācitau, svayameva ca mayā dakṣiṇena hastena vāmaṁ hastaṁ chitvā dakṣiṇaṁ chedāpayitvā datto, anuttaraśraddhāhastapratilābhāya ca praṇidhānaṁ kṛtaṁ| yadā cāṅgapratyaṅgāni chinnāni tadā ca mayā rudhiramrakṣitena kāyena praṇidhānaṁ kṛtaṁ| "yadi me'nena parityāgenānuttarāyāṁ samyaksaṁbodhau āśā paripūryeta, avaśyamahamasya kāyasya pratigrāhakaṁ pratilabheyaṁ"|
te'pyakṛpakā anāryā akṛtajñāḥ sattvāḥ koṭṭarājāno'mātyāścāhuḥ| "ayaṁ durbuddhiralpamedhāḥ sarvāṅgavikartitaḥ sarvarājyaiśvaryaparibhraṣṭaḥ| kiṁ bhūyo'nena mānsapeśinā prayojanaṁ?"| te māṁ gṛhītvā bahirnagaraśmaśānabhūmau choritvā prakāntāḥ| tatra daṁśamaśakā āgatvā rudhiraṁ pibanti, kurkuraśṛgālagṛdhrā āgatvā mānsaṁ bhakṣayanti| tatra cāhaṁ prasannacittaḥ praṇidhānamakarot| "yadā ca mayā sarvarājyaiśvaryaṁ parityaktaṁ, sarvaśarīraṁ caivāṅgapratyaṅgāni parityajatā, ekakṣaṇamapi na vipratisārikṛtaṁ cittaṁ, na ca me roṣa utpāditastena me āśā paripūryatu, ayaṁ me kāyo mānsaparvataḥ saṁtiṣṭhatāṁ, ye kecit sattvā mānsāhārā rudhirapānāste māṁsaṁ bhakṣayantu rudhiraṁ pibeyantu| yāvacca me sattvā māṁsaṁ bhakṣayeyū rudhiraṁ ca pibeyustāvan me praṇidhānavaśena śarīraṁ vardhatu, anupūrveṇa yāvadyojanaśatasahasramuccatvena kāyaḥ saṁvardhatu pañcayojanasahasraṁ vistāreṇa| tatra mayā varṣasahasraṁ svamānsarudhireṇa sattvāḥ saṁtarpitā; yāvabhyaśca mayā jihvāḥ parityaktā yā mṛgapakṣibhiḥ paribhaktāḥ praṇidhānavaśena cānyonyāḥ prādurbhūtāḥ teṣāṁ ayaṁ gṛdhrakūṭaparvatapramāṇo rāśiḥ syānnityaṁ cānuttarāprabhūtājihvatālakṣaṇapratilābhāya me praṇidhānaṁ kṛtaṁ|
tatrāhaṁ cyutvā rūḍhavaḍe jambūdvīpe pūrvapraṇidhānena nāgeṣūpapanno nidhisaṁdarśano nāma nāgarājā babhūva| yāmeva rātriṁ nāgeṣūpapannastāmeva rātriṁ nidhikoṭīnayutaśatasahasrāṇi nidhānānāṁ saṁdarśitāni svayameva ghoṣaṁ cārayāmi| "bhoḥ sattvā asmin pradeśe nidhiḥ prādurbhūtaḥ, nānāratnaparipūrṇastadyathā hiraṇyasuvarṇaḥ yāvaddakaprasādakaṁ| yūyaṁ gṛhṇadhvaṁ| gṛhītvā bhoḥ sattvā daśakuśalān karmapathān samādāya vartadhvaṁ, anuttarāyāṁ ca samyaksaṁbodhau cittamutpādayata, śrāvakayānena vā pratyekabuddhayānena vā cittamutpādayatha| gacchatha gṛhṇatha ratnāni yāvadarthaṁ"| tatra ca rūḍhavaḍe jambūdvīpe saptanāgajanmaparivartena saptasaptavarṣakoṭīnayutaśatasahasreṣvaprameyāsaṁkhyeyā nidhayo nirdarśitāśca pradattāśca| evaṁ ca tatrāprameyāsaṁkhyeyāḥ sattvāstribhiryānairniveśitā, daśasu kuśaleṣu karmapathesu niveśitā, nānāvidhaiśca ratnaiḥ saṁtarpitā, anuttaradvātriṁśallakṣaṇapratilābhāya praṇidhānaṁ kṛtaṁ| evaṁ dvitīye dvīpe saptabhirnāgajanmaparivartairevaṁrūpaṁ puruṣakāraṁ kṛtavān| evaṁ tritīye yāvatsarvatra vijitadoṣāyāṁ lokadhātau sarveṣu dvīpeṣu evaṁrūpaḥ puruṣakāraḥ kṛtaḥ| evameva daśasu dikṣu gaṅgānadīvālikāsamesu śūnyeṣu pañcakaṣāyeṣu buddhakṣetreṣu, ekaikasmin dvīpe evaṁrūpāḥ saptanāgajanmaparivarteṣu mayā yāvat saptasaptavarṣakoṭīnayutaśatasahasrairevamaprameyāsaṁkhyeyā nidhayaḥ sattvānāṁ pradattā, yāvadyathā pūrvoktaṁ| paśya kulaputra tathāgatasya bodhicārikāṁ, yathā tathāgatastīvreṇa balavīryeṇa dvātriṁśallakṣaṇaparyeṣaṇabodhicaryāṁ cīrṇavān, yathātra pūrve na ye bodhisattvā evaṁrūpāṁ tīvrabalavīryeṇa bodhicārikāṁ cīrṇavantaḥ, na kaścidetarhi, na ca punaḥ kaścit paścādbhaviṣyati bodhisattvo ya evaṁ tīvreṇodyogabalavegenānuttarāyāṁ samyaksaṁbodhau cārikāṁ caret, sthāpayitvā tānaṣṭau yathā pūrvoktaṁ|
tadā cāsaṁkhyeyānāṁ kalpānāmatyayena pratyavarakālasamayenedaṁ buddhakṣetraṁ pravāḍodupānirnāma babhūva| śūnye pañcakaṣāye utpale mahākalpe vartamāne'syāṁ cāturdvīpikāyāmahaṁ śakro'bhūvan savirocano nāma| apaśyamahamasmin jambūdvīpe sattvānāmakuśalaparyeṣṭicaryāṁ; dṛṣṭvā cāhaṁ paramabhīṣaṇakaṁ yakṣarūpamātmānamabhinirmāyāsmiṁ jambūdvīpe'vatīrya manuṣyāṇāṁ purataḥ pratyasthāṁ| te ca māṁ dṛṣṭvā bhītā māṁ pṛcchanti| "kena te prayojanaṁ?, vayaṁ te taddāsyāmaḥ"| mayoktaṁ| "āhāreṇa me prayojanaṁ" ta āhuḥ| "kīdṛśasta āhāraḥ?"| mayoktaṁ| "manuṣyān mārayitvā bhakṣayāmi| tāṁścāhaṁ na khādayāmi ye manuṣyā yāvajjīvaṁ prāṇātipātādviratā, yāvan mithyādṛṣṭyāḥ prativiratā, anuttarāyāṁ samyaksaṁbodhau cittamutpādayanti pratyekabuddhayānena vā śrāvakayānena vā cittānyutpādayanti tānapyahaṁ na khādayāmi"| tatra ca me sattvā nirmitakāḥ paribhūktāyāṁ dṛṣṭvā te sattvā bhayena yāvajjīvaṁ prāṇātipātātprativiratā adattādānādyāvan mithyādṛṣṭeḥ prativiratāḥ| kaiścidanuttarāyāṁ samyaksaṁbodhau cittamutpāditaṁ, kaiścit pratyekabuddhayāne kaiścicchrāvakayāne cittamutpāditaṁ| sarve cāturdvīpikāḥ sattvā daśasu kuśaleṣu karmapatheṣu triṣu ca yāneṣu pratiṣṭhāpitāstatra mayā praṇidhānaṁ kṛtaṁ| "yadi me'nuttarāyāṁ samyaksaṁbodhau āśā paripūryeta, tadidaṁ me praṇidhānaparipūrṇaṁ bhavet, yathā ca me cāturdvīpikāḥ sattvāḥ kuśale mārge niyojitā| evameva sarvatrāsmiṁ buddhakṣetre sarvacāturdvīpikeṣu sattvāḥ evaṁrūpeṇa bhayena māṁ paśyeyuḥ, daśasu caiva kuśaleṣu karmapatheṣu pratiṣṭhāpayeyaṁ, triṣu ca yāneṣu niyojayeyaṁ| evameva samantāddaśasu dikṣu śūnyeṣu pañcakaṣāyeṣu buddhakṣetreṣu sattvāṁ daśasu kuśaleṣu karmapatheṣu pratiṣṭhāpayeyaṁ, triṣu ca yāneṣu niyojayeyaṁ"| evameva me kulaputra āśā praṇidhiśca paripūrṇaḥ sarvatra pravāḍodupānāyāṁ lokadhātau manuṣyā yakṣarūpeṇa vinītāḥ kuśaleṣu dharmeṣu| evameva daśasu dikṣu gaṅgānadīvālikāsameṣu śūnyeṣu pañcakaṣāyeṣu buddhakṣetreṣu yakṣarūpeṇa mayā manuṣyāḥ kuśalamārgacaryāyāṁ pratiṣṭhāpitāḥ| yathā ca mayā bahavaḥ sattvā bhayāt kuśalacaryāyāṁ pratiṣṭhāpitāḥ; tena karmāvaśeṣeṇa mamaitarhi bodhivṛkṣamūle vajrāsane niṣaṇṇasya bodhimabhisaṁbodhukāmasya māraḥ pāpīyāṁ mahāsainyenopasaṁkrānto bodhau vyākṣepakaraṇārthaṁ| ayaṁ me kulaputra saṁkṣiptena dānapāramitā; bodhicaryāṁ caramāṇasya labdhā cāhaṁ gaṁbhīrāṁ kṣāntiṁ gaṁbhīrāṁ dhāraṇīṁ gaṁbhīrāṁ samādhiṁ pañcalaukikābhijñāḥ pratilabdhāḥ; evaṁrūpaṁ mahāpuruṣakāraṁ kṛtavān| evamaprameyāsaṁkhyeyāḥ sattvā anuttarāyāṁ samyaksaṁbodhau samādāpitā niveśitāḥ pratiṣṭhāpitāḥ| evamaprameyāsaṁkhyeyāḥ sattvāḥ pratyekabuddhayāne, evamaprameyāsaṁkhyeyāḥ sattvāḥ śrāvakayāne samādāpitā niveśitāḥ pratiṣṭhāpitāḥ| sthāpayitvā yāvanto mayā bodhisattvacaryāyāṁ caramāṇena, buddhakṣetraparamāṇurajaḥsamā me buddhā bhagavantaḥ paryupāsitāḥ, ekaikasya buddhasyāntike sāgarodakabindupramāṇā mayā guṇāḥ parigṛhītāḥ, gaṇanātikrāntānāṁ pratyekabuddhānāṁ mayā pūja kṛtā, gaṇanātikrāntānāṁ tathāgataśrāvakānāṁ pūjā kṛtā, evaṁ mātāpitṝṇāṁ pañcābhijñānāmṛṣīṇāṁ pūjā kṛtā| mayā ca kṛpayā pūrvaṁ bodhisattvacaryāṁ caramāṇena svamāṁsarudhireṇa sattvāḥ saṁtarpitā, idānīmapi dharmeṇa saṁtarpitāḥ||
iti śrīkaruṇāpuṇḍarīke mahāyānasūtre dānaparivarto nāma pañcamaḥ || 5 ||
VI (EPILOGUE)
yathāhaṁ kulaputra buddhacakṣuṣā paśyāmi daśasu dikṣu buddhakṣetraparamāṇurajaḥsamān buddhān bhagavataḥ parinirvṛtān, ye mayā prathamamanuttarāyāṁ samyaksaṁbodhau samādāpitā niveśitāḥ pratiṣṭhāpitāḥ, ye mayā dānapāramitāyāṁ prathamaṁ samādāpitā yāvatprajñāpāramitāyāṁ samādāpitā niveśitāḥ pratiṣṭhāpitāḥ| evamevaitarhi pūrvasyāṁ diśi aprameyāsaṁkhyeyāste buddhā bhagavantaḥ pravartitadhārmikadharmacakrāḥ tiṣṭhanto yāpayanto dharmaṁ deśayanto'drakṣaṁ, ye mayā prathamamanuttarāyāṁ samyaksaṁbodhau cittamutpāditā niveśitāḥ pratiṣṭhāpitāḥ| evaṁ yāvatṣaṭsu pāramitāṣu vaktavyaṁ, evaṁ dakṣiṇapaścimottaraheṣṭimopariṣu dikṣu vaktavyaṁ|
paśyāmyahaṁ kulaputra purime digbhāge ito buddhakṣetrādekanavatibuddhakṣetraśatasahasrāṇyatikramya saṁpuṣpite lokadhātau vimalatejaguṇarājo nāma tathāgatastiṣṭhati dhriyate yāpayati dharmaṁ ca deśayati| mayā sa bhagavān pūrvaṁ prathamamanuttarāyāṁ samyaksaṁbodhau cittamutpāditaḥ samādāpito niveśitaḥ pratiṣṭhāpitaḥ; mayā dānapāramitāyāṁ yāvatprajñāpāramitāyāṁ prathamaṁ samādāpitāḥ, peyālaṁ| purimāyāṁ diśi abhiratye buddhakṣetre akṣobhyo nāma tathāgato, jambūnade buddhakṣetre sūryagarbho nāma tathāgataḥ, ratīśvare buddhakṣetre ratīśvaraghoṣajyotirnāma tathāgataḥ, sūryapratiṣṭhite buddhakṣetre jñānabhāskaro nāma tathāgataḥ, jayavaiśraye buddhakṣetre nāganinardito nāma tathāgataḥ, saṁjīvane buddhakṣetre vajrakīrtirnāma tathāgataḥ, svaraje buddhakṣetre vyāghraraśmirnāma tathāgataḥ, aratīye buddhakṣetre sūryagarbho nāma tathāgataḥ, vairaprabhe buddhakṣetre kīrtiśvararājo nāma tathāgataḥ, meruprabhe buddhakṣetre acintyarājo nāma tathāgataḥ, saṁvare buddhakṣetre jyotiśrīrnāma tathāgataḥ, kusumaprabhe buddhakṣetre prabhāketurnāma tathāgataḥ, kṣamottare buddhakṣetre merusvarasandarśanamerurnāma tathāgataḥ, dharaṇāvatyāṁ buddhakṣetre jñānabimbo nāma tathāgataḥ, kusumavicitre buddhakṣetre vimalanetro nāma tathāgataḥ| etāṁ pūrvaṁgamāṁ kṛtvā kulaputra purimāyāṁ diśyaprameyāsaṁkhyeyān buddhān bhagavatastiṣṭhato yāpayato dharmaṁ deśayato buddhacakṣuṣā paśyāmi| ye'nutpāditabodhicittāḥ pūrve'nuttarāyāṁ samyaksaṁbodhau samādāpitā mayā ca prathamaṁ dānapāramitāyāṁ yāvatprajñāpāramitāyāṁ samādāpitāḥ pratiṣṭhāpitā, mayā ca prathamaṁ tiṣṭhatāṁ yāpayatāṁ buddhānāṁ bhagavatāṁ sakāśamupanītā yatra taiḥ sarvaprathamaṁ vyākaraṇaṁ pratilabdhaṁ anuttarāyāṁ samyaksaṁbodhau"||
atha tasyāṁ velāyāṁ saṁpuṣpitāyāṁ lokadhātau tasya vimalaguṇatejarājasya tathāgatasyāsanaṁ prakaṁpitaṁ| ye tatra bodhisattvāste tasya vimalaguṇatejarājasya tathāgatasyāsanaṁ prakaṁpitaṁ dṛṣṭvā tameva tathāgataṁ pṛṣṭavantaḥ| "ko bhadanta bhagavan hetuḥ kaḥ pratyayo yadi idamadṛṣṭapūrvaṁ bhagavata āsanaṁ prakaṁpitam[?"]iti| sa tathāgatastānavocat - "asti kulaputrāḥ paścime digbhāge ito buddhakṣetrādekonanavatibuddhakṣetrānatikramya tatra sahā nāma lokadhātustatra śākyamunirnāma tathāgatastiṣṭhati dhriyate yāpayati| sa etarhi caturṇāṁ parṣadāṁ pūrvayogamārabhya dharmaṁ deśayati| tena tathāgatena pūrvaṁ bodhisattvabhūtenānuttarāyāṁ samyaksaṁbodhau samādapitāḥ, yena me prathamamanuttarāyāṁ samyaksaṁbodhau cittamutpannaṁ; tena tathāgatenāhaṁ prathamaṁ dānapāramitāyāṁ samādāpito niveśitaḥ pratiṣṭhāpito yāvatprajñāpāramitāyāṁ; tena tathāgatena pūrvabodhisattvacaryāṁ caratāhaṁ prathamaṁ tiṣṭhatāṁ yāpayatāṁ buddhānāṁ bhagavatāṁ sakāśamupanīto, yatra me prathamaṁ vyākaraṇaṁ pratilabdhamanuttarāyāṁ samyaksaṁbodhau| sa ca me śākyamunistathāgataḥ kalyāṇamitraḥ sahe lokadhātau tiṣṭhati yāpayati, sa evaṁ caturṇāṁ parṣadāṁ imaṁ pūrvayogamārabhya dharmaṁ deśayati| tena tathāgatādhiṣṭhānena mamāsanaṁ kaṁpate| ko yuṣmākaṁ kulaputrotsahate madvacanāt sahaṁ buddhakṣetraṁ gantuṁ śākyamunestathāgatasyārogyakauśalyaṁ paripṛcchanāya?"| tataste bodhisattvā vimalaguṇatejarājānaṁ tathāgatamāhur[| "]ya iha bhadanta bhagavan saṁpuṣpite buddhakṣetre ṛddhimantaḥ sarvabodhisattvaguṇapāramitāprāptāste'dya pūrvāhnasamaye mahāntamavabhāsaṁ dṛṣṭvānyasmādbuddhakṣetrādvikurvyābhyāgatastenāyaṁ muhūrtaṁ pṛthivīcālaḥ puṣpavṛṣṭiśca"| te ca bodhisattvā āhuḥ| "vayamapi bhadanta bhagavan gamiṣyāmastaṁ sahaṁ buddhakṣetraṁ taṁ śākyamuniṁ vandanāya paryupasanāya taṁ ca sarvajñatākāradhāraṇīmukhapraveśaṁ dharmaparyāyaṁ śravaṇāya"|
te bahubodhisattvaśatasahasrāḥ svenarddhyanubhāvena tato buddhakṣetrātsaṁprasthitāḥ| te nāvagacchanti kva gantavyaṁ| te'pyāhuḥ| "tāmapi vayaṁ bhadanta bhagavan diśaṁ na jānīmo yatra sahā lokadhātuḥ śākyamunestathāgatasya buddhakṣetraṁ"| tataḥ sa vimalaguṇatejarājastathāgato bāhuṁ prasārya pañcabhyo'ṅgulibhyo vividhānyarciṁṣi pramumoca| tatastārciṣa ekonanavatibuddhakṣetrasahasrāṇyavabhāsitavān, yāvaccemaṁ sahaṁ buddhakṣetramavabhāsitavān| yataste bodhisattvāḥ paśyanti sarvāvadimaṁ sahaṁ buddhakṣetraṁ sphuṭaṁ bodhisattvairgaganatale ca devanāgayakṣāsuraiḥ sphuṭaṁ| dṛṣṭvā ca punaste bodhisattvāstaṁ vimalaguṇatejarājānaṁ tathāgatamevamāhuḥ| "paśyāmo vayaṁ bhadanta bhagavan sahaṁ buddhakṣetraṁ sarvāvantaṁ sphuṭaṁ, nāsti tatrāvakāśo'ntaśo daṇḍanikṣepaṇamātramapi yanna sphuṭaṁ bodhisattvaiḥ| paśyāmaḥ śākyamunistathāgato'smān nirīkṣate dharmaṁ ca deśayati"| sa ca vimalaguṇatejarājastathāgatasteṣāṁ bodhisattvānāmevamāha - "samantacakṣuḥ kulaputrāḥ śākyamunistathāgato| ye kecit kulaputrāḥ sahe lokadhātau sattvā bhūmisthitā vā antarīkṣasthitā vā tataścaikaikaḥ sattva evaṁ saṁjānāti, "maṁ śākyamunistathāgataḥ sarvacetasā nirīkṣate mamaikamārabhya dharmaṁ deśayati"| sarvavarṇaṁśca sa kulaputra śākyamunistathāgato dharmaṁ deśayati ekavarṇasthānaṁ| ye ca tatra kulaputra sattvā brāhmabhaktāste śākyamuniṁ tathāgataṁ brahmāṇaṁ samanupaśyanti, mahābrahmapativyāhāreṇa dharmaṁ śṛṇvanti; yāvad ye mārabhaktikā, ye sūryabhaktikā, ye candrabhaktikā, ye vaiśravaṇabhaktikā, ye virūḍhakabhaktikā, ye virūpākṣabhaktikā, ye dhṛtarāṣṭrabhaktikā, ye maheśvarabhaktikāste sattvā maheśvararūpavarṇasaṁsthānavacanavyāhāreṇa śākyamuniṁ tathāgataṁ paśyanti dharmaṁ ca śṛṇvanti| yāvaccaturaśītistatra sattvānāṁ varṇasaṁsthānabhaktirūpavyāhārasahasrāṇi te tathā caiva śākyamuniṁ tathāgataṁ paśyanti dharmaṁ ca śṛṇvanti"|
tasyāṁ ca parṣadi rahagarjito nāma bodhisattvo dvitīyaśca jyotiraśmirnāma bodhisattvaḥ| atha vimalaguṇatejarājastathāgatastān bodhisattvān āmantrayati sma| "gacchatha yūyaṁ kulaputrāḥ sahe lokadhātau śākyamuniṁ tathāgataṁ madvacanādārogyakauśalyaṁ sukhasparśavihāratāṁ paripṛcchatha"| te bodhisattvā āhuḥ| "sarvāvantaṁ bhadanta bhagavan sahaṁ buddhakṣetraṁ sakṣitigaganaṁ bodhisattvaiḥ sphuṭaṁ samanupaśyāmaḥ| na cātraikasattvasyāpyavakāśo'sti kṣitau gagane vā yatra vayaṁ pratitiṣṭhemaḥ"| sa ca vimalaguṇatejarājastathāgata āha - "mā kulaputrā evaṁ vadatha, "nāsti sahe buddhakṣetre'vakāśaḥ"| vistīrṇāvakāśaḥ sa śākyamunistathāgato'cintyairbuddhaguṇaiḥ, pūrvapraṇidhānena vistīrṇā tathāgatasya kṛpāśāsanāvatārapraveśā, triśaraṇagamanaṁ, triyānadharmadeśanāmārabhya dharmaṁ deśayati, trividhaṁ ca śikṣāsaṁvaraṁ deśayati, trīṇi ca vimokṣadvārāṇyupadarśayati, tribhyo'pāyebhyaḥ sattvānuddharati, tisṛṣu ca śiveṣu patheṣu pratiṣṭhāpayati|
ekasmiṁ samaye kulaputra śākyamunistathāgato'cirābhisaṁbuddho vaineyasattvāvekṣayā madhye śailaparvate indrākṣasya yakṣasya bhavane sālaguhāyāṁ viharati, saptāhamekaparyaṅkenātināmayati, vimuktiprītisukhaṁ pratisaṁvedayati| sarvāvatī ca sā sālaguhā tathāgatakāyena sphuṭā, nāsti tatrāvakāśo'ntaśaścaturaṅgulapramāṇaṁ yattathāgatakāyena na sphuṭaṁ| tasya ca saptāhasyātyayena daśabhir diśābhirdvādaśanayutā bodhisattvānāṁ tatra sahe lokadhātau yastasya parvatasyābhimukhaṁ sthitvā śākyamunestathāgatasya vandanāya paryupāsanāya dharmaśravaṇāya| sa ca kulaputra śākyamunistathāgatastatra parśadi ridhyabhisaṁskāramabhisaṁskṛtavān; sā ca sālaguhā evaṁ vistīrṇā caivaṁ vipulā ca prādurbhūtā, yadā te dvādaśanayutā bodhisattvānāṁ tatra sālaguhāyāṁ praviṣṭā vistīrṇāvakāśaṁ paśyanti sma| ekaikaśca bodhisattvastatra tathāgatasya vividhabodhisattvavikurvaṇena pūjāṁ kṛtvā, ekaiko bodhisattvastatra saptaratnamayāsanaṁ nirmitavān yatropaviṣṭā dharmaṁ śṛṇvanti sma| evaṁ vistīrṇāvakāśaḥ kulaputra sa śākyamunistathāgataḥ| te ca bodhisattvāstasya śākyamunestathāgatasya sakāśāddharmaṁ śrutvā śākyamunestathāgatasya pādau śirasā vanditvā triṣkṛtvaḥ pradakṣiṇīkṛtya svakasvakeṣu buddhakṣetreṣu saṁprasthitāḥ| aciraprakāntānāṁ ca teṣāṁ bodhisattvānāṁ sālaguhā yathā paurvāṇāṁ saṁsthitā|
tatra caturdvīpikāyāṁ kauśiko nāma śakra āyuḥparīkṣīṇastiryagyonyupapattibhayabhītaḥ, sa caturaśītibhistrayastriṁśaddevasahasraiḥ sārdhaṁ yena sālaguhā yena ca bhagavāṁstenopasaṁkrāmati| upasaṁkramya sāmantake indrākṣasya sālaguhābhavane sthitaḥ, tasya bhagavato'nubhāvena etadabhavat| "yannūnaṁ vayaṁ pañcaśikhaṁ gandharvaputramadhyeṣemaḥ| sa ca pañcaśikho madhureṇa svareṇa bhagavantamabhimukhaṁ staviṣyati, tadā bhagavān dhyānasamādhibhyo vyutthāsyati"| tataḥ śakraḥ pañcaśikhaṁ gandharvaputramadhīṣṭhavān| atha pañcaśikho vīṇāṁ manojñena gītavāditena bhagavato'nubhāvena pañcabhiḥ stavaśatairbhagavato varṇamabhāṣata| yadā ca kulaputra pañcaśikha ārabdho bhagavato'bhistavanāya tataḥ sa śākyamunirbhagavān sughoṣavairocanaketuṁ nāma samādhiṁ samāpannastena samādhinā ye sahe lokadhātau maharddhikayakṣarākṣasā vāsurā vā garuḍā vā kinnarā vā mahoragā vā gandharvā vā sarve kāmāvacarā devā sarve rūpāvacarā devaputrāstatra sannipātā babhūvurye ca svarabhaktikāste svaraṁ śrutvā prasīdanti, ye varṇayaśobhaktikāste bhagavato varṇaṁ śrutvā tasya bhagavataḥ sakāśe tīvrapremaprasādagurugauravacitrīkārajātāḥ prasīdanti, ye veṇuvādyabhaktikāste veṇuvādyaṁ śrutvā prasīdanti| tataḥ śākyamunirbhagavāṁstataḥ samādhervyutthāya sālaguhāyā dvāraṁ darśāpayāmāsa| śakraścopasaṁkrānto bhagavantaṁ pṛṣṭavān| "bhagavaṁ kutropaviśāmaḥ?"| sa śākyamunistathāgata uvāca - "niṣīdadhvaṁ yakṣā yāvattasthuḥ samāgatāḥ"| tataḥ sālaguhā evaṁ vistīrṇā saṁsthitā yathā dvādaśagaṅgānadīvālikāsamā yakṣāstatra guhāyāṁ praviṣṭā, niṣaṇṇāyāśca tasyāḥ parṣadaḥ sa śākyamunistathāgatastathārūpāṁ dharmadeśanāṁ kṛtavāṁ; yathā ye tasmin parṣadi śrāvakayānikā niṣaṇṇāste śrāvakayānakathāṁ śṛṇvanti, navanavatikoṭyastatra śrotāpattiphalaṁ prāptāḥ; ye ca tatra parṣadi anuttarasamyaksaṁbuddhayānikāste śuddhāṁ mahāyānakathāṁ śṛṇvanti; tatra ca pañcaśikhagandharvapūrvaṁgamā aṣṭādaśanayutā avaivartikāḥ saṁsthitā anuttarāyāṁ samyaksaṁbodhau; yaiśca tatrānutpāditaṁ triṣu yāneṣu cittaṁ, tatra kaścidanuttarāyāṁ samyaksaṁbodhau cittamutpāditaṁ, keścittatra pratyekabuddhayāne cittamutpāditaṁ, kaścicchrāvakayāne cittamutpāditaṁ; sa ca tatra kauśikaḥ śakro bhayātparimukto, varṣasahasraṁ cāyurvivṛddhaṁ, avaivartikaścānuttarāyāṁ samyaksaṁbodhau babhūva| tadevaṁ vistīrṇāvakāśaḥ kulaputra sa śākyamunistathāgataḥ|
evaṁ vistīrṇaṁ cāsya tathāgatasya svaramaṇḍalaṁ| na śakyaṁ kenacittasya tathāgatasya svaramaṇḍalasya paryantamudgṛhītuṁ vā gaṇāyituṁ vā| vistīrṇaṁ tasya tathāgatasyopāyakauśalyaṁ sattvaparipākaśca: na śakyaṁ tasya tathāgatasyopāyakauśalyaṁ paryantamudgṛhītuṁ| vistīrṇakāyaśca kulaputra tathāgato; na śākyaṁ kenacittasya mūrdhānamavalokayituṁ, kāyasya vā paryantamadhigantuṁ| yāvantaśca sattvā etarhi tatra sahe buddhakṣetre sannipatitā yadi te sattvāḥ śākyamunestathāgatasya kukṣau praviśeyuste sarve tatra vicareyuste ca sattvāstasya tathāgatasyaikaromamukhe praviśeyuḥ niṣkrameyuśca; te ekaromamukhāttasya tathāgatasya na śaktāḥ paryantamudgṛhītuṁ ūnatvaṁ vā pūrṇatvaṁ vāntaśo divyenāpi cakṣuṣā| tadevaṁ vistīrṇakāyaḥ sa śākyamunistathāgataḥ|
punaraparaṁ kulaputra vistīrṇabuddhakṣetraḥ sa śākyamunistathāgato| yāvantaśca daśasu dikṣu gaṅgānadīvālikasamā buddhakṣetrā evaṁ paripūrṇā bhaveyuḥ sattvaistadyathāpi nāmaitarhi sahaṁ buddhakṣetraṁ sarve te sattvā etarhi sahe buddhakṣetre viśeyuḥ sarve te tatra vicareyuḥ| tatkasmāddhetos[?|] tathaiva tasya tathāgatasya pūrvaṁ prathamacittotpādenānuttarāyāṁ samyaksaṁbodhau praṇidhānaṁ babhūva| tiṣṭhatu kulaputraikaṁ gaṅgānadīvālikāsamā lokadhātavaḥ, sacetkulaputra yāvaddaśasu dikṣu sahasraṁ gaṅgānadīvālikāsamā buddhakṣetrā evaṁ vistīrṇāḥ tadyathaitarhi sahabuddhakṣetraṁ paripūrṇaṁ sattvaiḥ te sarve etarhi sahe lokadhātau praviśeyuste sarve tatra vicareyurevaṁrūpaṁ tasya tathāgatasya pūrvaṁ prathamacittotpāditānuttarajñānapratilābhāya praṇidhānaṁ babhūva| evaṁ vistīrṇabuddhakṣetraḥ sa kulaputra śākyamunistathāgataḥ| ebhiścaturdharmairviśiṣṭataraḥ sa śākyamunistathāgato yathāvadgṛhṇīta yūyaṁ kulaputrā imāṁ candrarocavimalāṁ puṣpāṁ, gacchatha paścimāṁ diśaṁ yathā svayaṁ dṛṣṭvā sahaṁ buddhakṣetraṁ, mama vacanena taṁ śākyamuniṁ tathāgataṁ ārogyakauśalyaṁ pṛcchata"|
sa ca vimalaguṇatejarājastathāgataścandrarocavimalāṁ puṣpāṁ gṛhītvā raharājasya bodhisattvasya jyotiraśmeśca bodhisattvasya datvāha - "gacchata kulaputrau mamarddhibalādhānena sahāṁ lokadhātuṁ"| tatra ca viṁśatiḥ prāṇisahasrāṇyāhur[| "]vayamapi bhadanta bhagavan gacchemaḥ tathāgatānubhāvena sahaṁ lokadhātuṁ tasya śākyamunestathāgatasya darśanāye vandanāya paryupāsanāya"| vimalaguṇatejarājastathāgata āha - "gacchata kulaputrā yathābhiprāyāḥ"| tau ca dvau bodhisattvau raharājaśca jyotiraśmiśca sārdhaṁ viṁśatibhirbodhisattvasahasraistasya vimalaguṇatejarājasya tathāgatasya riddhibalena tataḥ saṁpuṣpitāyā lokadhātoḥ saṁprasthitā ekacittakṣaṇenedaṁ sahaṁ buddhakṣetramanuprāptā gṛdhrakūṭe parvate pratyasthātaḥ| te yena bhagavāṁ śākyamunistathāgatastenāñjaliṁ praṇamyāhuḥ| "asti bhagavan purastime digbhāge ekonanavatibuddhakṣetrasahasrāṇyatikramya tatra saṁpuṣpito nāma lokadhātuḥ, tatra vimalaguṇatejarājo nāma tathāgataḥ| sa ca punastathāgato bodhisattvagaṇaparivārastathāgatasya guṇavarṇakīrtayamāna evamāha - "śākyamunirnāma tathāgataḥ sahe buddhakṣetre tiṣṭhati yāpayati| tena ca tathāgatena pūrvaṁ bodhisattvabhūtena bodhisattvacārikāṁ caramāṇenāhaṁ sarvaprathamamanuttarāyāṁ samyaksaṁbodhau samādāpito niveśitaḥ pratiṣṭhāpitastasya ca vacanena mayānuttarāyāṁ samyaksaṁbodhau cittamutpāditaṁ tena tathāgatenāhaṁ prathamaṁ dānapāramitāyāṁ niveśito, yāvatpūrvoktaṁ| evamebhiścaturbhirdharmairviśiṣṭataraḥ sa śākyamunistathāgato| yathā teneme candrarocavimalā puṣpāḥ preṣitā ārogyakauśalyaṁ ca pṛcchati"|
evamabhiratyā buddhakṣetrādakṣobhyasya tathāgatasyāsanaṁ kaṁpati| ye ca tatra bodhisattvāḥ sannipattitaste cāpi dṛṣṭvākṣobhyasya tathāgatasyāsanaṁ kaṁpitaṁ paripṛcchanti sma| peyālaṁ yathā pūrvoktaṁ| sarveṣāṁ evaṁ vaktavyaṁ| tena ca samayenāprameyāsaṁkhyeyāḥ purimāyāṁ diśi tathāgatadūtā bodhisattvā imaṁ sahaṁ buddhakṣetraṁ sahacandrarocavimalaiḥ puṣpaiḥ saṁprāptāḥ śākyamunestathāgatasya paripṛcchanāya pūjanāya vandanāya paryupāsanāya dharmaśravaṇāya ca|
samanantaraparivāsito bhagavataḥ purimāyāṁ diśi buddhakṣetranāma parikīrtanaṁ buddhānāṁ bhagavatāṁ, dakṣiṇāṁ diśaṁ punarbhagavānārabdhaḥ parikīrtayituṁ| "paśyāmyahaṁ kulaputra dakṣiṇasyāṁ diśīto buddhakṣetrādekagaṅgānadīvālikāsamāni buddhakṣetrāṇyatikramya tatra sarvaśokāpagato nāma lokadhātustatrāśokaśrīrnāma tathāgatastiṣṭhati dhriyati yāpayati| mayā sa bhagavān sarvaprathamaṁ pūrvaṁ bodhisattvacārikāṁ caramāṇenānuttarāyāṁ samyaksaṁbodhau samādāpito, yāvadyathā pūrvoktaṁ| jaṁbūprabhe buddhakṣetre dharmeśvaravinardirnāma tathāgataḥ, merupratiṣṭhite buddhakṣetre gatīśvarasālendro nāma tathāgataḥ, guṇendraniryūhe buddhakṣetre siṁhavijṛmbhitarājā nāma tathāgataḥ, maṇimūlavyūhe buddhakṣetre nārāyaṇavijitagarbho nāma tathāgataḥ, muktāprabhasaṁcaye buddhakṣetre ratnaguṇavijṛmbhitasaṁcayo nāma tathāgataḥ, devasome buddhakṣetre jyotigarbho nāma tathāgataḥ, candanamūle buddhakṣetre nakṣatravidhānakīrtirnāma tathāgataḥ, viśiṣṭagandhe buddhakṣetre puṇyabalasālarājā nāma tathāgataḥ, suvidite buddhakṣetre manojñaghoṣasvaravinardito nāma tathāgataḥ, duraṇye buddhakṣetre sālajayabindurājā nāma tathāgataḥ, nardaścoce buddhakṣetre tejeśvaraprabhāso nāma tathāgataḥ, abhigarjite buddhakṣetre sumanojñasvaranirghoṣe nāma tathāgataḥ, ratnavisabhe buddhakṣetre ratnatalanāgendro nāma tathāgataḥ, palāmaratnavṛkṣaratne buddhakṣetre dharmameghanirghoṣeśvarasaumyo nāma tathāgataḥ, peyālaṁ yathā pūrvoktaṁ| evamaprameyāsaṁkhyeyānāṁ buddhānāṁ bhagavatāṁ dakṣiṇasyāṁ diśyāsanāni kaṁpanti| sarve te buddhā bhagantaḥ śākyamunestathāgatasya varṇaṁ yaśaḥ kīrtimudīrayanti| yāvattena samayenāprameyāsaṁkhyeyā dakṣiṇasyāṁ diśi tathāgatadūtā bodhisattvāḥ sahacandrarocavimalaiḥ puṣpairimaṁ sahaṁ buddhakṣetramanuprāptāḥ śākyamunestathāgatasya pṛcchanāya yāvaddharmaśravaṇāya"|
punaśca bhagavān āha - "paśyāmyahaṁ kulaputra paścimāyāṁ diśīto buddhakṣetrāt saptānavatibuddhakṣetranayutaśatasahasrāṇyatikramya tatropaśāntamatirnāma buddhakṣetrastatra ratnagirirnāma tathāgataḥ tiṣṭhati dhriyati yāpayati dharmaṁ ca deśayati| mayā sa bhagavān pūrvaṁ bodhisattvabhūtena bodhisattvacaryāṁ caramāṇena sarvaprathamamanuttarāyāṁ samyaksaṁbodhau samādāpito, yāvadyathā pūrvoktaṁ| buddhakṣetrāṇāṁ peyālaṁ, vararaśmikośo nāma tathāgataḥ, svarajñakośo nāma tathāgataḥ, haritālakīrtiḥ, samantagarbhaḥ, brahmakusumaḥ, karadharavikramaḥ, dharmaveśapradīpaḥ, asamantaramerusvaravighuṣṭarājaḥ, brahmendraghoṣaḥ, yathā pūrvoktaṁ| evamaprameyāsaṁkhyeyānāṁ paścimāyāṁ buddhānāṁ bhagavatāṁ yeṣāṁ śākyamuninā tathāgatena nāmāni parikīrtitāni teṣāmāsanāni kaṁpanti| yāvattena samayenāprameyāsaṁkhyeyāḥ paścimāyāṁ diśi buddhadūtā bodhisattvāḥ sahacandrarocavimalaiḥ puṣpairimaṁ sahaṁ buddhakṣetramanuprāptā yāvanniṣaṇṇā dharmaśravaṇāya| peyālaṁ, evamuttarā digvaktavyā, evamuparimāyāmevamadhaḥ, evaṁ pūrvadakṣiṇā, evaṁ dakṣiṇapaścimā, evaṁ paścimottarā, evamuttarapūrvā"|
punaḥ śākyamunirbhagavānāha - "paśyāmyahaṁ kulaputrottarapūrvāyāṁ diśīto buddhakṣetrādaṣṭānavatibuddhakṣetrakoṭīnayutaśatasahasrāṇyatikramya tatra vijayaṁ nāma buddhakṣetraṁ, vigatasaṁtāpobhavavaiśravaṇasālarājo nāma tathāgataḥ| mayā sa tathāgataḥ pūrvaṁ bodhisattvabhūtena bodhisattvacaryāṁ caramāṇena sarvaprathamamanuttarāyāṁ samyaksaṁbodhau samādāpito, yāvatṣaṭsu pāramitāsu; yāvanmayā sarvaprathamaṁ tiṣṭhatāṁ yāpayatāṁ buddhānāṁ bhagavatāṁ sakāśamupanīto, yatra tena vyākaraṇaṁ pratilabdhamanuttarāyāṁ samyaksaṁbodhau; yadā nāma parikīrtitaṁ tadāsanaṁ kaṁpitāṁ; yāvaccaturaśītisattvānāṁ varṇabhaktisaṁsthānarūpavyāhārasahasrāṇi tathā śākyamuniṁ tathāgataṁ paśyanti dharmaṁ ca śṛṇvanti|
tatra ca parṣadi dvau bodhisattvau, ekaḥ vigopaśikharo nāma dvitīyaḥ saṁrocanabuddho nāma; sa ca vigatasaṁtāpodbhavavaiśravaṇasālarājo nāma tathāgatastau dvau bodhisattvavāmantrayitvaivamāha - "gacchata yūyaṁ kulaputrau sahe buddhakṣetre, madvacanācchākyamunestathāgatasyārogyakaśalyaṁ sukhasparśavihāratāṁ paripṛcchata"| tāvāhatuḥ| "sarvāvantaṁ bhadanta bhagavannāvāṁ sahaṁ buddhakṣetraṁ sakṣitigaganaṁ samanupaśyāmaḥ| na ca tatraikasattvasyāpyavakāśo'sti kṣitau vā gagane vā yatrāvāṁ pratiṣṭhevahi"| sa ca tathāgata āha - "mā kulaputraivaṁ vadata, "nāsti sahe buddhakṣetre'vakāśaḥ"| tatkasmāddhetor[?|]vistīrṇāvakāśaḥ kulaputrau sa śākyamunistathāgato'cintyairbuddhaguṇaiḥ, pūrvapraṇidhānena vistīrṇā tasya tathāgatasya kṛpāśāsanāvatārapraveśā, triśaraṇagamanaṁ, tribhiryānairdharmaṁ deśayati, trividhaṁ śikṣāsaṁvaraṁ deśayati, trīṇi vimokṣadvārāṇi prakāśayati, tribhyaścāpāyebhyaḥ sattvānuddharati, triṣu ca śivapatheṣu sattvān pratiṣṭhāpayati|
ekasmin samaye kulaputra sa śākyamunistathāgato'cirābhisaṁbuddho vaineyasattvāvekṣayā viṣamaśailendraparvatamadhye indrākṣasya yakṣasya bhavane sālaguhāyāṁ viharati sma, saptāhamekaparyaṅkenātināmayati sma, vimuktiprītisukhasaṁvedī| sarvāvatī ca sā sālaguhā sphuṭā tathāgatakāyena, nāsti tatrāvakāśo'ntaśaścaturaṅgulapramāṇaṁ yanna tathāgatakāyena sphuṭaṁ| tasya ca saptāhasyātyayena daśabhyo digbhyaḥ dvādaśanayutā bodhisattvānāṁ mahāsattvānāṁ sahe lokadhātau saṁprāptāstasya śākyamunestathāgatasya vandanāya| yāvadimaiścaturbhirdharmairviśiṣṭataraḥ sa śākyamunistathāgato yathānye tathāgatā|
gṛhṇīdhvaṁ yūyaṁ kulaputrā imāṁ candrarocavimalāṁ puṣpāṁ; gṛhītvā gacchata dakṣiṇapaścimāṁ diśaṁ, yathā svayaṁ dṛṣṭvā taṁ sahaṁ buddhakṣetraṁ; mama vacanāttasya śākyamunestathāgatasyārogyakauśalyaṁ pṛcchata"| sa ca vigatasaṁtāpodbhavavaiśravaṇasālarājastathāgataḥ candrarocavimalān puṣpāṁ gṛhītvā vigopaśikharasya bodhisattvasya dadāti saṁrocanabuddhasya ca bodhisattvasya mahāsattvasya, evaṁ cāha - "gacchata kulaputrau mamarddhibalādhānena sahaṁ buddhakṣetraṁ"| tatra viṁśatiprāṇasahasrāṇyāhuḥ| "vayamapi bhagavan gamiṣyāmastathāgatasyānubhāvena sahaṁ buddhakṣetraṁ śākyamuniṁ tathāgataṁ darśanāya vandanāya paryupāsanāya"| tathāgata āha - "gacchata kulaputrā yathābhiprāyāḥ"| tatastau dvau bodhisattvau sārdhaṁ viṁśatibhirbodhisattvasahasraistasya tathāgatasya riddhyanubhāvena tato virajādbuddhakṣetrātsaṁprasthitāḥ, ekakṣaṇeneha buddhakṣetre'nuprāptā gṛdhrakūṭe parvate pratyasthuḥ| ekāntasthitāśca yena śākyamunistathāgatastenāñjaliṁ praṇamyāhuḥ| "asti bhadanta bhagavannuttarapūrvāyāṁ diśi, yathā pūrvoktaṁ| tena tathāgateneme candrarocavimalāḥ puṣpāḥ preṣitā, bhagavataścārogyakauśalyaṁ pṛcchati"| evaṁ mārabhavanavidhvaṁsanasya tathāgatasyāsanaṁ kaṁpitaṁ| ye ca tatra bodhisattvāḥ sannipatitāste cāpi dṛṣṭvā taṁ mārabhavanavidhvaṁsanaṁ tathāgatasyāsanaṁ kaṁpitaṁ tathāgataṁ paripṛcchanti, yāvadyathā pūrvoktaṁ| evaṁ sālendrarājā vikramaraśmiḥ padmottaraḥ candano merurājaḥ sāgaraḥ sārajyotirjñānavikramastathāgataḥ| yāvattena ca samayenāprameyāsaṁkhyeyā uttarapurimāyāṁ diśi tathāgatāste bodhisattvāḥ sahacandrarocavimalapuṣpairiha sahe buddhakṣetre saṁprāptāḥ śākyamunestathāgatasya pṛcchanāya pūjanāya vandanāya dharmaśravaṇāya||
tāvadeva śākyamunistathāgata ṛddhyanubhāvena sarveṣāṁ sattvānāṁ ye sahe buddhakṣetre sannipatitāsteṣāṁ ekaikasya sattvasya yojanapramāṇamātramātmabhāvaḥ saṁsthitaḥ; sarvāvantaṁ ca sahaṁ buddhakṣetraṁ evaṁrūpaiḥ sattvaiḥ sphuṭaṁ, na kaścidbuddhakṣetre kṣitau vā gagane vāvakāśo yaḥ sattvairasphuṭo'ntaśo'ñjanaśalākāpradeśamātramapi yaḥ sattvebhyo na sphuṭo'bhūt| sarve ca te sattvāḥ śūnyamākāśaṁ paśyanti, na ca parasparaṁ paśyanti; na caiṣāṁ parvatasumerucakravāḍamahācakravāḍaparvatāścakṣuṣa ābhāsamāgacchanti, na lokāntarikā divyā vimānā ūrddhaṁ yāvadadho kāñcanacakraṁ tatorddhaṁ pṛthivī cakṣuṣo nābhāsamāgacchanti, sthāpayitvā tathāgataṁ śākyamuniṁ| te tathāgataṁ paśyanti| tatra ca bhagavān ākāśasphuraṇaṁ dharmāvacchedapraśrabdhisamādhiṁ samāpanno| yataste candrarocavimalāḥ puṣpāḥ sarvaromamukhesu bhagavataḥ praviśanti| sarve ca te sattvāḥ paśyanti sahe lokadhātāvantargatā vigatāḥ sarvasattvānāṁ cittacaitasikeṣu manasikārarūpasaṁdarśanatāḥ, te caiva bhagavato romamukhe nirīkṣante sma| tatra codyānamadrākṣuḥ, nānāratnavṛkṣaṁ nānāpatraṁ nānāpuṣpaṁ nānāphalākīrṇāṁ nānāvastraṁ nānācchatradhvajapatākākeyūramuktikāhārālaṅkṛtāṁstāṁ vṛkṣāṁ paśyanti, tadyathāpi nāma sukhāvatyāṁ lokadhātāvudyānāṁ| sarveṣāṁ ca teṣāṁ sattvānāmetadabhavat| "gacchāmo vayametadudyānaṁ darśanāya"| sarve ca te sattvā ye sahe lokadhātāvantargatāḥ, sthāpayitvā nairayikāṁ yāmalaukikāṁ tairyagyonikāṁ ārūpyāvacarāṁ, sarve pariśiṣṭāḥ sattvāstasya tathāgatasya romamukhebhyastathāgataśarīre praviṣṭāḥ| atha bhagavāṁstāmṛddhiṁ pratiprasrambhayitvā vyutthitaḥ| tataste sattvā anyonyaṁ dṛṣṭvāhuḥ| "kutra śākyamunistathāgataḥ?| maitreyo bodhisattva āha - "saṁprajānaṁ tataḥ sattvāḥ samanvāharata sarve vayaṁ tathāgatasya kukṣau sannipatitāḥ"| tataste sattvāḥ sāntarabāhiraṁ tathāgatakāyaṁ dṛṣṭvā svayaṁ pratyakṣībhūtā "yathā vayaṁ tathāgatasya kukṣāvantargatāḥ sannipatitāśca", teṣāmetadabhavat| "kuto vayaṁ tathāgatasya kukṣau praviṣṭāḥ, kenāsmin praveśitāḥ?"| tato maitreyaḥ sarvāvatī parṣadaṁ svareṇa vijñapayannuvāca - "śṛṇvantu bhavantastathāgatasyaivamṛddhivikurvaṇaprātihāryaṁ yadasmākaṁ hitakaraḥ śāstā dharmaṁ deśayati tadyuṣmābhiḥ sarvacetasā samanvāhartavyāḥ"| tataḥ sarvāvatī parṣatprāñjalībhūtāḥ|
bhagavāṁśca sarvasukhacaryādharmaṁ deśayati sma| tatra katarā sarvasukhacaryā?| yaduta saṁsārapaṅkāduttāraṇaṁ āryāṣṭāṅgamārge'vatāraṇaṁ sarvajñatā svayaṁbhūjñānaparipūrṇatā| tatra daśaprakārā dhyānaniveśacittotpādapariṇāmanatā, yaduta sarvasattvebhyo mahākaruṇācittādhiṣṭhānaṁ, hitavastusaṁjananatā, atīrṇasattvottāraṇatayā mahānāvasamudānanatā, amuktamocanatāsannāhaṁ asantaviparyāsaparimocanatayā, mahāsiṁhanādānutrāsanasannāha nairātmyadharmapratyavekṣaṇatayā, sarvalokadhātugamanasannāha māyāsvapnapratibhāsopamasarvadharmāvabudhyanatayā, sarvalokadhātvavabhāsanālaṅkaraṇasannāhaḥ śīlaskandhādhiṣṭhānapariśuddhyā, daśatathāgatabalapariniṣpādanasannāhaḥ sarvapāramitāparipūryā, caturvaiśāradyapratilābhasannāhaṁ yathāvāditathākāritayā, yāvadaṣṭādaśāveṇikabuddhadharmaniravaśeṣapratilābhasannāhaṁ, bodhisattvānāṁ yathāśrutadharmapratipattiraprapañcanatā ceyaṁ daśaprakārā niveśadharmamukhacaryā| alakṣaṇāmukhaparijñāgaticaryāyā sarvadharmanairātmyamanasikāracittānutpādānirodhāsamayamavaivartikabhūmiryatra saṁvartavivartānucchedamaśāśvatamavikṣiptaṁ| imasya khalu punardharmaparyāyasya bhāṣyamāṇasyāśītikoṭīgaṅgānadīvālikāsamāḥ sattvāstathāgatasya kukṣigatā avaivartikā abhūvannanuttarāyāṁ samyaksaṁbodhau; gaṇanātikrāntāśca tatra bodhisattvā mahāsattvā ye nānāvidhadhāraṇīkṣāntipratilabdhā abhūn| sarve ca punastathāgataśarīrādromamukhebhyo niṣkrāntā āścaryaprāptā, bhagavataḥ pādau śirasā vanditvā, daśadiśaḥ prakāntāḥ, svakasvakeṣu buddhakṣetreṣu gatāstathāgatasya svaramaṇḍalakāyapramāṇajñapanārthaṁ|
tatra ye bodhisattvāḥ purimāṁ diśaṁ gacchanti aprameyāsaṁkhyeyāḥ, purimāyāṁ diśi yadbuddhakṣetrānatikrāmanti na ca śākyamunestathāgatasya svaramaṇḍalaṁ pratihanyate, evaṁ ca tatra svaraṁ śṛṇvanti vicitrapadārthavyañjanāḥ, tadyathā śākyamunestathāgatasya purato niṣaṇṇairdharmaḥ śrutaḥ, evamevāsya dharmaṁ śṛṇvanti| api ca tatrāpi śākyamunestathāgatasya kāyasyonatvaṁ vā pūrṇatvaṁ vā na prajñāyate, śākyamunestathāgatasya kāyaḥ sphuṭo dṛśyate bodhisattvaiḥ śrāvakaiścāprameyāsaṁkhyeyā bodhisattvāḥ śrāvakāścaikaromamukhe śākyamunestathāgatasya praviśanto niṣkrāmantaśca saṁdṛśyante| evaṁ dvitīye romamukhe, yāvatsarvaromamukhebhyaḥ praviśanto niṣkrāmantaśca saṁdṛśyante, yāvaccaivaṁ daśasu dikṣu vaktavyaṁ|
sarvāvatī ca sā parṣā yāvadbhagavataḥ kāyāntargatāḥ sā bhagavataḥ kāyaromamukhebhyo niṣkramya bhagavataḥ pādau śirasā vanditvā bhagavantaṁ triṣpradakṣiṇī kṛtvā bhagavato'bhimukhaṁ pratyavasthādbhagavantameva vicitrārthapadavyañjanarutavyāhāraiḥ stavamānāḥ| atha tāvaccaiva kāmāvacarā rūpāvacarāśca devaputrā vicitrāṁ ca gandhamālyavilepanavṛṣṭiṁ pravarṣitā, divyāni ca tūryāṇi pravāditavanto, divyāni ca chatradhvajapatākāvastraduṣyābharaṇāni bhagavataḥ pūjāyodyuktāḥ||
tatra vaiśāradyasamuddhāraṇirnāma bodhisattvo yena bhagavāṁstenāñjaliṁ praṇamya bhagavantametadavocat - "kiṁ nāmāyaṁ bhadanta bhagavan mahāvyākaraṇaṁ sūtrāntaḥ?"| bhagavān āha - "sarvajñatākāradhāraṇīmukhapraveśo nāma, bahubuddhakaṁ nāma, bahusannipātaṁ nāma, bodhisattvavyākaraṇaṁ nāma, vaiśāradyamārgottāraṇaṁ nāma, samādhānakalpāvataraṇo nāma, buddhakṣetrasandarśano nāma, sāgaropamo nāma, gaṇanātikrānto nāma, karuṇāpūṇḍarīko nāma"|
punarapyāha - "kiyantaṁ bhadanta bhagavan kulaputro vā kuladuhitā vā puṇyaskandhaṁ prasaviṣyati, ya imaṁ dharmaparyāyaṁ śroṣyati udgṛhīṣyati dhārayiṣyati vācayiṣyati pareṣāṁ ca vistareṇa saṁprakāśayiṣyati likhiṣyati likhāpayiṣyati antaśa ekagāthāmapi?"| āha - "pūrvaṁ ca mayoktamiha puṇyaskandhaṁ; saṁkṣepeṇedānīṁ kathayisyāmi| yaḥ kaścidimaṁ dharmaparyāyaṁ śroṣyati udgṛhīṣyati dhārayiṣyati vācayiṣyati parebhyaśca vistareṇa saṁprakāśayiṣyati antaśa ekagāthāmapi, yaśca punaḥ paścimāyāṁ pañcāśatyāmantaśo likhitvā dhārayiṣyati, sa bahutaraṁ puṇyaskandhaṁ prasaviṣyati, na tvevaṁ ṣoḍaśamahākalpān ṣaṭpāramitācaramāṇasya bodhisattvasya puṇyaskandhaḥ| tatkasmāddhetoḥ?| sadevakasya lokasya samārakasya sabrahmakasya saśravaṇabrāhmaṇikāyāḥ prajāyāḥ sayakṣanāgagandharvakumbhāṇḍapretapiśācakinnarāsurāṇāṁ duṣṭacittānāṁ prasādanaḥ, sarvarogāṇāṁ praśamanaḥ, sarvakalikalahavigrahavivādavyupaśamanaḥ, sarvavātākālamaraṇarogapraśamanaḥ, sarvadurbhikṣapraśamanakaraḥ, kṣemakaraṇīyaḥ, subhikṣakaraḥ, ārogyasāmagrīkaraḥ, bhītānāmabhayasukhakaraḥ, kleśavyupaśamanakaraḥ, kuśalamūlavivṛddhikaraḥ, apāyaduḥkhapramocanakarastribhiryānairmārgasandarśanakaraḥ, samādhidhāraṇīkṣāntipratilābhakaraḥ, sarvasattvānāmupajīvakaro, vajrāsananiṣīdanakaraḥ, caturmāradharṣaṇakaro, bodhipakṣābhisaṁbudhyanakaro, dharmacakrapravartanakaraḥ, āryasaptadhanavirahitānāṁ sattvānāṁ bodhipakṣasamṛddhikaraḥ, bahuparivāraḥ; abhayapuranagarapraveśakaraṇārthaṁ mayā dharmaparyāyo bhāṣitaḥ"|
"kasya haste imaṁ dharmaparyāyaṁ parindāmi?| ko mamemaṁ dharmaparyāyaṁ paścimāyāṁ pañcāśatyāṁ rakṣiṣyati, adharmabhūmiṣṭhānāṁ sattvānāṁ bhinnaśīlānāṁ ca bhikṣūṇāṁ karṇapuṭe prakāśayiṣyati, adharmarāgaraktānāṁ viṣamalobhābhibhūtānāṁ mithyādharmaparicitānāṁ aparipakvacittāṁ saṁvejayiṣyati?"| sarvāvatī ca sā parṣā bhagavataścetasā cittamājñāya; tatra parṣadi merupuṇyo nāma yakṣariṣirniṣaṇṇaḥ| atha maitreyo bodhisattvo mahāsattvastaṁ merupuṇyaṁ yakṣariṣiṁ gṛhītvā bhagavataḥ sakāśamupanītavān| bhagavān āha - "udgṛhṇa tvaṁ maharṣa imaṁ dharmaparyāyaṁ, yāvatpaścimāyāṁ pañcāśatyāṁ deśāntaragatānāmavaivartikānāṁ bodhisattvānāṁ karṇapuṭeṣu prakāśasva| adya cāvaivartikacittaṁ saṁjanayasvā-" hai- "vaṁ bhadanta bhagavaṁścaturaśītimahākalpā atikrāmantā yanmayā bhadanta bhagavan pūrvaṁ praṇidhānena yakṣariṣitvālabdhyānuttarāyāṁ samyaksaṁbodhau bodhicārikāṁ caramāṇo gaṇanātikrāntāḥ sattvā mayā caturṣu brāhmavihāreṣu pratiṣṭhāpitāḥ, avaivartikabhūmau ca pratiṣṭhāpitāḥ| ahaṁ ca sattvānāṁ svayameva paripācayāmi yāvatpaścimāyāṁ pañcāśatyāṁ ya imaṁ dharmaparyāyaṁ udgṛhīṣyati, yāvadya itaścatuṣpadikāmapi gāthāṁ dhārayiṣyati"||
idamavocadbhagavān āttamanāḥ sarvāvatī parṣat sadevamānuṣāsuragandharvaśca loko bhagavato bhāṣitamabhyanandanniti||
iti śrīkaruṇāpuṇḍarīkaṁ nāma mahāyānasūtraṁ samāptaṁ||
śubham astu||
ye dharmā hetuprabhavā hetu teṣāṁ tathāgataḥ|
hevadatteṣāṁ ca yo nirodha evaṁ vādi mahāśramaṇaṁ||
śubhamastu sarvadāt||
śubhaṁ|| śubhaṁ|| śubhaṁ||
Links:
[1] http://dsbc.uwest.edu/node/7712
[2] http://dsbc.uwest.edu/node/4023
[3] http://dsbc.uwest.edu/node/4024
[4] http://dsbc.uwest.edu/node/4025
[5] http://dsbc.uwest.edu/node/4026
[6] http://dsbc.uwest.edu/node/4027
[7] http://dsbc.uwest.edu/node/4028
DO NXB LIÊN PHẬT HỘI PHÁT HÀNH
Mua sách qua Amazon sẽ được gửi đến tận nhà - trên toàn nước Mỹ, Canada, Âu châu và Úc châu.
Quý vị đang truy cập từ IP 18.218.36.242 và chưa ghi danh hoặc đăng nhập trên máy tính này. Nếu là thành viên, quý vị chỉ cần đăng nhập một lần duy nhất trên thiết bị truy cập, bằng email và mật khẩu đã chọn.
Chúng tôi khuyến khích việc ghi danh thành viên ,để thuận tiện trong việc chia sẻ thông tin, chia sẻ kinh nghiệm sống giữa các thành viên, đồng thời quý vị cũng sẽ nhận được sự hỗ trợ kỹ thuật từ Ban Quản Trị trong quá trình sử dụng website này.
Việc ghi danh là hoàn toàn miễn phí và tự nguyện.
Ghi danh hoặc đăng nhập